इडागमः

65 views
Skip to first unread message

vasantha syamalam

unread,
Sep 20, 2016, 5:49:24 AM9/20/16
to sams...@googlegroups.com
अजन्तधातूनां कुत्र इडागमः भवति कुत्र  भवति? इति विषये मम  ज्ञानानुसारं लिखामि| दोषः अस्ति चेत् संशोधनं करोतु
अकारान्त:  तथा ऊकारान्त: धातोः इडागमः भवति|| अन्य अजन्तधातवः इडागमं  इच्छन्ति| उदाहरणम्
कथय* अकारान्तधातुः अतः इडागमः भवति| कथयितुम्| कृ कारय* अकारन्तःअतः इडागमः भवति कारयितुम्|
आकारन्तः इकारान्तः ईकारान्तः, उकारान्तः इत्यादयः इडागमः   इच्छन्ति|उदा  दा  दातुम् इडागमः |
जि जेतुम् इडागमः |, नी नेतुम् इडागमः | स्तु स्तोतुम्  इडागमः |
किन्तु ऊकारन्तः इडागमः  इच्छति| भू भवितुम्|
    एजन्तानां  आदेशः|
व्हे  व्हा व्हातुम्, ध्यै ध्या ध्यातुम्, सो सा सातुम्, त्रै त्रा  त्रातुम्|
अजन्तधातूनां तुमुन् विषये लिखितवती| संशोधनानन्तरं हलन्त धातूनां विषयेलेखिष्यामि| कृपया दोषनिवारणं करोतु|
*णिजन्तधातूनां अय विकरणेन अकारन्तःभवति| कथ कथय कृ  णिचि(
कारय)*( कथय=अङ्गम्।  कारय=अङ्गम्।)

आशासे संशोधनं कृत्वा प्रेषयतु। प्रतीक्षे।

 वसन्ताश्यामलम्
नागपुरम्

dhaval patel

unread,
Sep 20, 2016, 6:18:27 AM9/20/16
to samskrita

Rather than random guesses, a study of aniTkArikA may be more productive for you.

https://groups.google.com/forum/m/#!topic/bvparishat/H_vrCfb20nw

This may work as a starter for you.

Best regards,

Reply all
Reply to author
Forward
0 new messages