Source of a citation

28 views
Skip to first unread message

Nityanand Misra

unread,
Mar 30, 2017, 11:13:17 PM3/30/17
to bvpar...@googlegroups.com, sams...@googlegroups.com
Radhakrishnan writes in The Principal Upanishads, p. 52 (George Allen & Unwin Ltd, second impression, 1968):

Quote
For Madhva, brahman is the person in whom the qualities dwell in fullness, bṛhanto hy asmin guṇāḥ.
Unquote

https://archive.org/stream/PrincipalUpanishads/129481965-The-Principal-Upanishads-by-S-Radhakrishnan#page/n55/mode/1up/search/dwell

This is also cited in Vedantasarah


Can somebody please help by pointing out where Sri Madhavacharya has written this? In the Brahma Sutra Bhashya (if so, the Sutra reference would help) or somewhere else?

--
Nityānanda Miśra

Nityanand Misra

unread,
Mar 31, 2017, 1:10:29 AM3/31/17
to भारतीयविद्वत्परिषत्, sams...@googlegroups.com






On Friday, 31 March 2017 10:15:13 UTC+5:30, Ramesh Kn wrote:
From Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.

Link: http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/3_phil/vedanta/nysu__1u.htm
tathā ca pūrvavadyogyatayā "atha kasmāducyate brahmeti bṛhanto hyasmin guṇāḥ'; ityādiśrutyantarabalādvā guṇānāṃ sambandhaḥ /


Thanks, so it appears to be a Shruti? If so, what is the source (samhita/brahmana/upanishad)?
 

KN.Ramesh

unread,
Mar 31, 2017, 1:12:44 AM3/31/17
to samskrita, bvpar...@googlegroups.com

KN.Ramesh

unread,
Mar 31, 2017, 1:12:58 AM3/31/17
to samskrita, bvpar...@googlegroups.com
From Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.

Link: http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/3_phil/vedanta/nysu__1u.htm

$guṇapūrṇataiva oṃkārasyārthaḥ$

hiśabdo hetvarthe /
oṃkārastāvadotatvasya gatatvasya praviṣṭatvasya vā vācakaḥ /
gatyādyarthasyāvateḥ khalu rūpametat,"avateṣyilopaśca'; iti sūtrāt /
"oṃ iti punaḥ kasya vaktā'; iti praśnapūrvakaṃ"avatirnāmāyaṃ dhāturgatikarmā praveśanakarmā ca'; ityanyatrāpyevameva niruktatvāt /
tathāca yadyasau karmāṇi tadā karturyadi vā kartari tadā karmaṇo 'pekṣāyāmupapadādyabhāve 'pi yogyatayā śrutyantarādibalādvāsāvoṅkārastasya jijñāsasya guṇairānandādyanantakalyāṇaguṇairguṇānvotatāṃ vakti /
pakṣadvaye 'pyanantānavadyakalyāṇaguṇapūrṇataivoṅkārasyārthaḥ /
brahmaśabdasyāpi sa evārthaḥ /
bṛhatervṛddhayarthasya khalvedadrūpam /

tathā ca pūrvavadyogyatayā "atha kasmāducyate brahmeti bṛhanto hyasmin guṇāḥ'; ityādiśrutyantarabalādvā guṇānāṃ sambandhaḥ /


On Friday, 31 March 2017 08:43:17 UTC+5:30, Nityanand Misra wrote:
Reply all
Reply to author
Forward
0 new messages