Query on usage of nakshatra

43 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 29, 2025, 1:49:36 PM (8 days ago) Oct 29
to
image.png

Above is from apastamba poorva prayoga book..

Want to know is this correct?
while we follow as per dAkshAyanya:
नक्षत्रं,
क्ली,
(नक्षति शोभां गच्छति स्थानात्स्थानान्तरं गच्छति वा नक्ष गतौ + “अमि-नक्षियजिवधिपतिभ्योऽत्रन् ।” उणां १०५ ।इति अत्रन् ।) मुक्ता इति राजनिर्घण्टः तारा ।तत्पर्य्यायः ऋक्षम्२ भम्३ तारा४ तारका५उडु इत्यमरः २१ तारकम् ।इति शाश्वतः
तारः इति व्याडिः
दाक्षायण्यः तास्तु अश्विनी भरणी २कृत्तिका रोहिणी मृगशिरः आर्द्रा ६पुनर्व्वसुः पुष्यः अश्लेषा मघा १० पूर्व्वफल्-गुनी ११ उत्तरफल्गुनी १२ हस्ता १३ चित्रा १४स्वातिः १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८मूला १९ पूर्व्वाषाढा २० उत्तराषाढा २१श्रवणा २२ धनिष्ठा २३ शतभिषा २४ पूर्व्व-भाद्रपदा २५ उत्तरभाद्रपदा २६ रेवती २७इत्यमरः ज्योतिषश्च
एता अभिजिता सहअष्टाविंशतिनक्षत्राणि भवन्ति
*

Mahamaho. Subrahmanyam Korada

unread,
Oct 30, 2025, 9:37:00 PM (7 days ago) Oct 30
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

आपस्तंब is providing the संबोधनविभक्ति in पुंलिङ्ग and स्त्रीलिङ्ग for the नक्षत्रs .  List is the same .

Useful Info :

नक्षत्रम् - नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या (पा 6-3-74) -- नञ् प्रकृत्या भवति = नलोपो नञः (पा 6-3-73) न प्रवर्तते ।

काशिका - नक्षत्र - न  क्षरते क्षीयते इति वा  नक्षत्रम् । क्षियः क्षरतेर्वा क्षत्रम्  इति निपात्यते ।

माधवीयधातुवृत्तिः - नक्षत्रम् - ’नमितक्षि’ इति अत्रप्रत्ययः । ’नभ्राण्’ इत्यत्र नञ्पूर्वात् क्षरतेः क्षायतेर्वा नक्षत्रमिति निपातितम् ।

अमरः -  नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्  ।

अनुराधा - राधा नाम विशाखा - तामनुसरतीति  अनुराधा ।  लोके अनुराधा । वेदे अनूराधा - अनूराधान् हविषा वर्धयन्तः (कृष्णयजुर्वेदः) - पुण्याहवाचनमन्त्रेषु ।

क्रमः
’ अग्निर्नः पातु कृत्तिका । नक्षत्रं  देवमिन्द्रियम् ’ ( नक्षत्रयष्टिः- कृष्णयजुर्वेदः ) -- कृत्तिका उत्तरा उतराषाढा -- रविमहादशा .....।

अश्विनीभरणीकृतिकापादः मेषः -- अश्विनी भरणी कृत्तिका रोहिणी मृगशीर्षा आर्द्रा .....।

नक्षत्रनाम -- चू चे चो ला - अश्विनी । ली लू ले लो - भरणी .....।

Since most of the नक्षत्रनाम are not attractive one can have a व्यावहारिकनाम - discussed by Nagesa in लघुमञ्जूषा

नक्षत्रनाम is useful for those who  do not have the knowledge of  नक्षत्रs - the पुरोहित , during any कर्म would be able to find out the जन्मनक्षत्रम् of यजमान ।

For performing an आभिचारिकहोम ( अथर्ववेद - against the enemy ) one requires the जन्मनक्षत्रम्  of the enemy |

धन्यो’स्मि

Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAOSP8JdqcvOunpWfUotEWLzz4Y-N2aDOQa6G1gm1uBHOYMiCfA%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages