बृहस्पतिः बृहस्पतयः वा ?

22 views
Skip to first unread message

S. L. Abhyankar

unread,
May 5, 2017, 11:19:34 PM5/5/17
to samskrita
नमांसि ! 
आपटे-महाभागानां शब्दकोशे बृहस्पतिः-इत्यस्य शब्दस्य विषये प्राप्यते विवरणम् ".. बृहस्पतिः [बृहतः वाचः पतिः पारस्करादि˚]  ..." | यदुल्लेखोऽत्र "..  पारस्करादि˚ .." इति, अपि ज्ञातव्यमनेन यत् पारस्करादयः बृहस्पतय इति ? "पारस्कर" इति कोऽपि शब्दः किमपि विवरणं वा नैव प्राप्यते | 


Arvind_Kolhatkar

unread,
May 5, 2017, 11:42:23 PM5/5/17
to samskrita
One of the meanings of पारस्कर given by Monier-Williams is "Name of the author of a गृह्यसूत्र (forming a supplement to कात्यायन श्रौतसूत्र ) and of a धर्मशास्त्र.  If you enter the search term पारस्कर धर्मशास्त्र in Google you will get many links and more info.

Arvind Kolhatkar.
Reply all
Reply to author
Forward
0 new messages