Re: 10000 Pages crossed

43 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 20, 2016, 12:36:52 AM10/20/16
to shubha zero, sanskrit-programmers
अहो आश्चर्यम्! मम साङ्गणकमित्राणि सूचयानि -

Easy OCR-ing in sanskrit wikisource!

https://meta.wikimedia.org/wiki/Community_Tech/Google_OCR_for_Indic_language_Wikisources/notes


2016-10-19 21:02 GMT-07:00 shubha zero <shubh...@gmail.com>:
विश्वासवर्य,
प्रणमामि ।

डिसेम्बर्-मासे अवश्यम् अक्षरम् आगम्यताम् ।
अधुना विकिस्रोतसि OCR उपकरणत्वेनैव समायोजितम् । नोदनमात्रेण परिवर्तितं भवति ।
google ocr  एव ।

श्रीरामकृष्णमाचार्याः अत्रैव तिष्ठन्तः e library - समीचीनतया निर्मातव्यम् इत्येतस्मिन् विषये
अवधानवन्तः सन्ति । विषये‍ऽस्मिन् भवतः अभिप्रायाः अपि बहु उपकाराय भवेदिति भावयामि ।

शुभा

मान्ये शुभे,

अपि कुशलं भवत्याः? कौतूहलमस्ति मम यत् तन्त्रांशः कोऽधुना प्रयुज्यते OCR कर्तुम्?

अन्या वार्ता- डिसेम्बरमासे बेङ्गळूरुनगरं प्रत्यागन्ताऽस्मि - तदा भवतीं दिदृक्षे।

तथा ह्य् अग्रिमवर्षस्य ग्रीष्माद् आरभ्य भारतं पुनरेव भविता मम वासस्थानम् - पुण्यनगर्यां वसेयम्। तदोद्योगान्तरं त्यक्त्वा संस्कृततन्त्रांशलेखनं‌ कुर्याम् इति चिन्ता।


2016-10-14 22:56 GMT-07:00 shubha zero <shubh...@gmail.com>:
आत्मीय-विकिबान्धवाः,
प्रणमामि ।

संस्कृतविकिस्रोतसा १०००० सङ्ख्या सम्पूरिता इत्येषः सन्तोषदायकः पेरणादायकश्च विषयः । भवतां सर्वेषां परिश्रमेणैव इदं साधितं व र्तते ।
सन्दर्भेस्मिन् किञ्चित् निवेदयितुम् इच्छामि ।

केभ्यश्चित् मासेभ्यः विकिगणस्य परिश्रमः विशेषतः विकिस्रोतसः विषये एव विद्यते । OCR परिवर्तनसौलभ्यम् अधुना संस्कृतक्षेत्रे अपि शक्यम्
इत्यतः विकिस्रोतसि अद्यत्वे महत्कार्यम् अल्पेनैव श्रमेण साधयितुं शक्नुमः ।

श्रीमन्तः रामकृष्णमाचार्याः अक्षरे एव निवसन्तः कार्येस्मिन् मार्गदर्शनं कुर्वन्तः सन्ति इत्येतत् अस्माकं सर्वेषामपि प्रेरणादायकश्च विषयः । बहु
विधानि कार्याणि स्रोतसि अधुना प्रचलन्ति सन्ति ।

भवत्सु निवेद्यते यत् सर्वेपि किञ्चित्कालं वा कार्येस्मिन् निवेशयन्तु इति । किं करणीयमिति सूचयितुं शक्यम् ।

भवत्परिचितेषु उत्सुकाः (इच्छा, समयः येषां विद्यते) ये सन्ति तानपि अत्र सम्प्रक्तुं कृपया सूचयन्तु ।

धन्यवादाः
शुभा
Dear All,

Today is a very special day for Sanskrit Wikisource. The Wikisource crossed a major milestone of 10000 pages.

This became possible only due to the great efforts of all the members on the Wikisource. We should really celebrate the same.... Can somebody update the मुख्यपृष्ठम् as a site news?


Let us continue to do good work....
--

With Regards,

Mandar V. Kulkarni





--
--
Vishvas /विश्वासः





--
--
Vishvas /विश्वासः

Mārcis Gasūns

unread,
Jan 26, 2017, 1:05:57 PM1/26/17
to sanskrit-programmers, shubh...@gmail.com
Namaste,

  How well does it work?
Reply all
Reply to author
Forward
0 new messages