बहुजनहिताय बहुजनसुखाय.

48 views
Skip to first unread message

Arvind_Kolhatkar

unread,
Sep 14, 2016, 4:32:42 PM9/14/16
to samskrita
Dear Group,

I have been searching for the origin of the Sanskrit phrase बहुजनहिताय बहुजनसुखाय.in Classical Sanskrit literature but have not met with any success.  After some efforts, I could locate it in a Pali text at the website of Tripitaka.  I do not understand Pali but the text at this website reads:

एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने, ओळारिके ओभासे कयिरमाने, नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं; तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो 

 would be glad if someone can provide me with a translation of the above passage and also point me towards a Sanskrit text in which this phrase occurs.

Arvind Kolhatkar.

Arvind_Kolhatkar

unread,
Sep 15, 2016, 9:35:51 AM9/15/16
to samskrita
I wish to expand my query somewhat.   Is there any other saying in classical Sanskrit that has the same sense as बहुजनहिताय बहुजनसुखाय?

Arvind Kolhatkar.

Rudra ठाकुर

unread,
Sep 15, 2016, 11:32:38 AM9/15/16
to sams...@googlegroups.com
http://tipitaka.org/deva/cscd/s0402m1.mul5.xml

५३. ‘‘द्वेमे , भिक्खवे, पुग्गला लोके उप्पज्‍जमाना उप्पज्‍जन्ति बहुजनहिताय बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं। कतमे द्वे? तथागतो च अरहं सम्मासम्बुद्धो, राजा च चक्‍कवत्ती। इमे खो, भिक्खवे, द्वे पुग्गला लोके उप्पज्‍जमाना उप्पज्‍जन्ति बहुजनहिताय बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति।

५४. ‘‘द्वेमे, भिक्खवे, पुग्गला लोके उप्पज्‍जमाना उप्पज्‍जन्ति अच्छरियमनुस्सा। कतमे द्वे? तथागतो च अरहं सम्मासम्बुद्धो, राजा च चक्‍कवत्ती। इमे खो, भिक्खवे, द्वे पुग्गला लोके उप्पज्‍जमाना उप्पज्‍जन्ति अच्छरियमनुस्सा’’ति।

५५. ‘‘द्विन्‍नं, भिक्खवे, पुग्गलानं कालकिरिया बहुनो जनस्स अनुतप्पा होति। कतमेसं द्विन्‍नं? तथागतस्स च अरहतो सम्मासम्बुद्धस्स, रञ्‍ञो च चक्‍कवत्तिस्स। इमेसं खो, भिक्खवे, द्विन्‍नं पुग्गलानं कालकिरिया बहुनो जनस्स अनुतप्पा होती’’ति।

५६. ‘‘द्वेमे, भिक्खवे, थूपारहा। कतमे द्वे? तथागतो च अरहं सम्मासम्बुद्धो, राजा च चक्‍कवत्ती। इमे खो, भिक्खवे, द्वे थूपारहा’’ति।

५७. ‘‘द्वेमे, भिक्खवे, बुद्धा। कतमे द्वे? तथागतो च अरहं सम्मासम्बुद्धो, पच्‍चेकबुद्धो च। इमे खो, भिक्खवे, द्वे बुद्धा’’ति।

५८. ‘‘द्वेमे , भिक्खवे, असनिया फलन्तिया न सन्तसन्ति। कतमे द्वे? भिक्खु च खीणासवो, हत्थाजानीयो च। इमे खो, भिक्खवे, द्वे असनिया फलन्तिया न सन्तसन्ती’’ति।

५९. ‘‘द्वेमे, भिक्खवे, असनिया फलन्तिया न सन्तसन्ति। कतमे द्वे? भिक्खु च खीणासवो, अस्साजानीयो च। इमे खो, भिक्खवे, द्वे असनिया फलन्तिया न सन्तसन्ती’’ति।

६०. ‘‘द्वेमे , भिक्खवे, असनिया फलन्तिया न सन्तसन्ति। कतमे द्वे? भिक्खु च खीणासवो, सीहो च मिगराजा। इमे खो, भिक्खवे, द्वे असनिया फलन्तिया न सन्तसन्ती’’ति।

६१. ‘‘द्वेमे, भिक्खवे, अत्थवसे सम्पस्समाना किंपुरिसा मानुसिं वाचं न भासन्ति। कतमे द्वे? मा च मुसा भणिम्हा, मा च परं अभूतेन अब्भाचिक्खिम्हाति। इमे खो, भिक्खवे, द्वे अत्थवसे सम्पस्समाना किंपुरिसा मानुसिं वाचं न भासन्ती’’ति।

