देवनागरीलिपौ छन्दःपरीक्षणार्थं‌कश्चन जालक्षेत्रः

13 views
Skip to first unread message

विश्वासो वासुकः (Vishvas Vasuki)

unread,
Aug 17, 2013, 6:56:38 PM8/17/13
to sanskrit-p...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, padyadhaaraa पद्यधारा
नौमि पद्यस्रष्टारः।

बहुशः मम पद्यानां छन्दोबद्धतायाः परीक्षणार्थम् uni-heidelberg Sanskrit Metre Recognizer जालक्षेत्रम् उपयुनज्मि स्म। परन्तु, तत्र देवनागरीलिपिः न घटते। अतः http://sanskritnlp.appspot.com/forms/Chandas-de.htm इति जालक्षेत्रं सृष्टवान्, येन देवनागरीलिखितपद्यानां परीक्षणम् ईषत् सुलभतरं स्यात्।

===
अन्य-सूचनाः -
१। http://padyapaana.com/?p=1682 इत्यत्र संस्कृतपद्यकौशलवर्धनार्थं कैश्चित् गणेशावधानिप्रभृतिभिः सहृदयैः प्रयासो विधीयमानो ऽस्ति। युष्मभ्यमपि रोचेत। तत्र वामतो ऽधः "Subscribe to padyapaana" इत्यस्य नोदनेन प्रतिमासं संस्कृत-पद्याह्वा प्रकाशिते युष्मभ्यं विपत्त्र-सूचना अपि लभेत।

२। तद्विहाय मम सुहृद्भिः कैश्चित् https://groups.google.com/forum/#!forum/padyadhaaraa इत्यत्र पद्यरचनाभ्यासार्थं सन्देशयूथः उपयुज्यमानोऽस्ति - तदपि युष्मभ्यं रोचेत।

--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
Message has been deleted
0 new messages