Re: converter

60 views
Skip to first unread message

Anunad Singh

unread,
Feb 9, 2014, 2:36:27 AM2/9/14
to sanskrit-p...@googlegroups.com
Usha ji,

I see primarily three types of errors visible in the Unicode output:

१)  मात्रा पुनरावृत्ति

२) हल् + मात्रा

३) अपरिवर्तित रोमन वर्ण

The first two are due to , I will call, ' typing errors'. The third one is deficiency of the program.

But all the above can be corrected. I will have to upgrade the program. For that, I need some text to test it. Please send me  some text ( may be 100 KByte of

DVW-TTSurekh-Normal) .

-- Anunad

Usha Sanka

unread,
Feb 9, 2014, 3:53:24 PM2/9/14
to sanskrit-p...@googlegroups.com
"all the above can be corrected. I will have to upgrade the program. "
Wonderful. Thankyou for the assurance.

But I see that file has SD-TTSurekh..! Not DVW-TTSurekh-Normal. 
I tried wrong font converter. I did not see any one in the list matching exactly, so I chose "DVW-TTSurekh-Normal". May be that's problem?
Anyway, I send you the file, with SD-TTSurekh. Please have the file with the font attached. Please see if anything can be done.
Thankyou again.



--
You received this message because you are subscribed to the Google Groups "sanskrit-programmers" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskrit-program...@googlegroups.com.
For more options, visit https://groups.google.com/groups/opt_out.

Vakyapadiyam.LP2

Divya Sthali

unread,
Mar 28, 2014, 2:42:01 PM3/28/14
to sanskrit-p...@googlegroups.com
।। वाक्यपदीये व्याकरणस्य महत्त्वचर्चा ।। 
(एकादशकारिकातः स”ादशपर्यन्तम्)
परिचयः -
भारतीयव्याकरणशाÛाग्रन्थेषु मुनित्रयानन्तरं प्रधानतया गण्यमानस्य वाक्यपदीयं नाम अस्य ग्रन्थस्य कर्ता भर्तृहरिः। त्रिमुनिप्रणीतरीत्यैव व्याकरणसिद्धान्तान् प्रतिपादयन्नयं स्वकीये ग्रन्थे नैकेषां तात्त्विकविचाराणां विस्तृतीं चर्चां अकरोदिति कारणेन सम्पूर्णे विश्वस्मिन् महान् दार्शनिकरूपेण कीर्तिं प्रा”ावान्। 
सर्वप्रथमतया व्याकरणमू™भूतांशः शब्दः साक्षात् ब्रह्मस्वरूपमिति निरूप्य, तस्यशक्तयः काः काः इति विचार्य, तस्य प्रा”युपायानां विवरणं दत्त्वा पुनः वेदार्थपरिज्ञानाय व्याकरणाध्ययनस्य अनिवार्यतां सम्यक् विवृण्वन् तत् सन्दर्भे व्याकरणशाÛास्य प्राधान्यं प्रयोजनˆा चर्चयति भर्तृहरिः। आर्षसम्प्रदायस्य परमाधारभूताः, सर्वज्ञबीजाख्यपरमात्मनः ज्ञापयितारः ये वेदाः, तेषां अपौरुषेयत्वात् अस्मिन् सृŸ्यामेव सर्वोत्कृŸस्थानमस्ति। 

विषयप्रवेशः -
छन्द-कल्प-ज्योतिष-निरुक्त-शिक्षा-व्याकरणरूपेषु वेदपुरुषस्याƒेषु मुखरूपेण प्रस्तूयमानस्य व्याकरणाƒस्य सर्वोन्नतं प्रयोजनं वेदसंरक्षणमेव इति स्वयं पत‰ा™िनोक्तम्। अमुमेवांशं दृढीकुर्वन् वाक्यपदीयकारः अपि छन्दसां प्रथमाƒरूपेण बुधा निगदन्तीति प्रकीर्तयति स्वग्रन्थे प्रथमकाण्डस्य एकादशायां कारिकायां। आसन्नं ब्रह्मणस्तस्य.... इति।
ज्ञानसंस्कत्र्रीषु विद्यासु व्याकरणं सर्वश्रेफ़ा यतोहि सा शब्दतत्त्वात्मकस्य ब्रह्मणः प्रणवरूपस्य वेदस्य च समीपतमा वर्तते। अतः तस्य प्रा”युपाये परमोपकारक ा भवति। प्रकृति-प्रत्यय-विभाग-पूर्वक-शब्दतत्त्वस्य साक्षात्कारः अनेनैव सिद्ध्यति। अतः व्याकरणं सर्वविधेषु तपःसु उत्कृŸतमं तपः इति स्तौति रचयिता। षड्वेदाƒेषु प्रधानं स्थानं व्याकरणाय दत्तमिति इदमेव कारणं। "प्रधाने कृतस्य फ™वत्त्वमि"ति पत‰ा™िनाप्युक्तम्।  
अस्तु। शब्दतत्त्वमेव ब्रह्मतत्त्वं भवतु नाम। परंतु ब्रह्मणः अवबोधः तावत् सु™भविषयः नैव। तस्य प्रा”िाः महान् श्रमपूर्वकः ख़्ेशबाहुल्ययुक्त ा वर्तते। तदा कथं स ज्ञातव्यः, तत्तु असम्भवमेव इति श€ायां द्वादशायां कारिकां उपस्थापयति - प्रा”युपायोनुकार ा... इति।  
प्राणिषु अन्तःसन्निविŸा अक्रमा निस्पन्दा च स्थिता वाणी ™ोकव्यवहारार्थं वैखरीरूपे प्रकटीभवति। तदा वाग्रूपेण शब्दतत्त्वेन मात्रा-वर्ण-पद-वाक्यरूप-विभागः प्राप्यते। क्रमवत्याः वैखरीवाण्याः वाचकतायाः कारणत्वेन परमसारं च तत् पुण्यतमं शब्दरूपं ज्योतिः सम्यक्तया विज्ञातुं व्याकरणमेवसर™ः मार्गः। ™घु इत्याख्यं भाष्योक्तं चतुर्थं प्रयोजनं प्रख्यापयति आचार्यः भर्तृहरिः अस्यां कारिकायां।
तदनन्तरं असन्देह इति प्रयोजनं त्रयोदशकारिकायां प्रकटयति- अर्थप्रवृत्तितत्त्वानाम्.... इति।
पदार्थस्य प्रयोगे व्यावहारे च निमित्तानि ये जाति-गुण-क्रिया-संज्ञाः तेषां बोधकाः शब्दाः एव। तेषां नि िातः यथार्थावबोधमार्गः व्याकरणादृते अन्यः नास्ति। शब्दत्वं, साधुत्वमिति शब्दस्य द्वयोः रूपयोः आद्यं श्रोत्रेन्द्रियेण ग्राह्यते। तत्र व्याकरणज्ञानस्यावश्यकता नास्ति। किन्तु द्वितीयस्मिन् यत् प्रकृति-प्रत्यय-विभागज्ञानं, उदात्तादि स्वरज्ञानं च अपेक्षते, तत् व्याकरणेनैव सम्भवति। अर्थप्रवृत्तेः मू™तत्त्वं विवक्षा भवति न तु कस्यापि वस्तोः उपस्थितिः वा अनुपस्थितिः वा। वक्तुः इच्छैव विवक्षा। सा अर्थान् यथेŸं प्रवर्तयति। तद्विधा विवक्षा शब्दाधीना भवति। एवं अर्थविषये सन्देहनिवारणाय शब्दानां तत्त्वावबोधाय च व्याकरणं पठनीयमिति आशयः। 

न केव™ं ™ौकिकव्यवहाराय अर्थावबोधाय वा, अपितु पार™ोकिकप्रयोजनायापि व्याकरणमध्येयं इति अग्रिमायां कारिकायां ज्ञापयति- तद्द्वारमपवर्गस्य.... इति।
वाचि स्थितानां उड़ाारणदोषादिरूपाणां अशुद्धीनां औषधरूपेण चिकित्सकः व्याकरणं। तदा साधुशब्द- ज्ञानं भवति। तद् ज्ञानेन प्रयोगेण च ™भमानः धर्मः वैखर्याः मध्यमां, ततः पश्यन्तीं पुनः परां च अस्मान् प्रापय्य अपवर्गं समासादयति। मानवजन्मनः परमावधिभूतमोक्षरूपगम्योपायत्वेन अस्याः व्याकरणविद्यायाः अधिविद्यात्वं पवित्रता च सम्पद्येते। 
™ोकेऽस्मिन् आदृताः बâ्याः कोश-काव्यादयः विद्याः सन्ति। तासां तु™नया पुनः व्याकरणमेव परायणमिति उत्कीर्तयति अग्रिमायां कारिकायां - यथार्थजातयः.... इति।
ज्ञानात्मरूपं शब्दतत्त्वं बाह्यजगति रूपद्वये दृश्यते। श्रुतिरूपे, प्रतीतिरूपे च। तत्राद्यः शब्दात्मकः अर्थात् ध्वन्याकारः। प्रतीतिरूपः तु प्रत्ययात्मा अर्थात् अर्थाकारः यः बाह्येषु वस्तुषु समवेतः तिफ़ति। प्रत्येकस्य अर्थस्य मू™ं शब्दमेव वर्तते इति पिण्डितार्थः। यथा अर्थज्ञानस्य सर्वस्य कारणं शब्दः तथैव ™ोके विद्यमानाभ्यः सर्वाभ्यः विद्याभ्यः व्याकरणेव शक्तिग्राहकं भवति। एवमेव वेदेऽपि शक्तिग्रहः व्याकरणेनैव। अस्य सारांशः यत् व्याकरणेन विना अन्यासां विद्यानां ज्ञानं असम्भवमिति। तस्याध्ययनˆा वेदज्ञानकारणत्वेन मोक्षाय युज्यते। एवं परम्परया व्याकरणमपि मोक्षसाधनमार्गः इति निष्कर्षः। 
एवं प्रकारेण परोक्षतया व्याकरणस्य मोक्षत्वं उक्त्वापि असन्तुŸः भर्तृहरिः इदानीं तस्यैव शब्दब्रह्मसाक्षात्कारजनकत्वं प्रत्यक्षेन प्रतिपादयितुं प्रवर्तते- इदमाद्यं पदस्थानम्.... इति।
™ोके जप-तप-ध्यानादि मार्गाः मोक्षकारकत्वेन प्रसिद्धाः वर्तन्ते। तेषु सर्वेषु सिद्धिप्रापकमार्गेषु इदं प्रथमं मुख्यˆा पदस्थानं भवति। येषां मोक्षेच्छा वर्तते तेभ्यः, विना परिश्रमेण सिदिं्ध सम्पादयितुं अकुटि™ः सर™ ा राजमार्गः इदमेव वर्तते। 
कथमेतत् सम्भवति इति प्र ाîे स”ादशायां कारिकायां समाधानं वदति- अत्रातीतविपर्यासः.... इति। 
शब्दब्रह्मप्रा”ाये प्रथमतया शब्दज्ञानं आवश्यकम्। ™ोके साधुशब्दज्ञानेन सह अपशब्दज्ञानमपि भवति। तत्र शब्दभ्रमा अपि वर्तन्ते ये शब्दतत्त्वज्ञानसम्पादने ख़्ेशान् उत्पादयन्ति। किन्तु तन्न भयहेतुः भवेत्। यतोहि व्याकरणं सर्वान् भ्रमान् अपाकरोति। शब्दार्थविपर्यासोऽपि दूरीकरोति च। तन्निवारणेन बुद्धिकुश™ता वर्धते। मनुष्यः साधुशब्दज्ञानी च भवति। तेन वेदज्ञानसम्प्रा”ाौ समर्थः भवितुमर्हति। तेन छन्दयोनौ शुद्धं सूक्ष्मं प्रणव- रूपात्मकं च ब्रह्मस्यदेहदर्शने समर्थः भवति। अतः व्याकरणद्वारैव शब्दज्ञानं, तेनैव आत्मज्ञानं च सम्भवतः। 
एवं रूपेण भर्तृहरिणा व्याकरणस्य माहात्म्यं निरूपितम्।    
------------
To unsubscribe from this group and stop receiving emails from it, send an email to sanskrit-programmers+unsub...@googlegroups.com.

Divya Sthali

unread,
Mar 28, 2014, 3:01:12 PM3/28/14
to sanskrit-p...@googlegroups.com
iam also facing the same problem with my text

Anunad Singh

unread,
Mar 29, 2014, 11:17:16 AM3/29/14
to sanskrit-p...@googlegroups.com
Please find attached the modified version of the converter. I do not have DVW-TTSurekh font text to test it. The font file has been used to create the conversion mapping.There will be few errors. Please test it and let me know the errors/omiissions. They will be corrected as you point them out.

--अनुनादः
DVW-TTSureks-Normal_to_Unicode_Converter_04.zip
Reply all
Reply to author
Forward
0 new messages