नरसिंहाचार्यो वैकुण्ठं ययौ।

43 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 24, 2015, 11:45:58 AM4/24/15
to
[bcc: नैकस्ंस्कृतगणाः]

​​चिरान् न दृष्टचराणि तदीयानि पत्त्राणीत्य् अद्य दूरवाणीसम्पर्के प्रयतिते ज्ञातं यन् नरसिंहाचार्यो बोधनपटुः । २०१४-वर्षस्य जूनमासस्य तृतीये दिने वैकुण्ठं ययौ। तस्यान्तिमानि कानिचन लेखनान्य् अत्र सङ्गृहीतानि पुरा -

https://sites.google.com/site/shishupalavadha/

अथवा -
खलु पुष्प पुरा भवानभूत्
परतोषस्य विदायकं यथा।
​अधुनाऽपि सुगन्धशेषता
तव सा प्रीतिमहो वहेत् सदा॥​


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 22, 2018, 7:38:27 PM9/22/18
to
[bcc: नैकस्ंस्कृतगणाः]
प्रणतिपूर्वकमकस्मात् स्मृतस्य वैकुण्ठवासिनो ऽस्य पुण्यात्मनो लेखानान्यधुना स्थानान्तरे https://sanskrit.github.io/people/i_narasimhaachaarya/index.html इत्यत्र निक्षिप्तानि।

Reply all
Reply to author
Forward
0 new messages