Fwd: 10000 Pages crossed

55 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2016, 10:17:15 AM10/15/16
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

---------- Forwarded message ----------



आत्मीय-विकिबान्धवाः,
प्रणमामि ।

संस्कृतविकिस्रोतसा १०००० सङ्ख्या सम्पूरिता इत्येषः सन्तोषदायकः पेरणादायकश्च विषयः । भवतां सर्वेषां परिश्रमेणैव इदं साधितं व र्तते ।
सन्दर्भेस्मिन् किञ्चित् निवेदयितुम् इच्छामि ।

केभ्यश्चित् मासेभ्यः विकिगणस्य परिश्रमः विशेषतः विकिस्रोतसः विषये एव विद्यते । OCR परिवर्तनसौलभ्यम् अधुना संस्कृतक्षेत्रे अपि शक्यम्
इत्यतः विकिस्रोतसि अद्यत्वे महत्कार्यम् अल्पेनैव श्रमेण साधयितुं शक्नुमः ।

श्रीमन्तः रामकृष्णमाचार्याः अक्षरे एव निवसन्तः कार्येस्मिन् मार्गदर्शनं कुर्वन्तः सन्ति इत्येतत् अस्माकं सर्वेषामपि प्रेरणादायकश्च विषयः । बहु
विधानि कार्याणि स्रोतसि अधुना प्रचलन्ति सन्ति ।

भवत्सु निवेद्यते यत् सर्वेपि किञ्चित्कालं वा कार्येस्मिन् निवेशयन्तु इति । किं करणीयमिति सूचयितुं शक्यम् ।

भवत्परिचितेषु उत्सुकाः (इच्छा, समयः येषां विद्यते) ये सन्ति तानपि अत्र सम्प्रक्तुं कृपया सूचयन्तु ।

धन्यवादाः
शुभा
9902110581


Dear All,

Today is a very special day for Sanskrit Wikisource. The Wikisource crossed a major milestone of 10000 pages.

This became possible only due to the great efforts of all the members on the Wikisource. We should really celebrate the same.... Can somebody update the मुख्यपृष्ठम् as a site news?


Let us continue to do good work....
--

With Regards,

Mandar V. Kulkarni



Anunad Singh

unread,
Oct 15, 2016, 10:42:19 AM10/15/16
to sams...@googlegroups.com
इयं सूचना अति उत्साहवर्धिका।  तत्र गणितग्रन्थानां प्रकाशनं अति लाभकारी भविष्यति।  "Exact Sciences'' इति संज्ञकाः अन्ये ग्रन्थाः अपि प्रकाशितब्याः।

-- अनुनाद सिंहः

Surendra Mohan Mishra

unread,
Oct 19, 2016, 10:01:23 AM10/19/16
to samskrita
ॐ 
धन्या वयं, कृतज्ञा अपि वयं तेषां ये शास्त्रश्रमेण तन्त्रश्रमेण च दशसहस्रदलानि विकिस्रोतसि पूरितवन्तः भारतज्ञानवैभवं पुरोगामितया। नमांसि विद्वद्वरेण्यरामकृष्णमाचार्यवर्येभ्यः ! 
सादरं 
सुरेन्द्रमोहनमिश्रः। 


2016-10-15 7:42 GMT-07:00 Anunad Singh <anu...@gmail.com>:
इयं सूचना अति उत्साहवर्धिका।  तत्र गणितग्रन्थानां प्रकाशनं अति लाभकारी भविष्यति।  "Exact Sciences'' इति संज्ञकाः अन्ये ग्रन्थाः अपि प्रकाशितब्याः।

-- अनुनाद सिंहः

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
*****
Surendramohan Mishra
Dept of Sanskrit,Pali & Prakrit
Faculty of Indic Studies,Kurukshetra University
KURUKSHETRA-136 119,Haryana,INDIA
Tel : (Off.)01744 238410(extn.)2504
(Mob.)098960 86579;(Res.)01744-238567
Blogs : http://surendrashastram.blogspot.com
            http://surendra-shaastram.blogspot.com


Reply all
Reply to author
Forward
0 new messages