छन्दोनाममूलम्

22 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 6, 2014, 1:53:20 PM7/6/14
to Shreevatsa R श्रीवत्सो गणितज्ञः, sanskrit-p...@googlegroups.com
आत्मीय, तव यन्त्रेण एवमभिज्ञापितोऽस्मि - 

Reading as Aśvadhāṭī (Sitastavakaḥ) (अश्वधाटी (सितस्तवकः)):

proṣṭhīśavigraha suniṣṭhīvanoddhata viśiṣṭāmburijaladhe 
koṣṭhāntahitaviceṣṭāgamaugha parameṣṭhīḍita tvamavamām 
preṣṭhārkanumanuceṣṭhārthatmavidaṣṭo yuntasamaye 
stheṣṭhātmaśṛṅgadhṛtaṣṭhāmbuhana vaṣṭāpadaprabhatano 

मम कौतूहलमत्र वर्तते - कुतः प्राप्नोः छन्दोनामानि? किञ्च http://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/list_all.html इत्यत्र अश्वधाटीति न दृश्यते। अन्यस्मात् स्रोतसः प्रात्प्तञ्चेत् कथय, येन तदुपयोगो मट्टिप्पणिसंवर्धने स्यात्।
​​

--
​​

--
​​

Vishvas
​​
/विश्वासः

Reply all
Reply to author
Forward
0 new messages