द्रवद्रव्यस्य परिमाणस्य गणनाय मात्रा

14 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Jul 28, 2014, 12:32:41 PM7/28/14
to bhAratIya-vidvat-pariShat, Samskrita Google Group
पार्थिवद्रव्यस्य गणनाय मात्रा अद्य प्रचलिताः किलोग्रामादयो यथा सन्ति तथा संस्कृतशास्त्रेषु काश्चन श्रूयन्ते । प्रायस्तेषां वर्णनमायुर्वेदगणितग्रन्थेषु लभ्यते ।
केचन एतद्विषयेऽधिकं जानन्ति चेत् प्रतिपादयन्तु ।

परं तु अयं मुख्यः प्रश्नो यत् द्रवद्रव्यानां यथा liter-इत्यादिसञ्ज्ञाः सन्त्याधुनिकानां तथास्माकं गणितादिशास्त्रेषु किं काश्चन सन्ति प्रसिद्धाः । तासाञ्च ज्ञानं व्यवहारोपयोगि कथं सम्पाद्यते इति च ।


श्रीमल्ललितालालितः
www.lalitaalaalitah.com
Reply all
Reply to author
Forward
0 new messages