Dharma sastha stotram by HH.Bharati teertha mahaswamigal

16 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 25, 2017, 12:23:07 PM10/25/17
to
॥धर्मशास्ता स्तोत्रम्॥

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।

तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥१॥

श्रीशङ्करार्यैर्हि शिवावतारैः धर्मप्रचाराय समस्तकाले ।

सुस्थापितं शृङ्गमहीध्रवर्ये पीठं यतीन्द्राः परिभूषयन्ति ॥२॥

तेष्वेव कर्मन्दिवरेषु विद्यातपोधनेषु प्रथितानुभावः ।

विद्यासुतीर्थोऽभिनवोऽद्य योगी शास्तारमालोकयितुं प्रतस्थे ॥३॥

धर्मस्य गोप्ता यतिपुङ्गवोऽयं धर्मस्य शास्तारमवैक्षतेति ।

युक्तं तदेतद्‍ध्युभयोस्तयोर्हि सम्मेलनं लोकहिताय नूनम् ॥४॥

कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः

श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नान्यः 
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥५॥


ज्ञानं षडास्यवरतातकृपैकलभ्यं मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।

ज्ञानं च मोक्ष उभयं तु विना श्रमेण प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥६॥

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।

शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥७॥

शबरगिरिनिवासः सर्वलोकैकपूज्यः नतजनसुखकारी नम्रहृत्तापहारी ।

त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता हरिहरसुतदेवः सन्ततं शं तनोतु ॥८॥

इति शृङ्गगिरि जगद्गुरु श्री श्री भारतीतीर्थ महास्वामिभिः विरचितं धर्मशास्ता स्तोत्रम् ।
Reply all
Reply to author
Forward
0 new messages