Word by word meaning for Kalidasa Shloka:

87 views
Skip to first unread message

Vikram Bhaskaruni

unread,
Apr 26, 2018, 11:49:07 PM4/26/18
to samskrita
सर्वेभ्यो नमः |

Can you please provide pada artha, anvaya and meaning for the following Kalidasa's Shloka:

पुराणमित्येव न साधु सर्वं 
न चाSपि काव्यं नवमित्यवद्यम् |
सन्तः परिक्ष्यान्यतरत् भजन्ते 
मूढः परप्रत्ययनेयबुद्धिः ||

धन्यवादः |
विक्रमकृष्णः 

S. L. Abhyankar

unread,
Apr 28, 2018, 5:14:08 AM4/28/18
to samskrita
प्रथमं तु पदच्छेदैः => पुराणम् इति एव न साधु सर्वम् | न च अपि काव्यम् नवम् इति अवद्यम् | सन्तः परीक्ष्य अन्यतरत् भजन्ते | मूढः परप्रत्ययनेयबुद्धिः ||
"परप्रत्ययनेयबुद्धिः" = 
  • परस्य प्रत्ययः इति परप्रत्ययः (षष्ठी-तत्पुरुषः) | प्रत्ययः इति अनुभवः |
  • परप्रत्ययेन नेया परप्रत्ययनेया (तृतीया-तत्पुरुषः) |
  • परप्रत्ययनेया बुद्धिः यस्य सः परप्रत्ययनेयबुद्धिः (बहुव्रीहिः) |
यः परप्रत्ययनेयबुद्धिः सः मूढः, यतः तस्य बुद्धिः मूढा, अन्यस्य विचारेण मोहिता अस्ति, स्वतंत्रं विचारं कर्तुं न शक्नोति | 

मन्येऽहम्, अधिकं विवेचनं न आवश्यकम् |

Vikram Bhaskaruni

unread,
Apr 29, 2018, 12:33:23 PM4/29/18
to samskrita
श्रीमन् श्रीपाद महोदय, 

नमो नमः |
श्लोकार्थ विवरणाय धन्यवादः |

धन्यवादः |
विक्रमकृष्णः 

Reply all
Reply to author
Forward
0 new messages