Sri Nrusimha kavacam

39 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 20, 2017, 7:31:55 AM10/20/17
to
*॥श्री नृसिंह कवचम्॥*
 
नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम । 
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं । 
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं । 
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:। 
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।

सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन । 
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: । 
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

सर्वविद्याधिप: पातु नृसिंहो रसनां मम । 
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत । 
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

करौ मे देववरदो नृसिंह: पातु सर्वत: । 
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: । 
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं । 
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

ऊरु मनोभव: पातु जानुनी नररूपधृत । 
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: । 
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:। 
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: । 
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायक: । 
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

इदं नृसिंहकवचं प्रह्लादमुखमंडितं । 
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

पुत्रवान धनवान लोके दीर्घायुर्उपजायते । 
यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं॥

सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
 भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

वृश्चिकोरगसंभूतविषापहरणं परं । 
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं । 
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत । 
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: । 

कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते। 
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥

तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥

 प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत । 
मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं । 
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥

॥इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णम् ॥

ken p

unread,
Oct 24, 2017, 9:19:40 AM10/24/17
to samskrita
Mappings: Schwa-ə/ạ/अ,ạ̊ /अं /, ạ̄̊/आं, a:/a:

*||shrī nṛsi̊hạ kạvạchạm||*

Nṛsi̊hạ kạvạchạmạ vạkshye' prạhlādạnoditạ̊ purā |
Sạrvạrạkshākạrạ̊ puṇyạ̊ sạrvopạdrạvạnāshạnạ̊ ||

Sạrvạsạ̊pạtkạrạ̊ chạivạ svạrgạmokshạprạdāyạkạmạ | 
Dhyātvā nṛsi̊hạ̊ deveshạ̊ hemạsi̊hāsạnạsthitạ̊||

Vivṛtāsyạ̊ trinạyạnạ̊ shạrạdi̊dusạmạprạbhạ̊ | 
Lạkshmyāli̊gitạvāmạ̄̊gạmạ vibhūtibhirupāshritạ̊ ||

Chạturbhujạ̊ komạlạ̄̊gạmạ svạrṇạkuṇḍạlạshobhitạ̊ | 
Ūrojạshobhitorạskạ̊ rạtnạkeyūrạmudritạ̊ ||

Tạptạkạ̄̊chạnạsạ̊kāshạ̊ pītạnirmạlạvāsạnạ̊ |
I̊drādisurạmạulisthạsphurạnmāṇikyạdīptibhi: ||

Virājitạpạdạdvạ̊dvạ̊ shạ̊khạchạkrādihetibhi:| 
Gạrutmạtā chạ vinạyātạ stūyạmānạ̊ mudānvitạ̊ ||

Svạhṛtạkạmạlạsạ̊vāsạmạ kṛtvā tu kạvạchạmạ pạṭhetạ
Nṛsi̊ho me shirạ: pātu lokạrạkshātmạsạ̊bhạvạ:|

Sạrvạgo'pi stạ̊bhạvāsạ: phālạ̊ me rạkshạtu dhvạnạnạ | 
Nạrạsi̊ho me dṛshạu pātu somạsūryāgnilochạnạ: ||

Shṛtī me pātu nạrạhạrirmunivạryạstutipriyạ: | 
Nāsạ̄̊ me si̊hạnāsāstu mukhạ̊ lạkshmimukhạpriyạ: ||

Sạrvạvidyādhipạ: pātu nṛsi̊ho rạsạnạ̄̊ mạmạ | 
Vạktrạ̊ pātvi̊duvạdạnạ: sạdā prạhlādạvạ̊ditạ:||

Nṛsi̊hạ: pātu me kạṇṭhạ̊ skạ̊dhạu bhūbhạrạṇạ̄̊tạkṛtạ | 
Divyāstrạshobhitạbhujo nṛsi̊hạ: pātu me bhujạu ||

Kạrạu me devạvạrạdo nṛsi̊hạ: pātu sạrvạtạ: | 
Hṛdạyạ̊ yogisādhyạshchạ nivāsạ̊ pātu me hạri: ||

Mạdhyạ̊ pātu hirạṇyākshạvạkshạ:kukshividārạṇạ: | 
Nābhi̊ me pātu nṛhạri: svạnābhibrạhmạsạ̊stutạ: ||

Brạhmāṇḍạkoṭạyạ: kạṭyạ̄̊ yạsyāsạu pātu me kạṭI̊ | 
Guhyạ̊ me pātu guhyānạ̄̊ mạ̊trāṇạ̄̊ guhyạrupạdhṛtạ ||

