Pot-space analogy for Aikya/abheda

58 views
Skip to first unread message

V Subrahmanian

unread,
May 1, 2024, 3:21:34 AM5/1/24
to A discussion group for Advaita Vedanta, Advaitin

श्रीगुरुभ्यो नमः


शास्त्रेषु घटाकाशदृष्टान्तोऽतिप्रसिद्ध ऐक्यमवबोधयितुं जीवपरयोः | अद्वैतभाष्यतदनुसारीतरग्रन्थेषु त्वयं दृष्टान्तो बहुवारं व्यापकतया प्रयुज्यत ऐक्यख्यापनार्थमेव | अत्र कानिचन ग्रन्थप्रमाणवाक्यानि उदाह्रियन्ते यत्र तेषामद्वैतभावस्तु सुस्पष्टः | विशिष्टव्याख्याननिरपेक्षतयैव अर्थग्र्हणं सुशकमिति न विवरणदाने प्रयासः क्रियते  | 


Srigurubhyo namah


There are many passages across the Shruti, Smriti, Puranas where the pot-space and Infinite space analogy is stated to drive home the identity (aikyam/abheda) of the jiva (post-space) and Paramatman (infinite / unconditioned space).  In the Advaita Bhashya and other texts we have this analogy stated profusely to convey the same theme: jivatma-paramatma identity/aikyam/abheda.


Given below are many such instances from texts such as the Bhagavatam, other Puranas, Upanishads, etc. In almost all cases the statements themselves are unambiguous about the identity/aikyam.  Even in very rare cases where such identity is not explicit, by the other accompanying analogies the implicit identity conveyed by the analogy is beyond any doubt.  Other schools have to contend with this analogy since aikyam/abheda is not their doctrine.    


Translation of the verses or the commentaries is not given in every case.  The theme is quite clear.  With respect to the Bhagavatam, the commentary of Sridhara swamin is given in most cases. 


Bhagavatam:


श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः १५

न ह्यन्तरं भगवतीह समस्तकुक्षौ ।
    आत्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिङ्‌गिनोः किं ।
    व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥   3.15.33
श्रीधरव्याख्यानम् - 
भयशंकाबीजं च भेदः स च कस्याप्यस्मिन्नास्तीत्याहुः । न हीति । समस्तं विश्वं कुक्षौ यस्य यत्र यदेह भगव धीरा विद्वांस आत्मनोऽतरं भेदं न पश्यंति किं त्वस्मिन्परमात्मन्यात्मानमंतर्भूतं पश्यंति महाकाशे घटाकाशमिव तदा यथा- ऽन्यस्य राजादेरुदरभेद्युदरभेदयुक्तं भयं भवति तथाऽस्य श्रीहरेस्तादृग्भयं यतो येन कारणेन सुरवेषधारिणोर्युवयोर्विशेषेणोत्पा दितं तत्किम् । न किंचिदित्यर्थः ॥ ३३ ॥


श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ५


घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥


श्रीधरस्वामिविरचिता -
 
यस्माद्देहोपाधिकोऽयमात्मनो जन्मादिसंसारभ्रमस्तस्मादुपाधिनिवृत्तौ मुच्यत इति सदृष्टांतमाह । घट इति । यथा घटोपाधेः पूर्वमिव पुनर्घटे भिन्ने तदंतर्वर्त्यवकाश आकाश एव स्याद्यथा । एवं देहे मृते तत्त्वज्ञानेन लीने सति ॥ ५ ॥
When the ghata breaks up, the space of the limited by the pot 'becomes' the (great) space, just as there was only one sky before the formation of the pot. Similarly, when a body dies, that (free) Atman 'becomes' Brahman.
Bhagavatam:

ज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ 54 ॥  1.13.55


Sridhari commentary: 


* समाधिमाह विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहंकारास्पदं स्थूलदेहाद्वियोग्य विज्ञानात्मनि बुद्धौ संयोज्यैकीकृत्य तं च विज्ञानात्मानं दृश्यांशाद्वियोज्य क्षेत्रज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्रज्ञ द्रष्ट्रंशाद्वियोज्याधार आश्रयसंज्ञे ब्रह्मणि प्रविलाप्य घटांबर घटोपाधेर्वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ॥ ५४ ॥ * *


एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।

खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥  11.18.33  भागवतम्


Verse 10.54.44  Bhagavatam:


एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४४ ॥



गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०२१-०२५


एको नानास्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते ॥१६॥


बालके । सोऽपि विह्वलतां ज्ञात्वा पुरवासिजनस्य ह ॥१७॥ एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् । जलकुम्भगतो यद्वत्सविताऽनेकरूपवान् ॥१८॥

रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः। दृढबोधश्च धीरश्च स गच्छेत्परमं पदम्॥२४॥ घटे भिन्ने घटाकाश आकाशे लीयते यथा। देहाभावे तथा योगी स्वरूपे परमात्मनि॥२५॥ उक्तेयं कर्मयुक्तानां

मायया न स्वरूपतः ॥ २॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥ तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना...

