संशयः

9 views
Skip to first unread message

vasantha syamalam

unread,
Jan 15, 2015, 12:54:01 PM1/15/15
to sams...@googlegroups.com
इ + ति = ए + ति = एति। परन्तु
रुद् + ति = गुणः इत्यनेन रोद् + ति = (अत्र कथं रोदिति? किमर्थम् इडागमम्?)

Hnbhat B.R.

unread,
Jan 15, 2015, 9:23:17 PM1/15/15
to sams...@googlegroups.com
रुदश्च 

2015-01-15 23:23 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
इ + ति = ए + ति = एति। परन्तु
रुद् + ति = गुणः इत्यनेन रोद् + ति = (अत्र कथं रोदिति? किमर्थम् इडागमम्?)

रुदादिभ्यः सार्वधातुके        7-2-76
रुद् स्वप्रन श्र्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात्। रोदिति। रुदितः। हौ परत्वादिटि धित्वं न। रुदिहि।।

इति सार्वधातुके वलादौ एषामिट् भवति।

रोदिति, स्वपिति, स्वपिति, अनिति, जक्षिति इत्यादिः।
Reply all
Reply to author
Forward
0 new messages