Pancha Maha Kaavya - Vaachana and Vyaakhyaana event, Bengaluru

50 views
Skip to first unread message

V Subrahmanian

unread,
Jul 17, 2019, 9:03:06 PM7/17/19
to BHARATIYA VIDVAT
The KSU has organized the above event over several weeks at their auditorium.  Select episodes from the five kaavya-s are to be rendered in tune and expounded in simple Sanskrit. A sumptuous treat for rasika-s. Here is the flyer, though in Kannada:

image.png

image.png

Not sure if there is going to be a recording.

regards
subrahmanian.v 
 

उदयनः

unread,
Jul 18, 2019, 4:33:53 AM7/18/19
to भारतीयविद्वत्परिषत्
Namaste 

The sessions will be recorded......

Dhanyawada

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKk0Te1QuJXo0_JpzFuORQXre-M0nC70UtTr-%2Be9L9PpF%3DtwuQ%40mail.gmail.com.
For more options, visit https://groups.google.com/d/optout.


--
Dr Udayana Hegde | Research Assistant | 
PS to the Acting Vice Chancellor | Karnataka Samskrit University |
Pampa Mahakavi Road, Chamarajpet, Bangalore - 560 018

Irene Galstian

unread,
Jul 18, 2019, 5:48:39 AM7/18/19
to bvpar...@googlegroups.com
If possible, please post here once the recordings are available.
Thank you,
Irene 

V Subrahmanian

unread,
Jul 18, 2019, 5:54:40 AM7/18/19
to BHARATIYA VIDVAT
On Thu, Jul 18, 2019 at 3:18 PM Irene Galstian <gnos...@gmail.com> wrote:
If possible, please post here once the recordings are available.

Yes, indeed.

regards
subrahmanian.v
 

V Subrahmanian

unread,
Jul 19, 2019, 1:56:09 AM7/19/19
to BHARATIYA VIDVAT
A friend, Sri Sudarshan, has kindly rendered the details in Sanskrit: I thank him for this gesture.

 * अद्य आरभ्य KSU-सभाङ्गणे काव्यव्याख्यानसरणी आरभते *
इच्छुकाः सूच्यन्ताम् ।

दिनांकः 19.07.2019, शुक्रवासरे । विषयः :- हंपसंवादः (नैषधीयचरितात्) वाचन: डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: विद्वान् एच्.वि. नागराजराव्, संस्कृतविद्वान्, मैसूरुनगरम्

दिनांकः 26.07.2019, शुक्रवासरे । विषयः :- दौपदीसंवादः (किरातार्जुनीयात्) वाचनम्: डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: डा. विनय् पि, सहायकप्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम्

दिनांकः 02.08.2019, शुक्रवासरे । विषयः :- कामदहनप्रसंगम् (कुमारसंभवात्) वाचनम्: श्री ಎं.आर्. सत्यनारायण, माजि अध्यक्षरु, कर्नाटक गमक कला परिषत्तु, बॆङ्गळूरुनगरम् व्याख्यान: प्रो. सत्यनारायणाचार्यः, प्राचार्यः, पूर्णप्रज्ञविद्यापीठम्, बॆङ्गळूरुनगरम्

दिनांकः 09.08.2019, शुक्रवासरे । विषयः :- सिंहदिलीपसंवादः (रघुवंशात्) वाचन: श्री खासिं मल्लगೆमडुवु, प्रसिद्द संगीतगाररु & गमकिगळु, बॆङ्गळूरुनगरम् व्याख्यानम्: प्रो, वीरनारायण एन्.के. पांडुरंगि, प्राध्यापकः & डीन्,
वेदांतनिकायः, कसंवि, बॆङ्गळूरुनगरम्

दिनांकः 16.08.2019, शुक्रवासरे । विषयः :- श्रीकृष्टसंवादः (शिशुपालवधात्) वाचनम्: विद्वान् शंकर भट् उंचೆ, कन्नड-संस्कृत हरिकथाकाररु, शिरसि व्याख्यान: डा, केयूरकरगुदलि, उपन्यासकः, एच्.ऐ.पि.यु. विज्ञानकलामहाविद्यालयः, धारवाडनगरम्

दिनांकः 23.08.2019, शुक्रवासरे । विषयः :- इंदुमतीस्वयंवरः (रघुवंशात्) वाचनम्: श्री एं.आर्. सत्यनारायण, माजि अध्यक्षरु, कर्नाटक गमक कला - परिषत्तु, बॆङ्गळूरुनगरम् व्याख्यान: डा, विनायकनामण्णवरु, सहायकप्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम्

दिनांकः 30.08.2019, शुक्रवासरे । । विषयः :- मुष्टियुद्दप्रसंगः (किरातार्जुनीयात्) वाचनम्: - डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: प्रो. एस्. रंगनाथ्, निवृत्तप्राध्यापकः, बॆङ्गळूरुनगरम्

दिनांकः 06.09.2019, शुक्रवासरे । विषयः :- वटुपरीक्षाप्रसंगः, (कुमारसंभवात्) वाचनम्: डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: प्रो. एन्. लक्ष्मीनारायणभट्, प्रांशुपालः, एस्.एं.एस्.पि. महाविद्यालयः, उडुपिनगरम्

दिनांकः 13.09.2019, शुक्रवासरे । विषयः :- सितापरित्यागः, (रघुवंशात्) वाचनम्: श्री खासिंमल्लमडुवु, प्रसिद्धः गायकः गमकी च, बॆङ्गळूरुनगरम् व्याख्यान: डा. महेश् भट्, सहायकराध्यापकः, एस्.एं.एस्.पि. महाविद्यालयः

दिनांकः 20.09.2019, शुक्रवासरे । विषयः :- पार्वतीपरिणयः, (कुमारसंभवात्) वाचनम्: श्री के. सुब्रह्मण्य गमकिगळु, बॆङ्गळूरुनगरम् व्याख्यानम्: डा. टि.वि. सत्यनारायण, निवृत्तउपनिदेशकः, मैसूरुनगरम्
प्रतिदिनम् - अपराह्णे 3:30 तः 5:30 पर्यन्तम् ।



On Thu, Jul 18, 2019 at 6:33 AM V Subrahmanian <v.subra...@gmail.com> wrote:
--
Reply all
Reply to author
Forward
0 new messages