A compare/contrast chart of Advaita and Vishishtadvaita

155 views
Skip to first unread message

V Subrahmanian

unread,
Jun 24, 2021, 4:25:53 AM6/24/21
to BHARATIYA VIDVAT


image.png

Source not known.  Someone forwarded the image. 

regards
subrahmanian.v

Subrahmanyam Korada

unread,
Jun 25, 2021, 10:49:43 AM6/25/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः 

In the above  list one important  aspect is missing  ---

पूर्वोत्तरमीमांसयोः  -- कर्मब्रह्मविद्ययोः शास्त्रैक्यम् अस्ति वा न वा --

1. श्रीभाष्यम्  --- ’ तत्र संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन ’ (बोधायनवृत्तिवचनम् ) । ’वेदस्य सर्वस्यापि पुरुषार्थपरत्वात् , ब्रह्मपरत्वाद्वा  वेदस्यैकप्रबन्ध्यमुपपद्यते , तथा च वेदार्थविचारस्य अनुगतत्वात् मीमांसयोः ऐकप्रबन्ध्यम् ।

2.अणुभाष्यम् (वल्लभाचार्याः ) -- ’ ... किञ्च औपनिषदज्ञानस्यापि कर्मोपयोगित्वम्  यदेव विद्यया करोति श्रद्धया उपनिषदा वा तदेव वीर्यवत्तरं भवति ’ । ’ काण्डद्वयस्य अन्योन्योपकारित्वाय साधारणग्रहणम्’ ।

3.पूर्णप्रज्ञभाष्यम् -- ’ अन्वय उपपत्त्यादिलिङ्गम् ’ ।

4.शाङ्करभाष्यम् -- ’ अत्राभिधीयते । न , कर्मब्रह्मविद्याफलयोः वैलक्षण्यात् ।

5.शक्तिभाष्यम् --- .....

So  in अद्वैत there is no शास्त्रैक्यम्  -- in विशिष्टाद्वैत there is शास्त्रैक्यम् ।

I studied five भाष्य-s only . There are ten more at least .

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKk0Te3O-BkeX2f%2BehrcNg96wKQ706fdBJFSWPGDHnis%2Bvsf6g%40mail.gmail.com.

Venkatesh Murthy

unread,
Jun 25, 2021, 11:47:01 AM6/25/21
to bvpar...@googlegroups.com
Namaste Sir 

I think in Advaita also there is शास्त्रैक्यम् because the Nitya and Naimittika Karmas from Karma Kanda are accepted without any question. The Kaamya Karmas are not accepted. The reason is Nitya and Naimittika Karmas are accepted for the purpose of Citta Shuddhi only. After Citta Shuddhi there is eligibility for Brahma Vidya. Reference - Naishkarmya Siddhi of Sureshvaracharya.

एवं नित्यनैमित्तिककर्मानुष्ठानेन - 

शुद्ध्यमानं तु तचित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥ १-४७

यतो नित्यकर्मानुष्ठानस्यैष महिमा - 
  
 तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः ।
नित्यं नैमित्तिकं कर्म सदैवाऽत्मविशुद्धये ॥ १-५०



--
Regards
 
-Venkatesh

V Subrahmanian

unread,
Jun 25, 2021, 12:09:38 PM6/25/21
to BHARATIYA VIDVAT
On Fri, Jun 25, 2021 at 9:17 PM Venkatesh Murthy <vmur...@gmail.com> wrote:
Namaste Sir 

I think in Advaita also there is शास्त्रैक्यम् because the Nitya and Naimittika Karmas from Karma Kanda are accepted without any question. The Kaamya Karmas are not accepted.  The reason is Nitya and Naimittika Karmas are accepted for the purpose of Citta Shuddhi only. After Citta Shuddhi there is eligibility for Brahma Vidya. 

In the Brihadaranyaka Bhashya 4.4.22, Shankaracharya, alluding to the Upanishadic statement  तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ..4.4.22  


वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते ; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । 

This mantra, Shankara says, which teaches that the 'veda adhyayana, yajna, daana, tapas (of upavasa), (and by extension all nitya karmas) etc. which are ordained in the Karma Kanda, when performed without desire for their fruit, will result in vividishaa (desire for Atman knowledge).   Thereby, this mantra of the Upanishad is a bridge that links the Jnana kanda to the karma kanda. 

regards
subrahmanian.v

Ganesan T

unread,
Jun 26, 2021, 4:41:57 AM6/26/21
to Bharatiya Vidvat parishad
In the above  list one important  aspect is missing 

Yes.....of course........ In the above  list Srikanthabhashya  is missing .

