युधि-शब्दे प्रश्नः

73 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 28, 2021, 4:33:04 AM8/28/21
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, hindu...@googlegroups.com
मेधातिथेर् मनुभाष्ये ऽत्र  - 

 यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तम्-
> यथेक्षुसक्तो युधि कर्षको ऽस्ति 
> तृणानि वल्लीर् अपि संचिनोति[^८६] +++(5)+++
> तथा नरो धर्मपथेन संचरन्
> यशश् च कामांश् च वसूनि चाश्नुते ॥

इति वर्तते। अत्र "युधि"शब्दस्य कोऽभिप्रायः? त्वरित इति लक्षणयैव गृहणीयो वा?


--
--
Vishvas /विश्वासः

shankara

unread,
Sep 28, 2021, 3:26:15 AM9/28/21
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, hindu...@googlegroups.com
Vishvas ji,

Anekarthatilaka gives 'udyama' as a synonym of yudhi. It may suit this context.
उत्थानमुद्गमे सैन्ये पौरुषोद्यमयोर्युधि । उदारः दक्षिणे दातर्युदरं हृदि संयुगे ॥ ३१ ॥
(अनेकार्थतिलक_महीप, तृतीयः काण्डः, , , ३१, ००४१)

regards
shankara


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAFY6qgGp8Jh-GX9mBU1NVksmVXmbiq98EzubevpCxyevx8qRmg%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages