॥ प्रामाणिकपारिभाषिकपदगवेषणप्रकल्पः ॥

133 views
Skip to first unread message

Anand Viswanathan

unread,
Oct 9, 2021, 6:03:19 AM10/9/21
to Friends of CAHC
अद्यत्वे व्यवहारे संस्कृतस्योपयोगः कष्टः पारिभाषिकपदानामभावादज्ञानाद्वा । वाङ्मये सन्ति चेदपि तेषामज्ञानमस्मान्  बाधते । रघुवीरादिभिराधुनिकैः कैश्चित् कोशनिर्माणप्रयत्नाः कृता एव, येषु प्रयोगेभ्यो वा नूतनानां सर्जनेन वा पदानि सङ्कलितानि ।

अधुना विविधक्षेत्रेषु तदनुसारं ग्रन्थान् (प्राचीनान् अर्वाचीनान् च) चित्वा प्रामाणिकानि पारिभाषिकपदान्युपचिनुमः । तानि प्रलिख्य सन्दर्भानुगुणं प्रकाशयामः । अभिज्ञातानां पदानां प्रयोगमभ्यस्य च आत्मसात्कुर्मः ॥ 

प्रतिसप्ताहं द्विवारं मिलामः इति चिन्तितम् ।
सोमशुक्रवासरयोः 7:30 - 8.30 वादने रात्रौ ।

इच्छुकैः सम्पर्कः कर्तव्यः अत्र - (Whatsapp / telegram)

आनन्दः +91 95351 50938
सुदर्शनः +91 98806 34594

ಸುதர்शನ HS

unread,
Oct 9, 2021, 7:41:36 AM10/9/21
to Friends of CAHC
Some of you have replied directly wishing to join.
स्वागतं भवताम् ।

प्रवेशसङ्केतः https://meet.google.com/gyv-nohi-pia

- इति सुदर्शनः


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 11, 2021, 1:55:11 AM10/11/21
to ಸುதர்शನ HS, Friends of CAHC
 प्रामाणिकपारिभाषिकपदकोशो वर्धनीयः सार्वजनिकप्रयोगसिद्धः क्वचित्। 

तत्र रूपम् एवम् https://github.com/indic-dict/stardict-sanskrit/blob/master/en-head/computer-shrIkAnta/computer-shrIkAnta.babylon भवति चेद् मादृशाः शतशो जनाः सरलतया काले काले नवीकृतं कोशं प्रायेण विनाप्रयासं लभिष्यामहे।

--
You received this message because you are subscribed to the Google Groups "Friends of CAHC" group.
To unsubscribe from this group and stop receiving emails from it, send an email to FriendOfCAHC...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/FriendOfCAHC/37f28b36-407b-4cb6-a8bc-a882f534a85an%40googlegroups.com.


--
--
Vishvas /विश्वासः

Anand Viswanathan

unread,
Oct 13, 2021, 3:17:13 AM10/13/21
to ಸುதர்शನ HS, Friends of CAHC
उदाहरणार्थम् अत्र  समोसायाः पाककृतिः आङ्ग्लेन वर्तते । संस्कृतेन शक्यते वा ?

https://www.indianhealthyrecipes.com/samosa-recipe-make-samosa/

एवमेव असङ्ख्याकानि जालपुटानि वर्तन्ते । 

On Sat, Oct 9, 2021 at 5:11 PM ಸುதர்शನ HS <sudar...@gmail.com> wrote:

Sudarshan HS

unread,
Oct 13, 2021, 3:30:22 AM10/13/21
to Anand Viswanathan, Friends of CAHC
तोलनार्थं - अत्रास्ति संस्कृतेन पाकृतिः शृङ्गाटकस्य (समोसायाः) पाककृतिः क्षेमकुतूहलात् - http://pathayemasamskritam.blogspot.com/2014/04/samosa.html

ಸುதர்शನ HS

unread,
Oct 15, 2021, 8:10:03 AM10/15/21
to Friends of CAHC
अद्य रात्रौ ७:३० द्वितीयसत्त्रम् । 
समानः प्रवेशसङ्केतः https://meet.google.com/gyv-nohi-pia

Sudarshan HS

unread,
Oct 15, 2021, 11:12:20 AM10/15/21
to Friends of CAHC
केनापि पृष्टम् आसीत् । इहास्ति राजव्यवहारकोशः शिवराजस्य कालात् ।
rajya-vyavahara-kosha.pdf

Anand Viswanathan

unread,
Oct 16, 2021, 5:30:00 AM10/16/21
to Sudarshan HS, Friends of CAHC
भाषारक्षणे प्रयोगे चास्माकमधोगतिः ईदृशी गभीरा अस्ति । हिन्दीकोशाः सर्वथा अपर्याप्ताश्च । 

Screenshot (139).png

On Fri, Oct 15, 2021 at 8:42 PM Sudarshan HS <sudar...@gmail.com> wrote:
केनापि पृष्टम् आसीत् । इहास्ति राजव्यवहारकोशः शिवराजस्य कालात् ।

--
You received this message because you are subscribed to the Google Groups "Friends of CAHC" group.
To unsubscribe from this group and stop receiving emails from it, send an email to FriendOfCAHC...@googlegroups.com.

Anand Viswanathan

unread,
Oct 16, 2021, 7:39:35 AM10/16/21
to Sudarshan HS, Friends of CAHC
कीदृशप्रयोगप्रमाणानि दृष्टानि रघुवीरेणेति अत्र पश्यन्तु Passport विषये । कुचीनप्राकृतमपि न त्यक्तम् !!

Screenshot (140).png

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 16, 2021, 10:04:43 AM10/16/21
to Anand Viswanathan, Sudarshan HS, Friends of CAHC
कुचप्रान्तस्य संस्कृतं नाम कुशम् स्याद् वेति सन्देह्मि, संस्कृतसाहित्ये किमित्य् अलिखन् इति कौतूहलम् । गोस्थानके वर्तमानस्यास्य पातो विषादकारी - https://manasataramgini.wordpress.com/2005/11/24/destruction-of-the-4-central-asian-indic-garrisons/


 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 16, 2021, 10:08:31 AM10/16/21
to Anand Viswanathan, Sudarshan HS, Friends of CAHC
तत्रत्यस्य कुमारजीवस्य विषये चेदं रस्यम् - https://threadreaderapp.com/thread/1448641247963271171.html

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 21, 2021, 8:57:36 PM10/21/21
to Anand Viswanathan, Carl कार्लः Clemens, Friends of CAHC
https://drive.google.com/drive/folders/1d-yOqItCSsmH3EkZ6iiQiSMdtew9sZEl इत्यत्र कार्लेन काश्चन शब्दावल्यो रचिता लभ्याः। कार्ल - तुभ्यम् एतेषाम् प्रयासो रोचेत

--
You received this message because you are subscribed to the Google Groups "Friends of CAHC" group.
To unsubscribe from this group and stop receiving emails from it, send an email to FriendOfCAHC...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 21, 2021, 9:32:06 PM10/21/21
to Anand Viswanathan, Carl कार्लः Clemens, Hindu-vidyA हिन्दुविद्या, sanskrit-programmers, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Friends of CAHC
अधः संलग्नः कार्लनिर्मितः कश्चन कोश उपयोगायास्ति। 

तस्य babylon/ stardict रूपेण प्रकाशनं कृतम्, येन झटिति युष्मद्यन्त्रेषु लब्धुं शक्यं स्यात्। 

@कार्ल - इतः परम् परिवर्तनानि साक्षाद् https://github.com/indic-dict/stardict-sanskrit/blob/master/en-head/carl/carl.babylon इत्यत्र विदधासि चेद् विनाश्रमं शतशो जनानां यन्त्रेषु तव कोशः सुलभो भवति। न खलु तावज् जना spreadsheet-उद्घाट्य दिदृक्षन्ते - जनमदूरवाण्यादौ वीचिक्षिषन्ति। 
 
Example entry -
From carl

Almond

वातामः

Anand Viswanathan

unread,
Oct 29, 2021, 9:20:40 AM10/29/21
to Friends of CAHC
अद्य नास्ति सत्रम् 

Anand Viswanathan

unread,
Oct 31, 2021, 4:32:40 AM10/31/21
to Friends of CAHC
श्वोऽपि नास्ति प्रवासात् । आगामिशुक्रवासरे मेलिष्यामः । 

Anand Viswanathan

unread,
Nov 5, 2021, 9:50:47 AM11/5/21
to Friends of CAHC
आगामिसोमवासरात्पुनरारम्भो भवतु ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 9, 2022, 7:03:45 PM3/9/22
to Carl Clemens, Anand Viswanathan, Hindu-vidyA हिन्दुविद्या, sanskrit-programmers, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Friends of CAHC


On Thu, 10 Mar 2022 at 03:29, Carl Clemens <weba...@gmail.com> wrote:
बान्धवाः,

अत्र ३ नूतन-शब्दावल्यः निवेदयामि - 
१. युद्ध-सम्बन्धिता
२. स्नान-सम्बन्धिता
३. वाहन-सम्बन्धिता
४. spiral shapes in sanskrit

विश्वास, Github सञ्चिकायां भागशः योजयितुम् आरभे किन्तु तत्र भवतः अनुमोदनम् आवश्यकम्।

भो सुहृत्।  तथा कुरुष्व। यथेष्टम् परिवर्त्य (अङ्कनीचिह्नं नुदित्वा शक्यं तथा कर्तुं) +आकर्षणाभ्यर्थनम् (pull request) इति प्रेषय। 

 

भद्रं सर्वेभ्यः,
कार्लः



गुरु, 21 अक्तू॰ 2021 को 9:32 pm बजे को विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> ने लिखा:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 19, 2022, 12:01:32 PM5/19/22
to Anand Viswanathan, Carl कार्लः Clemens, Hindu-vidyA हिन्दुविद्या, sanskrit-programmers, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Friends of CAHC
https://bharatavani.in/bharatavani//home/dictionarysurf/?did=232&pageno=1&letter=%E0%A4%B0&start=0&language=Hindi इत्यादयो ऽपि युष्मद्-उपयोगाय स्युर् निघण्टवः। 
Reply all
Reply to author
Forward
0 new messages