सुलीनं भेदवर्जितम्। शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे॥३१॥ न घटो न घटाकाशो न जीवो न जीवविग्रहः। केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्॥३२॥ सर्वत्र

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ ६ ॥ घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७ ॥..

Vishnudharma: 

विष्णुधर्मः/अध्यायाः १०१-१०९


योगसेवानिरोधेन प्रलीने तत्र चेतसि |
पुरुषः कारणाभावाद्भेदम् नैवानुपश्यति || ४३ ||
परात्मनोर्मनुष्येन्द्र विभागो(S)ज्ञानकल्पितः |  (
क्षये तस्यात्मपरयोर्विभागाभाग एव हि || ४४ ||
परमात्मात्मनोर्योऽयमविभागः परन्तप |
स एव परमो योगः समासात् कथितस्तव || ४५ ||  (Water in a Kamandalu one with unconfined water)

यथा कमण्डलौ भिन्ने तत्तोयम् सलिले गतम् |
व्रजत्यैक्यम् तथैवैतदुभयम् कारणक्षयात् || ४६ ||
यथाऽग्निरग्नौ सन्क्षिप्तः समानत्वम् अनुव्रजेत् |   (Fire and fire are non-different)
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः || ४७ ||

न एवम् ब्रह्मात्मनोर्योगादेकत्वमुपपन्नयोः |
 भेदः कलशाकाशनभसोरिव जायते || ४८ ||  (space in a pot  and infinite space)
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् |

तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते || ४९ ||
घटध्वम्से घटाकाशम् न भिन्नम् नभसो यथा |  (space in pot....)
ब्रह्मणा हेयविध्वम्से विष्ण्वाख्येन पुमाम्स्तथा || ५० ||

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना |   (air in bellows one with the all-pervading air) 
क्षीणपुण्याघबन्धस्तु तथाऽऽत्मा ब्रह्मणा सह || ५१ ||


With so many analogies, the Vishnudharma declares the absolute identity of the jiva and Brahman.


आत्मनो ब्रह्मणो भेदमनन्तं कः करिष्यति । 
परात्मनोर्मनुष्येन्द्र विभागोऽज्ञानकल्पितः ॥' इति ।


अग्निपुराणम्/अध्यायः ३८२


घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्‌ब्रह्म ब्रह्म वै भवेत् ।। ३८२.३५ ।।
Ghatakasa - Mahakasha example is mentioned to convey this unity. A liberated soul remains as Brahman. Ghatakasa is from pot that is a limiting adjunct.  In fact, space did not get any real limitation. When the body is destroyed, the Atman in it remains one with the Para Brahman. This union is not any action.  No real change happens.  Just the upadhi is removed.  

Again the Agni purana:

आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.१४ ।।

Just as the one infinite space is as though divided by many different names (as pot-space, room-space, etc.), the same moon is appearing as many, being reflected in many reservoirs.

Analogy for avaccheda (limitation) and pratibimba (reflection) in the Yajnavalkya Smriti:


याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्
आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

साङ्ख्यकारिका (माठरवृत्तिसहिता)


अत्रोदाहृतमिदं वाक्यम् -

"देहे मोहाश्रये भग्ने युक्तः स परमात्मनि ।   
कुम्भाकाश इवाकाशे लभते चैकरूपताम्" ॥  

 (A verse is cited in the commentary to the Sankhya Karika with the same analogy of pot-space.) 

The above is a sample, in an assortment of scriptural texts, for the extremely popular pot-space analogy conveying the aikyam/abheda of jivatma and paramatma.  


Om Tat Sat

लोकेश

unread,
May 2, 2024, 6:32:34 AM5/2/24
to advaitin
धन्यवादः प्रेषणाय ।

इदं वाक्यं रुचिकरम् - 

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ।

देहे नष्टे जीवो ब्रह्म भवति चेत् पुनर्जन्म मिथ्या ननु ।
पुनः अत्र चार्वकाणां मतं सिद्धं प्रतीयते । ते अपि देहे मृते मोक्षम् इच्छन्ति ।

V Subrahmanian

unread,
May 2, 2024, 6:53:21 AM5/2/24
to Advaitin


On Thu, 2 May 2024, 4:02 pm लोकेश, <lokeshh...@gmail.com> wrote:
धन्यवादः प्रेषणाय ।

इदं वाक्यं रुचिकरम् - 

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ।

देहे नष्टे जीवो ब्रह्म भवति चेत् पुनर्जन्म मिथ्या ननु ।
पुनः अत्र चार्वकाणां मतं सिद्धं प्रतीयते । ते अपि देहे मृते मोक्षम् इच्छन्ति ।

See last sentence of commentary which states the condition: upon tattva jnana.
--
You received this message because you are subscribed to the Google Groups "advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to advaitin+u...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/advaitin/b256c2bb-9824-4c53-bdfa-a1238ab4b94cn%40googlegroups.com.

