Kunti Stuti

48 views
Skip to first unread message

Sunita सुनीता

unread,
Jun 13, 2018, 11:51:31 AM6/13/18
to sams...@googlegroups.com

श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश:

स्मरन्ति नन्दन्ति तवेहितं जना: ।

त एव पश्यन्त्यचिरेण तावकं

भवप्रवाहोपरमं पदाम्बुजम् ॥

In the Kunti Stuti above, what is the root (dhatu) and meaning of the word गृणन्ति ?


Thanks,


Regards
Sunita

--
हरि ॐ
ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
ॐ शान्ति शान्ति शान्ति:


Reply all
Reply to author
Forward
0 new messages