Ūru mạnobhạvạ: pātu jānunī nạrạrūpạdhṛtạ | 
Jạ̊ghe pātu dhạrābhārạhạrtā yo'sạu nṛkesạrī ||

Surạrājyạprạdạ: pātu pādạu me nṛhạrīshvạrạ: | 
Sạhạsrạshīrshā purushạ: pātu me sạrvạshạstạnů  ||

Mạhogrạ: pūrvạtạ: pātu mạhāvīrāgrạjo'gnitạ:| 
Mạhāvishṇurdạkshiṇe tu mạhājvālạstu nirrutạu ||

Pạshchime pātu sạrvesho dishi me sạrvạtomukhạ: | 
Nṛsi̊hạ: pātu vāyạvyạ̄̊ sạumyạ̄̊ bhūshạṇạvigrạhạ: ||

Īshānyạ̄̊ pātu bhạdro me sạrvạmạ̊gạlạdāyạkạ: | 
Sạ̊sārạbhạyạdạ: pātu mṛtyūrmṛtyurnṛkesạrī ||

Idạ̊ nṛsi̊hạkạvạchạ̊ prạhlādạmukhạmạ̊ḍitạ̊ | 
Bhạktimānyạ: pạṭhennityạ̊ sạrvạpāpạI: prạmuchyạte ||

Putrạvānạ dhạnạvānạ loke dīrghāyurupạjāyạte | 
Yạ̊yạ̊ kāmạyạte kāmạ̊ tạ̊tạ̊ prạpnotyạsạ̊shạyạ̊||

Sạrvạtrạ jạyạvāpnoti sạrvạtrạ vijạyī bhạvetạ |
Bhumyạ̊tạrikshạdivānạ̄̊ grạhāṇạ̄̊ vinivārạṇạ̊ ||

Vṛshchikorạgạsạ̊bhūtạvishāpạhạrạṇạ̊ pạrạ̊ | 
Brạhmạrākshạsạyạkshāṇạ̄̊ dūrotsārạṇạkārạṇạ̊ ||

Bhūrje vā tālạpạtre vā kạvạchạ̊ likhitạ̊ shubhạ̊ | 
Kạrạmūle dhṛtạ̊ yenạ siddhyeyu: kạrmạsiddhạyạ: ||

Devāsurạmạnushyeshu svạ̊ svạmevạ jạyạ̊ lạbhetạ | 
Ekạsạ̊dhyạ̊ trisạ̊dhyạ̊ vā yạ: pạṭhenniyạto nạrạ: ||

Sạrvạmạ̊gạlạmạ̄̊gạlyạ̊bhukti̊ mukti̊ chạ vi̊dạti |
Dvātri̊shạtisạhạsrāṇI pāṭhāchchhuddhātmạbhirnṛbhi: | 

Kạvạchạsyāsyạ mạ̊trạsyạ mạ̊trạsiddhi: prạjāyạte| 
Ānenạ mạ̊trạrājenạ kṛtvā bhạsmābhimạ̊trạṇạmạ ||

Tilạkạ̊ bibhṛyādyạstu tạsyạ gṛhạbhạyạ̊ hạretạ|
Trivārạ̊ jạpạmānạstu dạttạ̊ vāryạbhimạ̊tryạ chạ ||

Prāshạyedyạ̊ nạrạ̊ mạ̊trạ̊ nṛsi̊hạdhyānạmāchạretạ |
Tạsyạ rogā: prạṇạshyạ̊ti ye chạ syu: kukshisạ̊bhạvā: ||

Kimạtrạ bạhunoktenạ nṛsi̊hạsạdṛsho bhạvetạ | 
Mạnạsā chi̊titạ̊ yạstu sạ tạchchā'pnotyạsạ̊shạyạ̊ ||

Gạrjạ̊tạ̊ gạrjạyạ̊tạ̊ nijạbhujạpạṭạlạ̊ sphoṭạyạ̊tạ̊ hạrạ̊tạ̊ dīpyạ̊tạ̊ tāpạyạ̊tạ̊ divi bhuvi ditijạ̊ kshepạyạ̊tạ̊ rạsạ̊tạ̊ |
Kṛṁdạ̊tạ̊ roshạyạ̊tạ̊ dishidishi sạtạtạ̊ sạ̊bhạrạ̊tạ̊ hạrạ̊tạ̊ | 
Vikshạ̊tạ̊ ghūrṇạyạ̊tạ̊ kạrạnikạrạshạtạirdivyạsi̊hạ̊ nạmāmi ||

||iti prạhlādạproktạ̊ nạrạsi̊hạkạvạchạ̊ sạ̊pūrṇạm || 
Reply all
Reply to author
Forward
0 new messages