लोकेश

unread,
May 7, 2024, 9:59:40 PM5/7/24
to adva...@googlegroups.com
I wonder why my last message didn't made it past the approval. Was there anything wrong with it or was it a miss?

Anyway, I'm posting it again.

जीवस्य ब्रह्म सम्पादने तत्वज्ञानस्य अवश्यकता भाष्यकारेण समर्थितः । श्लोके तु नोक्तमेव । यथा घटभङ्गे घटाकाशः आकाशं भवति तथैव देहभङ्गे जीवः ब्रह्म भवति इति श्लोककारस्य आशयः । तत्वज्ञानं भवतु वा न वा ।

You received this message because you are subscribed to a topic in the Google Groups "advaitin" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/advaitin/b60w9VGSpvY/unsubscribe.
To unsubscribe from this group and all its topics, send an email to advaitin+u...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/advaitin/CAKk0Te1cUCGiaQo6yQxxGU%2B5MwzaBBdxm%2BPCcwW02hVcRi654A%40mail.gmail.com.

Rammohan Subramaniam

unread,
May 7, 2024, 10:01:46 PM5/7/24
to advaitin
Hari Om

The information shared is very valuable and exhaustive. Very well presented and truly a great effort to collate across so many texts. I too have pondered over the examples in Advaita and realized that no single one can be an exclusive pointer to Jiva-Brahma Aikya by itself.

Somewhere I came across the country and border analogy and found the "country borders" on earth is a more suitable example. This is because the reality status of the "borders" is as unreal as the country from the standpoint of Earth.  Both countries and borders are considered "Anadi" till someone else conquers and re-writes the LoC. From Earth's standpoint neither country nor borders are real. From Country and border perspective they cannot exist without the existence of earth - the substratum. The countries are created by an strong individual will to imagine a sphere of control.

The dream world and dreamer analogy would fit the creation theory in Vedanta - where, from a sentiency perspective, Consciousness and notion of individuality of the dreamer is only borrowed from the Waker. Just as the reality status of dream world.

In the Pot space analysis - the Pot-space is experienced as along as pot is seen as real. The Pot material that has been used does not depend on space as its material cause - this gives rise to a possibility of it coming from another source - hence many queries can be raised.  This is why schools like Dvaita and Vishishta Advaita have gained ground. 

These are just my views. 

In his service
Shri Rammohan
On Wednesday, May 1, 2024 at 12:51:34 PM UTC+5:30 v.subrahmanian wrote:

H S Chandramouli

unread,
May 8, 2024, 6:26:42 AM5/8/24
to adva...@googlegroups.com

Namaste.

In Vivarana Prameya Sangraha, following is stated in respect of Pot-Space illustration.

//  ननु  एवं  सति अनुमानच्छायोपजीवियुक्तीनामपि ब्रह्म  गोचरो   स्यात् , सत्यमेवं तथापि शब्दावगम्ये ब्रह्मणि संभावनाबुद्धिहेतवो युक्तयः  तथाहि -  …………..घटाकाशदृष्टान्तेनाऽसङ्गताद्वारेण  विशद्धाद्वितीयप्रत्यगात्मता //

//   nanu  evaM  sati anumAnachChAyopajIviyuktInAmapi brahma  gocharo na  syAt , satyamevaM tathApi shabdAvagamye brahmaNi saMbhAvanAbuddhihetavo yuktayaH | tathAhi - …………. ghaTAkAshadRRiShTAntenA.asa~NgatAdvAreNa  vishaddhAdvitIyapratyagAtmatA  //

Translation  (Prof. Suryanarayana Shastri)  //  Now this being the case, Brahman would not be the sphere even of argumentations, which live under the shadow of inference. True it is thus. Yet, argumentations are the causes of the cognition of possibility in respect of Brahman to be known from verbal testimony. It is thus………… by the example of pot ether, (there is made possible), through the channel of being unattached, (Brahman) being the pure, non-dual, inner Self  //.

Regards

Virus-free.www.avast.com

--
You received this message because you are subscribed to the Google Groups "advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to advaitin+u...@googlegroups.com.

H S Chandramouli

unread,
May 8, 2024, 7:30:10 AM5/8/24
to adva...@googlegroups.com

Namaste.

In the same context, following is also mentioned.

// प्रतिबिम्बदृष्टान्तेन जीवब्रह्मैक्यम् //

//  pratibimbadRRiShTAntena jIvabrahmaikyam //

//  by the example of the reflection, the oneness of the jiva and Brahman (is made possible)  //.

Regards

Virus-free.www.avast.com
Reply all
Reply to author
Forward
0 new messages