Fwd: [SBshikshakagana] संस्कृतभारती इत्यस्य पुस्तकस्य ध्वनिमुद्रणम्

65 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 18, 2017, 10:29:11 AM9/18/17
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH
+bcc: hiteshaH



---------- Forwarded message ----------
From: Hitesh Gupta


 

नमस्सर्वेभ्यः !

अस्माकं संस्थायाः लक्ष्यं किम् अस्माकं कार्यपद्धतिः च का इत्यादयः विषयाः अस्माभिः सर्वैः संस्कृतभारती-कार्यकर्तृभिः सम्यक् अवगन्तव्याः इति धिया प्रचारविभागेन प्रस्तावितं यत् अस्माकं केषाञ्चन पुस्तकानां ध्वनिमुद्रणम् अपि भवतु इति। 

कृष्णशास्त्रिमहोदयस्य पुस्तकं "संस्कृतभारती" इति तस्यां शृङ्खलायां प्रथमं पुस्तकम्।  तत् अधुना अत्र लभ्यते - https://archive.org/details/Sanskrit-Audiobook-Samskrita-Bharati

अस्माकं प्रस्तावम् अङ्गीकृत्य राष्ट्रियस्तरे
​​
​​
ञ्च
​भिः
कार्यकर्तृभिः अत्र कार्यं कृतम्। तेषां सर्वेषां सहभागः श्लाघनीयः !

जयतु संस्कृतम्। जयतु संस्कृतभारती। 

- प्रचारविभागः 




Ramakrishnan D

unread,
Sep 18, 2017, 10:49:02 AM9/18/17
to sams...@googlegroups.com
अत्युत्तमम् महोदय ! जयोऽस्तु ! विजयोऽस्तु ! संस्कृताय  संस्कृतज्ञानां वर्धनाय च !!!

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

DR Y N RAO

unread,
Sep 19, 2017, 12:55:39 PM9/19/17
to sams...@googlegroups.com
उत्तमम् महोदय !
Reply all
Reply to author
Forward
0 new messages