Confusion in sanskrit verse

108 views
Skip to first unread message

संस्कृत संवादः

unread,
Feb 14, 2025, 2:54:43 AMFeb 14
to BVpar...@googlegroups.com
इहैव नरकव्याधेश्चिकित्सां न करोति यः।
गत्वा निरौषधस्थानं स रोगी किं करिष्यति॥

य इहैव अस्मिन्नेव लोके नरकव्याधेः चिकित्सां न करोति । स रोगी मृत्वा निरौषधस्थानं गत्वा किं करिष्यति।

नरकव्याधेर्नाम कष्टकररोगस्य किं वा पापमूलानां कामादिविकाराणां किं वाऽन्यश्चित् कश्चिदर्थः। 

कष्टकररोगस्येति चेद्धर्मच्युतिभयान्न करोति चिकित्साम् इत्यर्थः किम्।

निरौषधस्थानं नाम श्मशानं किं वा परलोकं किं वाऽन्यश्चित् कश्चिदर्थो वा।

Best Regards,
डोकानियोपनामको मोहितः
संस्कृत संवादः
https://linktr.ee/samvadah

Dr Bhavana K R

unread,
Feb 17, 2025, 11:55:59 PMFeb 17
to bvpar...@googlegroups.com
Namaste. 


What's the reference of this beautiful verse ? 


Regards, 
Dr Bhavana KR 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CACfXiV4ty_9jON6V3i-f4nZSfbkEsy0uMJ8%3DudLVJpjJvnDURQ%40mail.gmail.com.

Mahamaho. Subrahmanyam Korada

unread,
Feb 18, 2025, 6:11:35 AMFeb 18
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

इहैव नरकव्याधेश्चिकित्सां न करोति यः।
गत्वा निरौषधस्थानं स रोगी किं करिष्यति॥   ---- संस्कृतसंवादः

सर्वत्र लक्षणा -- 

रमणीयचरणाः  पुण्यात्मानः स्वर्गं यान्ति - मोक्षं वा प्राप्नुयुः । कपूयचरणाः पापात्मानः नरकं यान्ति  - सूकरादिजन्म प्राप्स्यन्ति । 

छान्दोग्योपनिषदि  विशेषाः । गरुडपुराणे च । नरकाणां नामानि ऋग्वेदे , पुराणेषु , अमरकोशे, धर्मशाश्त्रेषु च ।

अन्येषां क्षेत्रात् विना अनुमतिं पत्रफलादि यदि कश्चन हरेत् तस्य वानरादिजन्म भविष्यति - 
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।

पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
तच्छान्तिरौषधैर्दानैः जपहोमसुरार्चनैः ॥ -- ज्योतिश्शास्त्रे

रौरवमहारौरवादिनरकेषु  रुग्णालयाः (Hospitals) सन्तीति न शृणुमः ।

So one should do something to prevent  नरकप्राप्ति -- नरकमेव व्याधिः - once arrived in नरक no medicine wold be available there .

धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741



--
Reply all
Reply to author
Forward
0 new messages