अकर्मकेभ्यो धातुभ्यो कर्तरि क्तः

53 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 30, 2014, 10:58:55 AM5/30/14
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, चित्रा सुसंस्कृता chitrA
अकर्मकेभ्यो धातुभ्यो  कर्तरि क्तः भवतीति किं प्रमाणम्?

तथा
​ ​
कर्मण्यविवक्षिते
​ सकर्मकेभ्योऽपि कर्तरि क्तो भवति वा?​


--
--
Vishvas /विश्वासः

Hnbhat B.R.

unread,
May 30, 2014, 11:38:53 AM5/30/14
to sams...@googlegroups.com
2014-05-30 20:28 GMT+05:30 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
अकर्मकेभ्यो धातुभ्यो  कर्तरि क्तः भवतीति किं प्रमाणम्?




गत्यर्थाक्रमकश्लिषशीङ्स्थाऽअसवसजनरुहजीर्यतिभ्यश् च ३।४।७२

"गत्यर्थाक्रमकश्लिषशीङ्स्थाऽअसवसजनरुहजीर्यतिभ्यश् च ३।४।७२।" इति सूत्रमेव प्रमाणम्, गत्यर्थानाम्, अकर्मकानाम्, अन्येषां च धातूनां कर्तरि च भवति क्तः, चकाराद् भावकर्मणोश्च| इत्यत्र|
 
तथा
​ ​
कर्मण्यविवक्षिते
​ सकर्मकेभ्योऽपि कर्तरि क्तो भवति वा?​



भवतीति भर्तुर्हरेराज्ञा ---

 "धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात्।प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।" वाक्यपदीये । । ३,७.८८॥

अकर्मकधातूनां क्रियाया अकर्मिका क्रिया भवतीति उक्तप्रायमेव।

देवो वर्षति। वृष्टिर्वर्षति, वृष्टा वृष्टिः इत्यादिप्रसिद्धप्रयोगानुसारेण ज्ञेयाः, प्रसिद्धेरविवक्षितत्वम्, विवक्षितत्वं वा। कर्तरि प्रयोगदर्शनात्।
  
भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः । । ३,७.८९ । 

कर्मणां भेदान् प्रदर्श्य भर्ता हरिणा उक्तम्।





कर्तरि क्तः 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 30, 2014, 11:39:08 AM5/30/14
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, चित्रा सुसंस्कृता chitrA
श्रीमता नित्यानन्दमिश्रेण उत्तरे दत्ते -

Q. अकर्मकेभ्यो धातुभ्यो  कर्तरि क्तः भवतीति किं प्रमाणम्?


A. गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३-४-७२) इति सूत्रम्।


Q. तथा कर्मण्यविवक्षिते  सकर्मकेभ्योऽपि कर्तरि क्तो भवति वा?​


A. आम्। धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥  इति कारिका (बा॰म॰ २६९५, वा॰प॰ ३.७.८८)


Ajit Krishnan

unread,
May 30, 2014, 12:29:41 PM5/30/14
to sams...@googlegroups.com, चित्रा सुसंस्कृता chitrA

bhAshApAka-granthe api vivRtam (71-77)

sasneham,

    ajit


 


2014-05-30 7:58 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 27, 2014, 2:10:49 PM6/27/14
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Nityanand Misra, हरिनारायणभट्टः harinArAyaNabhaTTaH samskritapaNDitaH
​​
मान्याः
​​
। "सः
​​
खादितः
​​
", "अयं
​​
पठितः
​​
" इत्यादिषु
​​
वाक्येषु
​​
कर्मणः
​​
अप्रयोगात्
​​
साधुत्वं
​​
वर्तते
​​
वा
​​
?


--
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/5-cGMbZG42c/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+...@googlegroups.com.

To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 27, 2014, 2:30:56 PM6/27/14
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Nityanand Misra, हरिनारायणभट्टः harinArAyaNabhaTTaH samskritapaNDitaH
2014-06-27 11:10 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
​​
मान्याः
​​
। "सः
​​
खादितः
​​
", "अयं
​​
पठितः
​​
" इत्यादिषु
​​
वाक्येषु
​​
कर्मणः
​​
अप्रयोगात्
​​
साधुत्वं
​​
वर्तते
​​
वा
​​
?
तन्नाम, एवं यत्रकुत्राऽपि निरङ्कुशा भूत्वा कर्मण्यविवक्षिते कर्तरि क्तस्य प्रयोगं कुर्मश् चेत् साधु वा?

पञ्जतन्त्रे तु बहुधा लक्षित ईदृशः प्रयोगः - "अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुम् आरब्धः साब्रवीत्-एष पङ्गुर्बुभुक्षितः ।" " तत तं एवोलूखलं आदाय वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः ।"

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 28, 2014, 10:10:12 AM6/28/14
to Hnbhat B.R., संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Nityanand Misra
(+अन्ये)

उपकारेण संपन्नो जातोऽहं, तत्र ते कृपा।
धीमतां हि चिकित्सातो मन्देषु तिमिरं हतम्॥
​​
"प्रसिद्धप्रयोगाणां साधूकरणमेवास्य विवेचनस्य फलम्। न तु यथेष्टं कर्मणो विवक्षातः अकर्मकत्वं विधीयते इति तात्पर्यम्। प्रसिद्धिश्च प्रयोगाणां कवीश्वराणां दर्शनेन ज्ञायते, न स्वयं विवक्षया अविवक्षया वा।" इति सुष्ठु गृहीतम्।​


2014-06-27 23:09 GMT-07:00 Hnbhat B.R. <hnbh...@gmail.com>:



2014-06-28 8:08 GMT+05:30 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:


2014-06-27 18:59 GMT-07:00 Hnbhat B.R. <hnbh...@gmail.com>:

स खादितः, अयं पठितः इत्यादिषु कर्तरि क्तः इत्यत्र किं प्रमाणम्? केवलं भवता विवक्षया अकर्मकत्वं वा, कर्त्रा विवक्षितमित्यत्र किं प्रमाणम्? उपरितनप्रयोगेषु, कर्मणः प्रयोगाभावः न विवक्षाभावः, किं तु, स इत्यनेन कर्मणः क्तप्रत्ययस्याभिधानादेव प्रथमा कर्मणि। स ग्रन्थः प्रठितः, स आखुः सर्पेण खादितः सर्पेण इत्यादिषु प्रयोगस्य यथा साधुत्वं भवति, तथैव स खादितः, अयं पठितः इत्यादिष्वपि साधुत्वं भवत्येव, नासाधुत्वं तावता। कर्मण्येव क्तः इति स्पष्ट एव।
आत्मीय हरिनारयणार्य, दृश्यते यन्मया प्रश्नो न सम्यगुपस्थापित इति। भूतकाले प्रवृत्तं तत्-कर्तृकं खादनव्यापरं विवक्षामि चेत् अविवक्षन्नपि कर्म, तर्हि "सः भुक्त" इति वाक्यं साधु वा?
एवमेव इदं-कर्तृकस्य पठनव्यापारस्य भूतकाले कृतस्य विवक्षायां, कर्मण अविवक्षायां च सतायां "अयं पठित" इति वचनं साधु वा?



कर्तरि भावे चाकर्मकेभ्यः, इति विधानात्। 

एवं तर्हि "पुनरपि प्रारब्धः श्वापदानां पशूनां सरीसृपाणामन्येषाञ्च प्राणिनां सञ्चारः।" इतिवदाधुनिकप्रयोगास् सकर्मका दोषायेत्य् अधुना ऽवगच्छामि। ​​




नाधुनिकानां वा प्राचां वा ईदृशाः प्रयोगाः, अकर्मकाणां कर्तरि भावे च प्रयोगः साधव एव। विधानानुसारादेव।

सञ्चाराः प्रारब्धाः, इति रभधातोरकर्मकत्वादेव कर्तरि प्रयोगः, न कर्मण अविवक्षातः विवक्षातो वा।

सकर्मकाणामेव प्रसिद्धेरविवक्षातः विवक्षा अविवक्षा वा प्रसिद्ध्यनुरोधेन। इति पूर्वमेवोक्तम्।


"अकर्मकाद्" इत्यधिकारे, 

अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु।। 
        धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात्। 
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।।1।। 
वहति भारम्। नदी वहति। स्यन्दत इत्यर्थः। जीवति। नृत्यति। प्रसिद्धेर्यथा । मेघो वर्षति। कर्मणोऽविवक्षातो यथा। "हितान्नयः यः संशृणुते स किं प्रभुः।। "
 
इत्युदाहृतम्। प्रसिद्धप्रयोगाणां साधूकरणमेवास्य विवेचनस्य फलम्। न तु यथेष्टं कर्मणो विवक्षातः अकर्मकत्वं विधीयते इति तात्पर्यम्। प्रसिद्धिश्च प्रयोगाणां कवीश्वराणां दर्शनेन ज्ञायते, न स्वयं विवक्षया अविवक्षया वा।  

। भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः । । ३,७.८९ । 

निमित्तभेदात् पुनरपि भिद्यन्ते बहुधा इति केवलं चतुर्धा सकर्मकाणामकर्मिका क्रिया दिङ्मात्रमुदाहृताः। एवमेव सर्वत्र।




Reply all
Reply to author
Forward
0 new messages