Poetry on kalidasa

30 views
Skip to first unread message

K.N.RAMESH

unread,
Dec 18, 2017, 12:02:21 PM12/18/17
to
महाकविश्रीकालिदासजयंतीदिवसे
स्मरणाष्टकम्-:
***********
(१)अस्ति-:
अस्तीह संसारतलेधुनापि
त्वत्कीर्त्तिराशिः कविकालिदास।
कुमारकाव्यं निखिलाभिवन्द्यं
नित्यं यशो गायति तेतिनम्रम्।।
(२)कश्चित्-:
कश्चित् कविर्नास्ति समस्त्वदीयः
यो मेघदूतेन समं प्रयातुम्।
शृङ्गारवक्तः कमनीयभाष!
त्वत्पादपद्मे सततं नमामि।।
(३)वाग्-:
वागर्थपूर्णं रघुवंशकाव्यं
न कस्य चित्तं हरतीह लोके।
रामायणं नार्हति तेन साकं
हे काव्यकर्तः! शिरसा नमामि।।
(४)विशेष-:
विशेषशोभां प्रकृतेर्विलोक्य
शृंगारभावो नितरां बभौ किम्।
ऋतुप्रभाभिः स्मरसि प्रियां त्वं
हे कामचारिन्! चरणं नमामि।।
(५)शाकुन्तलम्-:
शाकुन्तले नाटकसर्वसारे
चतुर्थकाङ्के मुनिना यदुक्तम्।
तदाद्यपद्यं जगतोतिहृद्यं
कन्यापितुः स्नेहततिः कथं ते?।।
(६)मालविकाग्निमित्रम्-:
मित्रेण सा मालविका सुकाम्या
तनोति स्वर्गीयरतिं न वाच्याम्।
तत्प्रेमरीतिर्न हि भाति कुत्र
सरस्वती सा किमु ते हि माता?।।
(७)विक्रमोर्वशीयम्-:
तद्विक्रमस्यातिबलेन मुग्धा
प्रीतोर्वशी नाकपुरं विहाय।
आयाति पृथ्वीं नृपनायिकार्थं
तन्नाटकं गायति तेतिकीर्तिम्।।
(८)उपमा-:
तवोपमा काव्यरसानुशीला
शृंगारहारा कविताविलासा।
नाद्यापि तुल्यः कविपुंगवोस्ति
त्वज्जन्म धन्यं भुवि भारतं च।।
   (इति तवानुचरानुचरःपं.व्रजकिशोरः)

G S S Murthy

unread,
Dec 18, 2017, 8:16:37 PM12/18/17
to sams...@googlegroups.com
Manoharam kaavyam. parantu "तनोति स्वर्गीयरतिं न वाच्याम्।" ityatracCandobhangaH dRuSyate |
mUrtiH

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--

Pramod Kulkarni

unread,
Dec 22, 2017, 6:04:49 AM12/22/17
to sams...@googlegroups.com
अतीवमनोहरं काव्यम्।

Reply all
Reply to author
Forward
0 new messages