sandhi

58 views
Skip to first unread message

vasantha syamalam

unread,
Oct 4, 2015, 10:51:47 AM10/4/15
to sams...@googlegroups.com
युञ्जन्+एवम्= युञ्जन्नेवम्
तपस्विन्+एहि= तपस्विन्नेहि- 
गुरून्+इह=गुरुन्निह(परन्तु गीता पुस्तके गुरूनिह इति दत्तम्। कः साधु? कृपया लिखतु।)
२\५

Hnbhat B.R.

unread,
Oct 4, 2015, 12:07:32 PM10/4/15
to sams...@googlegroups.com


On 04-Oct-2015 8:21 pm, "vasantha syamalam" <vasantha...@gmail.com> wrote:
>
> युञ्जन्+एवम्= युञ्जन्नेवम्
> तपस्विन्+एहि= तपस्विन्नेहि- 

अत्र द्वयमपि साध्वेव!

> गुरून्+इह=गुरुन्निह(परन्तु गीता पुस्तके गुरूनिह इति दत्तम्। कः

गीतापुस्तके दत्तः पाठ एव साधुः! कः सन्देहः? भवत्या कथमन्यथा अबद्धं विलिख्य कः साधुरिति पृच्छ्यते?

Neelesh Bodas

unread,
Oct 4, 2015, 4:13:34 PM10/4/15
to sams...@googlegroups.com
ङमो ह्रस्वाद् अचि ङमुण् नित्यम् । न हि दीर्घात् ।



--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Hnbhat B.R.

unread,
Oct 4, 2015, 9:18:30 PM10/4/15
to sams...@googlegroups.com

Probably she was inspired by the splitting of Mr Abhyankar in Gita Study:

सर्वत्रान्नभिस्नेहः = सर्वत्रान् अभिस्नेहः in another post

but failed to notice the later correction.

vasantha syamalam

unread,
Oct 5, 2015, 2:59:53 AM10/5/15
to sams...@googlegroups.com
मया अबद्धं न लिखितम्। सन्धिपुस्तकं दृष्ट्वैव लिखितम्। 
नीलेष् बोदस् महोदयेन् लिखितं दृष्ट्वा मया अवगतम्।
ङमो ह्र्स्वाद् अचि ङ्मुण् नित्यम्। न हि दीर्घात्। धन्यवादः नीलेष् महोदय।

vasantha syamalam

unread,
Oct 7, 2015, 10:34:49 AM10/7/15
to sams...@googlegroups.com
सर्वत्रान् + अभिस्नेहः = सर्वत्रानभिस्नेहः -इत्येव साधु इति अहं चिन्तयामि। यतः 'न्' 
एतात् पूर्वं दीर्घ आ अस्ति।( यदि ह्र्स्वात् परतः  'ङ् ण् न्' वर्णाः सन्ति, तेभ्य परतः स्वराः सन्ति तर्हि स्वरात्पूर्वं क्रमात् 'ङ् ण् न्' इत्येते आगमाः सम्पन्नाः) अत्र तु दीर्घात् परतः न् अस्ति। न् ह्र्स्वात् परतः। अतः सर्वत्रान् + अभिस्नेहः= सर्वत्रानभिस्नेहः इति साधु इति।
यथा- गुरून् + इह = गुरूनिह

Hnbhat B.R.

unread,
Oct 7, 2015, 11:00:13 AM10/7/15
to sams...@googlegroups.com


On 07-Oct-2015 8:04 pm, "vasantha syamalam" <vasantha...@gmail.com> wrote:
>
> सर्वत्रान् + अभिस्नेहः = सर्वत्रानभिस्नेहः -इत्येव साधु इति अहं चिन्तयामि। यतः 'न्' 
> एतात् पूर्वं दीर्घ आ अस्ति।( यदि ह्र्स्वात् परतः  'ङ् ण् न्' वर्णाः सन्ति, तेभ्य परतः स्वराः सन्ति तर्हि स्वरात्पूर्वं क्रमात् 'ङ् ण् न्' इत्येते आगमाः सम्पन्नाः) अत्र तु दीर्घात् परतः न् अस्ति। न् ह्र्स्वात् परतः। अतः सर्वत्रान् + अभिस्नेहः= सर्वत्रानभिस्नेहः इति साधु इति।
> यथा- गुरून् + इह = गुरूनिह

गुरून् इह इत्यत्र गुरून् इति गुरुशब्दस्स द्वितीया बहुवचनं भवति।

किं तु सर्वत्रशब्दस्य सर्वस्मिन् इत्यर्थेऽव्ययत्वात् सुबुत्पत्तौ, "अव्ययादाप्सुपः  २।४।८२" इति द्वितीयाविभक्तेरेव लोपात्, सर्वत्रानिति नैव भवति। कथं पुनः सर्वत्रान् + अभिस्नेह इति भवति? सर्वत्रानभिस्नेहः इत्यस्य पदच्छेदः - सर्वत्र+अनभिस्नेहः इत्येव भवति। न गुरूनिह इतिवद् भवति।




vasantha syamalam

unread,
Oct 8, 2015, 9:20:05 AM10/8/15
to sams...@googlegroups.com

Probably she was inspired by the splitting of Mr Abhyankar in Gita Study:

सर्वत्रान्नभिस्नेहः = सर्वत्रान् अभिस्नेहः in another post

सर्वत्रान्नभिस्नेहः = सर्वत्रान् अभिस्नेहः 


इदं दृष्ट्वैव अहं एवं चिन्तितवती। अधुना अवगतम्।
Reply all
Reply to author
Forward
0 new messages