I bow to the bull - sanskrit sloka on Vrishabha

22 views
Skip to first unread message

K.N.RAMESH

unread,
Nov 2, 2017, 4:27:10 PM11/2/17
to
वाहनं पशुनाथस्य
कृषकस्य प्रिय: सखा।
 निष्कामकर्मयोगी सः
क्षेत्रं कर्षति आजन्म।।
आवर्षं श्रमदानं तु
अवकाश: दिनैकस्य।
स्वामीनः केवलं स्नेहं
नैव किंचिदपेक्षते।।
पराक्रमप्रतीकैव
वृषभाय नमः तस्मै।
                     मानसी दीक्षित

अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् ।

unread,
Nov 3, 2017, 1:29:30 AM11/3/17
to samskrita
द्वौ दोषौ परीक्षणीयौ => 
(1) स्वामीनः >< स्वामिनः 
(2) पराक्रमप्रतीकैव (=पराक्रमप्रतीक एव ?) >< कः एव = क एव (न तु कैव)
Reply all
Reply to author
Forward
0 new messages