नमो विद्वद्भ्यः
विसर्जनीयस्य सः - तिसृभिस्स्तुवन्ति (नित्यः) - खरि विसर्जनीयस्य सः ।
अपवादः (विकल्पः) - वा शरि - शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् -- तिसृभिः स्तुवन्ति / तिसृभिस्स्तुवन्ति ।
Now you want तिसृभि स्तुवन्ति (विसर्गलोपः) -- Katyayana says it is possible if you have खर्परे शरि but it will be optional . So we got all the three.
The वार्तिकम् is to get optional विसर्गलोप in the case of खर्परे शरि - not covered by Panini .
धन्यो’स्मि
Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat