असति

83 views
Skip to first unread message

Prasanna Swaroopa

unread,
Nov 11, 2017, 7:35:54 PM11/11/17
to sams...@googlegroups.com
Namaste!

The last incomplete email was sent by mistake.

Can someone help me with the following:

समानी व आकूति: समाना हृदयानि व: । 

समानमस्तु वो मनो यथा व: सुसहा असति ।।

ऋग्वेद

Particularly, what does the word असति mean?


Thank you in anticipation.

with warm regards

Br. Prasanna Swaroopa

Arvind_Kolhatkar

unread,
Nov 11, 2017, 11:14:34 PM11/11/17
to samskrita
The correct rendering is 

समानी व आकूति: समाना हृदयानि व: । 

समानमस्तु वो मनो यथा व: सुसहासति ।। Rigveda 10.191.4


It has been translated by Ralph TH Griffith as 


One and the same be your resolve, and be your minds of one accord.

United be the thoughts of all that all may happily agree.


Arvind Kolhatkar.

hnbhat

unread,
Nov 12, 2017, 11:58:04 PM11/12/17
to samskrita@googlegroups com

समानी व आकूति: समाना हृदयानि व: । 

समानमस्तु वो मनो यथा व: सुसहासति ।।

व: = युष्माकम्, आकूति: = संकल्पः, अध्यवसायः, समानी = एकरूपास्तु! व: = युष्माकम्, हृदयानि समाना = समानानि, एकविधानि, सन्तु!

यथा व: = युष्माकम्, सुसह = शोभनं साहित्यम्,असति = भवति,  वो मनः = अन्तःकरणम्, समानमस्तु इत्यन्वयः!



On 12 November 2017, at 06:05, Prasanna Swaroopa <prasanna...@gmail.com> wrote:


Namaste!

The last incomplete email was sent by mistake.

Can someone help me with the following:

समानी व आकूति: समाना हृदयानि व: । 

समानमस्तु वो मनो यथा व: सुसहा असति ।।

ऋग्वेद

Particularly, what does the word असति mean?


Thank you in anticipation.

with warm regards

Br. Prasanna Swaroopa

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् ।

unread,
Nov 13, 2017, 12:47:03 AM11/13/17
to samskrita
नमस्ते श्रीमन् भट-महोदय !
कथं भवता निर्दिष्टं "असति = भवति" इति ? "नासतो विद्यते भावो" (गीता 2''16) इत्यत्र तु "असतः भावः न विद्यते" इति प्रोक्तम् ?!
दृश्यते ग्रिफिथ्-वर्येण "वः सुसहासति"-इत्यस्य अर्थः "all may happily agree" / प्रायः "happily"-इत्यर्थः "सुहासात्" / तथापि धातुस्तु "हस्"-इति ? 
"सु-सह-आसति" एवमपि शक्यं खलु ? 

hnbhat

unread,
Nov 13, 2017, 3:02:34 AM11/13/17
to samskrita@googlegroups com

On 13 November 2017, at 11:17, अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् । <sl.abh...@gmail.com> wrote:

>
>
>नमस्ते श्रीमन् भट-महोदय !
>
>कथं भवता निर्दिष्टं "असति = भवति" इति

"नासतो विद्यते भावो" (गीता 2''16) इत्यत्र तु "असतः भावः न विद्यते" इति प्रोक्तम् ?!


>
>दृश्यते ग्रिफिथ्-वर्येण "वः सुसहासति"-इत्यस्य अर्थः "all may happily agree" / प्रायः "happily"-इत्यर्थः "सुहासात्" / तथापि धातुस्तु "हस्"-इति ? 

हस धातोः कथं हासति इति रूपं भवति? पदपाठे कथम् सुसह+असति इति छेदः शक्यः?


>
>"सु-सह-आसति" एवमपि शक्यं खलु ? 

किमर्थम्?

न मया केवलमुक्तम्! पदपाठे च सुसह+असति इत्येवोक्तम्! अस भुवि धातुः, भवति इत्यर्थ उक्तः सायणाचार्येण! अदादिः धातुः! शपो लुक् जातः, "बहुलं छन्दसि २।४।७३" इति!


>On Monday, 13 November 2017 10:28:04 UTC+5:30, hn bhat wrote:
>
>समानी व आकूति: समाना हृदयानि व: । 
>
>समानमस्तु वो मनो यथा व: सुसहासति ।।
>
>व: = युष्माकम्, आकूति: = संकल्पः, अध्यवसायः, समानी = एकरूपास्तु! व: = युष्माकम्, हृदयानि समाना = समानानि, एकविधानि, सन्तु!
>
>यथा व: = युष्माकम्, सुसह = शोभनं साहित्यम्,असति = भवति,  वो मनः = अन्तःकरणम्, समानमस्तु इत्यन्वयः! 
>

hnbhat

unread,
Nov 13, 2017, 3:15:43 AM11/13/17
to samskrita@googlegroups com

On 13 November 2017, at 11:17, अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् । <sl.abh...@gmail.com> wrote:

>
>
>नमस्ते श्रीमन् भट-महोदय !
>

>कथं भवता निर्दिष्टं "असति = भवति" इति ? "नासतो विद्यते भावो" (गीता 2''16) इत्यत्र तु "असतः भावः न विद्यते" इति प्रोक्तम् ?!
>
>तत्र असच्छब्दः, अत्र असति इति क्रियापदं यथा विवृतं पदपाठै, सायणाचार्यभाष्ये ! तेन किम्?

Sudarshan HS

unread,
Nov 13, 2017, 11:54:44 PM11/13/17
to samskrita
10-191-4 तमः मन्त्रोयम् ।

स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥ इति ।

पदपाठे "अस॑ति" इति अस्ति। साधूक्तं भवता ।

मया तु पूर्वं "असत्, तस्मिन् असति" इति चिन्तितम् । किन्तु तदसाधु इति ।

सायणभाष्ये तावत् एवमस्ति :- "सुहस = शोभनं साहित्यम्, असति = भवति। अस्तेर्लट बहुलं छन्दसीति तपो लुगभावः।" इति ॥

- इति सुदर्शनः
Reply all
Reply to author
Forward
0 new messages