Please can you explain how you locate the स्वर for each word you use?
1) since स्वर combination depends on संहिता, and since संहिता may change as per विवक्षा is it reasonable to simply mark the स्वर in a sentence taking it as fully संहिता?
2) i have read that many words may have different स्वर according to different vedic texts. In such a case how do you decipher the one to adopt for the current context?
अपि॑ च सिद्धान्तकौमु॒द्याः स्व॑रप्रकर॒णम् अथ॑ स्वरसिद्धान्तचन्द्रि॒का च स्तः।
--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/agXB9mCSW7I/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/4e04269a-a052-4d92-bedd-5887ce50b1d5n%40googlegroups.com.
निर्दिष्टाः।
भारतीयकोशेषु
शोचनीयम्।
मे तु
स्थूलाक्षरैर् निर्देशो रोचतेतराम्।
प्रत्येकम्
शब्दम्
नोत्सहे यतः।
रुचिरम्।
संहृहीतचराः (← कोऽन्वत्र स्वरः स्यात्?) -
भवज्जालक्षेत्रगतम्
भवज्जालक्षेत्रगतम्क्षेत्रगतम्॥ (पा॰ ६.२.४७)
लब्धावकाशा मे दोषानुसन्धानिनी धीः।निर्दिष्टाः।निर्दिष्टाः॥ उपसर्ग उदात्तो निष्ठायाम्।भारतीयकोशेषुभारतीयकोशेषु॥ अन्तोदात्तः समासः साधारणः।
शोचनीयम्।शोचनीयम्॥
निर्देशः॥प्रत्येकमिति स्यात्।
शोचनीयम्॥अस्तु। "the acute accent on the penultimate vowel" इत्यभ्यङ्करकोशे। किं सूत्रम्?
निर्देशः॥प्रत्येकमिति स्यात्।तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याःइति नात्र स्याद् वा?
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६.२.३३ - (एते प्रकृत्या) अत्र सिद्धान्तकौमुदी - बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् इति।
--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/agXB9mCSW7I/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/0f941c3e-f402-4324-b40e-aa3d82ddf38bn%40googlegroups.com.
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६.२.३३ - (एते प्रकृत्या) अत्र सिद्धान्तकौमुदी - बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् इति।किन् त्व् अव्ययीभावेषु वर्ज्यमानाहोरात्रावयवेषु +उत्तरपदेषु सत्स्व् एव ननु?
तथा निर्देश इत्य् अस्मिन् तत्पुरुष एव ननु?