New Publication : tarkasangraha-vidyAdharI (तर्कसङ्ग्रहविद्याधरी)

30 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Nov 20, 2014, 4:42:54 AM11/20/14
to

The address given in original post didn't prove very useful for many people.
The inexperience caused lack of communication and other problems from publisher's side.
Please contact directly on this address: dvgpatil(at)gmail(dot)com, shri devadatta pATil, the author himself. Letter may be written in Sanskrit, Hindi, English, Marathi.
We hope that this will solve the problem.

On 10 Oct 2014 21:06, "श्रीमल्ललितालालितः" <lalitaa...@gmail.com> wrote:
There is a new commentary on tarka-sa~NgrahaH of annaMbhaTTaH by shrI-devadatta-sharmA, titled vidyAdharI which aims to introduce students to navya-nyAya terms with the help of pictures and simple examples. But, using these means doesn't mean that this should be in English or should be inspired by Japanese methods(or others). This commentary is in lucid Sanskrit and it uses graphics which were taught to author by his guru-s in kAshI.
The tradition of using graphics to explain principles was handed down from vAmAcharaNa-bhaTTAchArya, as far as we know.
There is no need to say anything about proficiency of shrI-vAmAcharaNa-bhaTTAchArya for he is known to all who study nyAya-shAstram or those who know vidvAn-s of kAshI. Those who came in his lineage were also great scholar. Some of them are paNDitarAja-rAjeshvara-shAstrI-drAviDaH, mahAmahopAdhyAya-vishvanAtha-shAstrI-dAtAraH, paNDita-gaNeshvara-shAstrI-drAviDaH and shrI-rAmakR^iShNa-bhaTTaH.
The author learnt from a few scholars of this paramparA.
He was blessed to learn navya-nyAyaH(jAgadIshI and gAdAdharI) from shrI-goDA-subrahmaNya-shAstrI in kA~nchIpuram.

Here is what shrI-maNi-drAviDa-shAstrI, a advaita-vedAnta-vidvAn from Chennai, says about this book :
'काणादं पाणिनीयञ्च सर्व्वशास्त्रोपकारकम्' इत्यभियुक्तानां सूक्तिः । काणादं वैशेषिकदर्शनं न्यायदर्शनस्याप्युपलक्षणम् । तच्चोभयमपि विषयविवेचनपाटवाधानेन बुद्धिवैशद्यसम्पादनेन च विद्यार्थिनां शास्त्रान्तरार्थावगमे उपकरोति । उभयोरनयोर्दर्शनयोर्बालानां प्रवेशसिद्धये महातार्किकेणान्नम्भट्टेन तर्कसङ्ग्रहाख्यो ग्रन्थो रचितः सर्वत्राध्ययनाध्यापनपरम्परायां प्रसिद्धो वर्त्तते ।
तस्यास्य ग्रन्थस्य व्याख्यानान्यपि प्राचीनैर्नवीनैश्च विद्वद्भी रचितानि बहूनि विलसन्ति । भाषान्तरानुवादा अपि बहव उपलभ्यन्ते । सत्स्वपि तेषु सर्वेषु परिष्कारपद्धतिपरिज्ञानाभावे सर्व्वशास्त्रोपकारकत्वमस्य शास्त्रस्य न सिद्ध्यति इति विद्वदनुभवसिद्धमेतत् । तत्र च प्रतियोगितानुयोगितावच्छेदकतादिपारिभाषिकशब्दान् अतिदीर्घसमासबहुलांश्च परिष्कारान् शृण्वतः पदार्थापरिचयवशात् आयासितधियः शास्त्रान्तरकृतभूरिपरिश्रमा विद्वांसोऽपि त्रस्यन्ति किमुत प्रकृतिकोमलमतयो बालाः ।
अधुना न्यायमीमांसादिनानाशास्त्राब्धिपारङ्गतैः अध्यापितानेकसच्छिष्यप्रशिष्यद्वारा शास्त्राध्ययनपरम्परां प्रतिष्ठापितवद्भिः श्रीदेवदत्तगोविन्दपाटीलमहोदयैः विरचितया विद्याधर्याख्यया अनया तर्कसङ्ग्रहव्याख्यया सर्वथा दूरीकृतास्य शास्त्रस्य दुरवगाहता । इयं हि व्याख्या मनोहारिण्या शैल्या तर्कसङ्ग्रहार्थं विवृण्वती लौकिकदृष्टान्तकथोपपत्तिप्रदर्शनमुखेन चित्रप्रदर्शनद्वारा च पारिभाषिकपदार्थानां स्वरूपमनायासेन सकृच्छ्रवणमात्रेण हृदयङ्गमं कुर्वती बालानां सुखबोधाय इतिमूलकृतः प्रतिज्ञां पूरयन्ती विराजते । लाघवगौरवस्वरूपम् इत्यादिशीर्षकम् एकैकमपि अवलोकयतां विषयावबोधने अस्या व्याख्याया अनितरसाधारणं वैशिष्ट्यमवगमयितुमलम् । एतद्ग्रन्थपरिचयः जिज्ञासूनां तर्कशास्त्रस्याध्ययने नूत्नामभिरुचिं जनयिष्यति ।
न केवलं विद्यार्थिनां शास्त्रार्थज्ञानपाटवं किन्तु अध्यापकानां शास्त्रार्थबोधनपाटवमपि सम्पादयन्नयं ग्रन्थो महदुपकरिष्यति इति विद्वांसश्छात्राश्चास्य ग्रन्थस्योपयोगेन सफलयन्तु ग्रन्थकृतः परिश्रमम् ।

(Any error in the above typed 'quoted letter' is of mine.)

The books is printed and distributed by :
Samarth Media Center (Manisha Bathe),
522, Narayan Peth, Subhadra Co-Op. Hsg. Society,
1st Floor, Modi Ganpati Chowk, Pune - 411030
Ph. No. - 020-66027359, +91-9767589453, +91-8805960933


श्रीमल्ललितालालितः
www.lalitaalaalitah.com

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages