इशावास्यम्

46 views
Skip to first unread message

mukesh patel

unread,
Jun 10, 2014, 2:44:43 AM6/10/14
to sams...@googlegroups.com
" इशावास्यम् इदं सर्वं...." इति स्लोकस्य व्याकरण-अनुसार विवरणम् प्रप्तुम् शक्नोमि केनापि?

Hnbhat B.R.

unread,
Jul 1, 2014, 3:23:15 AM7/1/14
to sams...@googlegroups.com
<thehal...@gmail.com> wrote:
" इशावास्यम् इदं सर्वं...." इति स्लोकस्य व्याकरण-अनुसार विवरणम् प्रप्तुम् शक्नोमि केनापि?


अत्र दृश्यताम् ---


चर्चा यत्र ईशावास्यमिदमित्यस्य विवरणं दत्तम्।

किं तु "स्लोकस्य" इत्यस्यार्थं न जानामि।
नायं श्लोकः, किं तु मन्त्रः, उपनिषदियन्तर्गतः।

व्याकरणविषयकजिज्ञासा अत्र दृश्यताम् ---



 

vasantha syamalam

unread,
Jul 1, 2014, 8:16:37 AM7/1/14
to sams...@googlegroups.com
श्लोकः मन्त्रः इत्यनयोः भेदः कः? द्वौ ईश्वरस्य सम्मुखे उच्चारणार्थमेव।


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
*Self help is the best help.*

Hnbhat B.R.

unread,
Jul 1, 2014, 9:47:09 AM7/1/14
to sams...@googlegroups.com
2014-07-01 17:46 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
श्लोकः मन्त्रः इत्यनयोः भेदः कः? द्वौ ईश्वरस्य सम्मुखे उच्चारणार्थमेव।

 
 
धन्यवादाः।
 
 
"मन्त्रब्राह्मणयोर्वेदनामधेयम् (यज्ञपरिभाषा)। " इति मन्त्रस्य वेदनामधेयम्।
मननात् त्रायते इति ।
 
श्लोक्यते = स्तूयते इति श्लोकः।

 श्लोकः, पुं, (श्लोक्यते इति । श्लोकसंघाते + घञ् ।) =
पद्यम् । यशः । इत्यमरः ॥

इति यावत् मया भेदः अवगतः। 

 
Reply all
Reply to author
Forward
0 new messages