Ganesan

On Fri, Jun 25, 2021 at 8:19 PM Subrahmanyam Korada <kora...@gmail.com> wrote:

BVK Sastry (G-S-Pop)

unread,
Jun 26, 2021, 6:15:23 AM6/26/21
to bvpar...@googlegroups.com

Namaste

 

A supplemental issue , seeking guidance from learned people:

 

Question:  Do we have an all ‘acharya- common concurrent definitional understanding’ of the term ‘शास्त्रं’   in the deliberation of  ‘शास्त्रैक्यम्’ ?   

 

Why  this question : -   Complexity and confusion in karma-practice:  The context of the term शास्त्र is taken from Gita : 16-23 to 17-6.  The terms to explore are ‘शास्त्र-प्रमाणंशास्त्रविधानोक्तं ; शास्त्रविधिमुत्सृज्य’.  The perusal of gita-vyakhyana’s  introduce a complex perspective leading to ‘ convenient choice- perspectives for interpretation of current action-options and translation –explanations of  what constitutes ‘compliance to   शास्त्र’.

Which begs the review- question on ‘Meaning- Purpose- Language-Modelling in Education and Current Practice guidance for Vedas’ in traditional institutions.  

 

The highlighted portions below from Gita (17-1) commentary are in my mind:

 

Acharya Madhwa: 17.1।।सर्वगुणपूर्णाय नमः। श्रीः। गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन शास्त्रविधिमुत्सृज्य अज्ञात्वैव।वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना [मनुः2165] इति विधिरुत्सृष्टो हि तैः। ये वै वेदं न पठन्ते न चार्थं वेदोज्झांस्तान्विद्धि सानूनबुद्धीन् इति माधुच्छन्दसश्रुतिः। अन्यथा तु तामसा इत्येवोच्येत। न तु विभज्य। यदि सात्विकास्तर्हि नोत्सृष्टशास्त्राः। न हि वेदविरुद्धो धर्मः।वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् [मनुः26] इति हि स्मृतिः।वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः इति च भागवते [6140]

 

Acharya Shankara;  17.1।। --,ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तः -- श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति? ते इह ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः इत्येवं गृह्यन्ते। ये पुनः कञ्चित् शास्त्रविधिं उपलभमाना एव तम् उत्सृज्य अयथाविधि देवादीन् पूजयन्ति? ते इह ये शास्त्रविधिमुत्सृज्य यजन्ते इति न परिगृह्यन्ते। कस्मात् श्रद्धया अन्वितत्वविशेषणात्। देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति न शक्यं कल्पयितुं यस्मात्? तस्मात् पूर्वोक्ता एव ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः इत्यत्र गृह्यन्ते। तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः? किं सत्त्वं निष्ठा अवस्थानम्? आहोस्वित् रजः? अथवा तमः इति। एतत् उक्तं भवति -- या तेषां देवादिविषया पूजा? सा किं सात्त्विकी? आहोस्वित् राजसी? उत तामसी इति।।सामान्यविषयः अयं प्रश्नः न अप्रविभज्य प्रतिवचनम् अर्हतीति श्रीभगवानुवाच --,श्रीभगवानुवाच --,

 

Regards

BVK Sastry

--

You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Subrahmanyam Korada

unread,
Jun 26, 2021, 7:50:11 AM6/26/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

in Advaita also there is शास्त्रैक्यम् because the Nitya and Naimittika Karmas from Karma Kanda are accepted without any question. The Kaamya Karmas are not accepted.

                                                                                                         --- Vid Venkatesh 

एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । 

                                                                                                          --- Vid subrahmanian

I shall discuss नित्यनैमित्तिक later . 
It seems neither of you touched what is said by शंकराचार्य  in समन्वयाधिकरणम् ---

There are twenty अध्यायाः in मीमांसा -- twelve for पूर्वमीमांसा , four each for  उत्तरमीमांसा / वेदान्त and सङ्कर्षणकाण्ड ।
पूर्वमीमांसा deals with कर्म / धर्म । Here पूर्व refers to पूर्वभाग of वेद  and  ’उत्तर ’ in उत्तरमीमांसा refers to उत्तरभाग of वेद (उपनिषत् ) ।
 पूर्वमीमांसा  is also called वाक्यशास्त्रम्  - both वाक्यम् and महावाक्यम् ।
उत्तरमीमांसा does not have any of its rules with regard to  वाक्यम् and as such they follow पूर्वमीमांसा ( व्यवहारे भाट्टनयः - चित्सुखी ) ।