६२. ‘‘द्विन्‍नं धम्मानं, भिक्खवे, अतित्तो अप्पटिवानो मातुगामो कालं करोति। कतमेसं द्विन्‍नं? मेथुनसमापत्तिया च विजायनस्स च। इमेसं खो, भिक्खवे, द्विन्‍नं धम्मानं अतित्तो अप्पटिवानो मातुगामो कालं करोती’’ति।

६३. ‘‘असन्तसन्‍निवासञ्‍च वो, भिक्खवे, देसेस्सामि सन्तसन्‍निवासञ्‍च। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘कथञ्‍च, भिक्खवे, असन्तसन्‍निवासो होति, कथञ्‍च असन्तो सन्‍निवसन्ति? इध, भिक्खवे, थेरस्स भिक्खुनो एवं होति – ‘थेरोपि मं न वदेय्य, मज्झिमोपि मं न वदेय्य, नवोपि मं न वदेय्य; थेरम्पाहं न वदेय्यं, मज्झिमम्पाहं न वदेय्यं, नवम्पाहं न वदेय्यं। थेरो चेपि मं वदेय्य अहितानुकम्पी मं वदेय्य नो हितानुकम्पी, नोति नं वदेय्यं विहेठेय्यं [विहेसेय्यं (सी॰ स्या॰ कं॰ पी॰)] पस्सम्पिस्स नप्पटिकरेय्यं। मज्झिमो चेपि मं वदेय्य…पे॰… नवो चेपि मं वदेय्य अहितानुकम्पी मं वदेय्य नो हितानुकम्पी, नोति नं वदेय्यं विहेठेय्यं पस्सम्पिस्स नप्पटिकरेय्यं’ । मज्झिमस्सपि भिक्खुनो एवं होति…पे॰… नवस्सपि भिक्खुनो एवं होति – ‘थेरोपि मं न वदेय्य, मज्झिमोपि मं न वदेय्य, नवोपि मं न वदेय्य; थेरम्पाहं न वदेय्यं, मज्झिमम्पाहं न वदेय्यं, नवम्पाहं न वदेय्यं। थेरो चेपि मं वदेय्य अहितानुकम्पी मं वदेय्य नो हितानुकम्पी नोति नं वदेय्यं विहेठेय्यं पस्सम्पिस्स नप्पटिकरेय्यं। मज्झिमो चेपि मं वदेय्य…पे॰… नवो चेपि मं वदेय्य अहितानुकम्पी मं वदेय्य नो हितानुकम्पी, नोति नं वदेय्यं विहेठेय्यं पस्सम्पिस्स नप्पटिकरेय्यं’। एवं खो, भिक्खवे, असन्तसन्‍निवासो होति, एवञ्‍च असन्तो सन्‍निवसन्ति।

‘‘कथञ्‍च, भिक्खवे, सन्तसन्‍निवासो होति, कथञ्‍च सन्तो सन्‍निवसन्ति? इध, भिक्खवे, थेरस्स भिक्खुनो एवं होति – ‘थेरोपि मं वदेय्य, मज्झिमोपि मं वदेय्य, नवोपि मं वदेय्य; थेरम्पाहं वदेय्यं, मज्झिमम्पाहं वदेय्यं, नवम्पाहं वदेय्यं। थेरो चेपि मं वदेय्य हितानुकम्पी मं वदेय्य नो अहितानुकम्पी, साधूति नं वदेय्यं न विहेठेय्यं पस्सम्पिस्स पटिकरेय्यं। मज्झिमो चेपि मं वदेय्य…पे॰… नवो चेपि मं वदेय्य हितानुकम्पी मं वदेय्य नो अहितानुकम्पी, साधूति नं वदेय्यं न नं विहेठेय्यं पस्सम्पिस्स पटिकरेय्यं’। मज्झिमस्सपि भिक्खुनो एवं होति…पे॰… नवस्सपि भिक्खुनो एवं होति – ‘थेरोपि मं वदेय्य, मज्झिमोपि मं वदेय्य, नवोपि मं वदेय्य; थेरम्पाहं वदेय्यं, मज्झिमम्पाहं वदेय्यं, नवम्पाहं वदेय्यं। थेरो चेपि मं वदेय्य हितानुकम्पी मं वदेय्य नो अहितानुकम्पी, साधूति नं वदेय्यं न नं विहेठेय्यं पस्सम्पिस्स पटिकरेय्यं। मज्झिमो चेपि मं वदेय्य…पे॰… नवो चेपि मं वदेय्य हितानुकम्पी मं वदेय्य नो अहितानुकम्पी, साधूति नं वदेय्यं न नं विहेठेय्यं पस्सम्पिस्स पटिकरेय्यं’। एवं खो, भिक्खवे, सन्तसन्‍निवासो होति, एवञ्‍च सन्तो सन्‍निवसन्ती’’ति।

