गत्वा निरौषधस्थानं स रोगी किं करिष्यति॥ ---- संस्कृतसंवादः
सर्वत्र लक्षणा --
रमणीयचरणाः पुण्यात्मानः स्वर्गं यान्ति - मोक्षं वा प्राप्नुयुः । कपूयचरणाः पापात्मानः नरकं यान्ति - सूकरादिजन्म प्राप्स्यन्ति ।
छान्दोग्योपनिषदि विशेषाः । गरुडपुराणे च । नरकाणां नामानि ऋग्वेदे , पुराणेषु , अमरकोशे, धर्मशाश्त्रेषु च ।
अन्येषां क्षेत्रात् विना अनुमतिं पत्रफलादि यदि कश्चन हरेत् तस्य वानरादिजन्म भविष्यति -
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।
पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
तच्छान्तिरौषधैर्दानैः जपहोमसुरार्चनैः ॥ -- ज्योतिश्शास्त्रे
रौरवमहारौरवादिनरकेषु रुग्णालयाः (Hospitals) सन्तीति न शृणुमः ।
So one should do something to prevent नरकप्राप्ति -- नरकमेव व्याधिः - once arrived in नरक no medicine wold be available there .
धन्यो’स्मि