जैमिनि defines a वाक्यम् (also applicable to महावाक्यम् ) --
अर्थैकत्वात् एकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्  (2-1-14-46)
अर्थैकत्वम् - एकार्थबोधकत्वम्- एकवाक्यता । वाक्ये पदैकवाक्यता , महावाक्ये तु वाक्यैकवाक्यता इति विवेकः ।
आम्नायस्य क्रियार्थत्वात् आनर्थक्यम् अतदर्थानाम् (जै सू 1-2-1 ) |

कर्म is the अर्थ that is proposed by पूर्वमीमांसा whereas in उत्तरमीमांसा it is ब्रह्म --

यद्यपि  शास्त्रप्रमाणकं ब्रह्म , तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते । यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते तद्वत् ।...
अर्थवच्छास्त्रम् , तच्छेषतया च अन्यदुपयुक्तम् । तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वम् ।
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम् - कर्मकाण्डे भव्यो धर्म जिज्ञास्यः , इह तु भूतं , नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति ; तत्र धर्मज्ञानफलादनुष्ठानापेक्षात् विलक्षणं ब्रह्मज्ञानफलं 
भवितुमर्हति ?  नार्हत्येवं भवितुम् । कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् । .... तदुपासनाच्च शास्त्रदृष्टो मोक्षः फलं भविष्यतीति । कर्तव्यविध्यननुप्रवेशे तु 
वस्तुमात्रकथने हानोपादानासंभवात् । .... तस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्म अभ्युपगन्तव्यमिति (पू प ) -- अत्राभिधीयते । न । कर्मब्रह्मविद्याफलयोः 
वैलक्षण्यात् । शारीरं मानसं वाचिकं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यं , यद्विषया जिज्ञासा  ’ अथातो धर्मजिज्ञासा ’ (जै सू 1-1-1 ) इति सूत्रिता । .... अत एव 
अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यम् अशरीतत्वं नित्यमिति सिद्धम् । ( शां भा 1-1-4 ) .
So there is no शेषशेषिभाव  between  कर्मविधि and ज्ञानम् ।
It may be noted that - शेषशेषिभाव , अङ्गाङ्गिभाव , गुणगुणिभाव , उपकार्योपकारकभाव etc are resorted to as उपायाः in पूर्वमीमांसा to achieve एकवाक्यता ।

Fot पूर्वमीमांसक-s धर्म means याग , just like चैत्यवन्दनम् for बौद्धाः ।

One can not  give up नित्यनैमित्तिक ordained by वेद । 

काम्यानां कर्मणां त्यागं संन्यासं कवयो विदुः ( गीता , 18-2 ) | 

All three kinds of संन्यासी-s -- कुटीचक , बहूदक and हंस  have to perform नित्यनैमित्तिक  । परमहंस need not perform even those .

If at all one has to perfom any काम्य then he may say  परमेश्वरार्पणमस्तु , at the end . 

विवाहस्य  विविदिषा फलम् इत्यादि ।

Patanjali (पस्पशा , महाभाष्यम् ) says - ब्रह्मज्ञानिनः यर्वाणः तर्वाणः नाम ऋषयः यज्ञकर्म निर्वहन्ति स्म इति ।

शास्त्रनिर्वचनम् --
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ 4, शब्दपरिच्छेदः , श्लोकवार्तिकम् 

’ पुंसाम् ’ अत्र लिङ्गम् अविवक्षितम् ।

Raghavendra

unread,
Jul 3, 2021, 12:03:27 PM7/3/21
to bvpar...@googlegroups.com
Āchārya Madhva has given the following definition of the technical term "śāstram" in his braḥmasūtra-bhāshya based on the evidence of skānda vachana,
 

"R^igyajuHsAmAtharvAshcha bhArataM paNcharAtrakam.h | 

mUlarAmAyaNaM chaiva shAstramityabhidhIyate ||

yachchAnukUlametasya tachcha shAstraM prakIrtitam.h | 

ato.anyo granthavistAro naiva shAstraM kuvartma tat.h ||"

 

shAstraM yoniH pramANAsyeti shAstrayoni ||

Āchārya Madhva has
the above definition in mind even while interpreting शास्त्रविधिमुत्सृज्य  in the context of the Gītā. उत्सृज्य according to Āchārya Madhva means not giving up the Vedas because they are invalid which the phrase शास्त्रविधिमुत्सृज्य superficially appears to lend such a meaning, but it means, according to him, disowning the Vedas by eligible ones despite having the capacity to learn and assimilate them (सानूनबुद्धीन्)


Āchārya Madhva is consistent across his writings with the above meaning of the technical term śāstram. 

Hope this information helps, 


Thank you and best regards,
========================

 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/053a01d76a69$ed6a0e60$c83e2b20$@gmail.com.
Reply all
Reply to author
Forward
0 new messages