६४. ‘‘यस्मिं, भिक्खवे, अधिकरणे उभतो वचीसंसारो दिट्ठिपळासो चेतसो आघातो अप्पच्‍चयो अनभिरद्धि अज्झत्तं अवूपसन्तं होति, तस्मेतं, भिक्खवे, अधिकरणे पाटिकङ्खं – ‘दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च न फासुं [फासु (क॰)] विहरिस्सन्ति’। यस्मिञ्‍च खो, भिक्खवे, अधिकरणे उभतो वचीसंसारो दिट्ठिपळासो चेतसो आघातो अप्पच्‍चयो अनभिरद्धि अज्झत्तं सुवूपसन्तं होति, तस्मेतं, भिक्खवे, अधिकरणे पाटिकङ्खं – ‘न दीघत्ताय खरत्ताय वाळत्ताय संवत्तिस्सति, भिक्खू च फासुं विहरिस्सन्ती’’’ति।

पुग्गलवग्गो पठमो।


On Thu, Sep 15, 2016 at 8:35 AM, Arvind_Kolhatkar <kolhat...@gmail.com> wrote:
I wish to expand my query somewhat.   Is there any other saying in classical Sanskrit that has the same sense as बहुजनहिताय बहुजनसुखाय?

Arvind Kolhatkar.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

shankara

unread,
Sep 15, 2016, 12:48:47 PM9/15/16
to sams...@googlegroups.com
Kolhatkarji,

Swami Vivekananda used to quote often 'आत्मनो मोक्षार्थं जगद्धिताय च'. The source of this quote is unknown. Dr Karan Singh in his book on Hinduism attributes it to Rig Veda, but exact reference is not provided.

 
regards
shankara



From: Arvind_Kolhatkar <kolhat...@gmail.com>
To: samskrita <sams...@googlegroups.com>
Sent: Thursday, 15 September 2016 7:05 PM
Subject: [Samskrita] Re: बहुजनहिताय बहुजनसुखाय.

I wish to expand my query somewhat.   Is there any other saying in classical Sanskrit that has the same sense as बहुजनहिताय बहुजनसुखाय?

Arvind Kolhatkar.
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

Nagaraj Paturi

unread,
Sep 15, 2016, 2:10:03 PM9/15/16
to saMskRRita-sandesha-shreNiH
In this document called "Buddha's Early Disciples"

we have the following:

At this stage, Buddha summoned his 60 disciples and exhorted them to spread the dhamma as they are all freed of human or divine shackles: 

“Caratha bhikkhave carikam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam. Ma ekena dve agamittha. Desetha bhikkhave dhammam adikalyanam majjhekalyanam pariyosanakalyanam sattham savyanjanam kevalaparipunnam parisuddham brahmacariyam pakasetha.”


 

It is the portion "Caratha bhikkhave carikam bahujanahitaya bahujanasukhaya " that is quoted usually everywhere.



On Thu, Sep 15, 2016 at 10:14 PM, 'shankara' via samskrita <sams...@googlegroups.com> wrote:
Kolhatkarji,

Swami Vivekananda used to quote often 'आत्मनो मोक्षार्थं जगद्धिताय च'. The source of this quote is unknown. Dr Karan Singh in his book on Hinduism attributes it to Rig Veda, but exact reference is not provided.

 
regards
shankara



From: Arvind_Kolhatkar <kolhat...@gmail.com>
To: samskrita <sams...@googlegroups.com>
Sent: Thursday, 15 September 2016 7:05 PM
Subject: [Samskrita] Re: बहुजनहिताय बहुजनसुखाय.
I wish to expand my query somewhat.   Is there any other saying in classical Sanskrit that has the same sense as बहुजनहिताय बहुजनसुखाय?

Arvind Kolhatkar.
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.

To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.

To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
Nagaraj Paturi
 
Hyderabad, Telangana, INDIA.
 
Former Senior Professor of Cultural Studies
 
FLAME School of Communication and FLAME School of  Liberal Education,
 
(Pune, Maharashtra, INDIA )
 
 
 

Sunder Hattangadi

unread,
Sep 15, 2016, 2:50:43 PM9/15/16
to sams...@googlegroups.com
lokasa~Ngraha was a common concept related to this phrase (Gita 3:20 and 25). It appears in Chanakya and Kamandaka Niti texts. Narada Parivrajaka Upanishad specifically forbids sannyasins to perform such actions! Prakrit paraphrase does not appear in scriptures.

Regards,
sunder



From: 'shankara' via samskrita <sams...@googlegroups.com>
To: "sams...@googlegroups.com" <sams...@googlegroups.com>
Sent: Thursday, September 15, 2016 11:44 AM
Subject: Re: [Samskrita] Re: बहुजनहिताय बहुजनसुखाय.
Reply all
Reply to author
Forward
0 new messages