नमो विद्वद्भ्यः
आपस्तंब is providing the संबोधनविभक्ति in पुंलिङ्ग and स्त्रीलिङ्ग for the नक्षत्रs . List is the same .
Useful Info :
नक्षत्रम् - नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या (पा 6-3-74) -- नञ् प्रकृत्या भवति = नलोपो नञः (पा 6-3-73) न प्रवर्तते ।
काशिका - नक्षत्र - न क्षरते क्षीयते इति वा नक्षत्रम् । क्षियः क्षरतेर्वा क्षत्रम् इति निपात्यते ।
माधवीयधातुवृत्तिः - नक्षत्रम् - ’नमितक्षि’ इति अत्रप्रत्ययः । ’नभ्राण्’ इत्यत्र नञ्पूर्वात् क्षरतेः क्षायतेर्वा नक्षत्रमिति निपातितम् ।
अमरः - नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् ।
अनुराधा - राधा नाम विशाखा - तामनुसरतीति अनुराधा । लोके अनुराधा । वेदे अनूराधा - अनूराधान् हविषा वर्धयन्तः (कृष्णयजुर्वेदः) - पुण्याहवाचनमन्त्रेषु ।
क्रमः -
’ अग्निर्नः पातु कृत्तिका । नक्षत्रं देवमिन्द्रियम् ’ ( नक्षत्रयष्टिः- कृष्णयजुर्वेदः ) -- कृत्तिका उत्तरा उतराषाढा -- रविमहादशा .....।
अश्विनीभरणीकृतिकापादः मेषः -- अश्विनी भरणी कृत्तिका रोहिणी मृगशीर्षा आर्द्रा .....।
नक्षत्रनाम -- चू चे चो ला - अश्विनी । ली लू ले लो - भरणी .....।
Since most of the नक्षत्रनाम are not attractive one can have a व्यावहारिकनाम - discussed by Nagesa in लघुमञ्जूषा ।
नक्षत्रनाम is useful for those who do not have the knowledge of नक्षत्रs - the पुरोहित , during any कर्म would be able to find out the जन्मनक्षत्रम् of यजमान ।
For performing an आभिचारिकहोम ( अथर्ववेद - against the enemy ) one requires the जन्मनक्षत्रम् of the enemy |
धन्यो’स्मि
Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat