पदस्वरकोषः, ऋग्वेदपदपाठकोषश् च stardict रूपेण

33 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 5, 2015, 11:14:02 PM7/5/15
to
गुप्तप्रतिलिपिः - संस्कृतगणत्रयं प्रति।

किङ् घोषणम्?  ऋग्वेद-पदस्वरकोषः, ऋग्वेद-पदपाठकोषौ च stardict रूपेण प्रकाशिताः।

किमर्थम्? मुनित्रयेणेष्टरीत्या सस्वरं संस्कृतं विवक्षामि। किञ्च तल्लक्षणानि सूत्राणि स्मृतौ न तिष्ठन्ति सर्वदा सर्वाणि। तेन वेदवाङ्मये लक्ष्ये प्रयोगाः जङ्गमयन्त्रेषु सुलभे कोषे सङ्ग्रहणीया इति स्फुरति मनसि।

विशेषप्रार्थना। सन्ति चेद् अन्येऽप्य् अङ्कीकृताः (digitized) पदपाठाः, ते मे दीयन्ताम्। संस्कृतभाषिप्रयोजनाय अनया रीत्या प्रकाशयिष्यामि।

कथं स्थापनीया इमे कोषाः?
सञ्चिका अत्र लभ्याः - https://github.com/sanskrit-coders/stardict-sanskrit/ । 

  • Installation
  • If you have Android 5.0+, you can use this Stardict Dictionary Installer app to install some common dictionaries in one shot
    ​ - you may need to update to the app version​
    .
    • On some phones, this app crashes. Solution is not known. (Error profile here.)
  • Instructions from aupAsana.com here.
  • Further tips for Linux and Android here.
  • Recommendations for dictionary apps

उदाहरणानि - 
From rv-padasvara-dev

अग्नेः

अ॒ग्नेः
1 24 2 a, 1 36 20 a, 1 44 12 d, 1 72 2 d, 1 97 5 a, 1 115 1 b, 1 122 5 d, 1 128 5 b, 1 143 3 d, 2 8_(199) 1 b, 2 8_(199) 6 a, 2 25_(216) 3 c, 2 38_(229) 5 b, 3 2_(236) 9 b, 3 11_(245) 8 b, 3 15_(249) 1 d, 3 26_(260) 6 b, 3 35_(269) 9 d, 3 35_(269) 10 b, 4 1_(297) 7 b, 4 15_(311) 5 b, 4 40_(336) 1 c, 4 55_(351) 7 d, 5 2_(356) 10 a, 5 13_(367) 2 a, 5 51_(405) 2 c, 6 6_(447) 5 c, 6 66_(507) 10 b, 7 6_(522) 2 d, 7 88_(604) 2 b, 8 6_(626) 7 c, 8 43_(663) 1 b, 8 44_(664) 20 c, 8 73_(682) 9 b, 8 75_(684) 7 b, 9 22_(734) 2 c, 9 96_(808) 5 c, 10 3_(829) 4 b, 10 6_(832) 1 b, 10 7_(833) 3 c, 10 16_(842) 7 a, 10 34_(860) 11 d, 10 36_(862) 12 a, 10 51_(877) 2 d, 10 51_(877) 6 a, 10 51_(877) 8 d, 10 62_(888) 5 d, 10 62_(888) 6 a, 10 69_(895) 1 a, 10 69_(895) 2 a, 10 76_(902) 5 d, 10 80_(906) 2 a, 10 80_(906) 4 d, 10 80_(906) 6 d, 10 130_(956) 4 a, 10 181_(1007) 2 d



From 
rv-padapATha-dev

अग्न ! आ याह्यग्निभिर्

8 60_(669) 1 a
अग्न॑ ।!। आ या॑ह्य॒ग्निभि॑र्
अग्ने आ या॑हि अ॒ग्निभिः
From rv-padapATha-hk

agna A yAhi vItaye

|bRV6
|c16,10
|p1
(/agna /A yAhi vIt/aye g.rNAn/o havy/adAtaye /)
[/agne /A yAhi vIt/aye]
</agna /A yAhi vIt/aye>

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 14, 2018, 5:28:46 AM8/14/18
to Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P
गुप्तप्रतिलिपिः - संस्कृतगणत्रयं प्रति।

दिष्ट्या श्रीमद्रामानुजार्यस्य पराङ्कुशक्षेत्रात् प्राप्तात् पदपाठात् तैत्तिरीयसंहितापदपाठादपि stardict-कोशः‌ कश्चित् सृष्टः।

सञ्चिका अत्र लभ्याः - https://github.com/sanskrit-coders/stardict-sanskrit/ । स्थापनादिविवरणान्यधोदत्तनि, अत्र च - https://sanskrit-coders.github.io/site/pages/dictionaries/offline.html#how-to-install-and-use-dictionaries-on-your-device

उदाहरणानि - 

From kyv-ts-padasvaraCollapse article
सूर्यः

सूर्यः॑

हरिः

हरि॑ः

Reply all
Reply to author
Forward
0 new messages