New year pancakam in sanskrit

22 views
Skip to first unread message

K.N.RAMESH

unread,
Feb 3, 2018, 11:56:04 AM2/3/18
to
नववर्षपञ्चकम्-2018
*******************
(१)
सिद्धिब्रह्मखनेत्रवर्षरुचिरं प्रायाति विश्वं मुदा
सर्वेभ्योतिसुखं प्रशान्तिनिकरं प्रीतिं च तद् दास्यति।
एषाशा हृदि वर्तते बुधजनाः! सर्वे मिलित्वा द्रुतं
तस्य स्वागतकर्मणे प्रमुदिताः नूनं भवेमाधुना।।
(२)
न प्रातः प्रतिभाति नूतनतया सूर्यो न दिनं निशा
नो सायं न हि चन्द्रमा नवदशां गृह्णाति तारा न वा।
पृथ्वी नापि दधाति नूतनतनुं न प्राणिनो मानवाः
किंत्वाशा हृदि नृत्यति प्रतिपलं प्रायाति वर्षं नवम्।।
(३)
ख्रीस्तानां नववत्सरो भवतु वा यस्यापि कस्यापि वा
संसारे तु समस्तलोकहृदये भावो नवो जायते।
वर्षैकं परिवर्द्धतेस्य जगतः तेनापि सर्वस्य च
तत् वन्देखिलवर्द्धकं सुखमनाः वर्षं नवीनं मुदा।।
(४)
वर्षैकं च समेधतेपि जगतः सर्वस्य वै नश्यति
सेवाकार्यगृहे समस्य समयः संवर्द्धते क्षीयते।
तद्वार्त्ता परिलक्ष्यते न हि किमु प्रायात् नवो वत्सरः
तत् वन्देखिलवर्द्धकं सुखमनाः वर्षं नवीनं मुदा।।
(५)
सर्वेस्मिन् स्वविर्द्धनं प्रतिदिनं पश्यन्ति नाशं न हि
वर्षस्यागमने विरुद्धवचनं मा चिन्तयन्तु ध्रुवम्।
पृष्ठं मन्दकथां विहाय सकलाः पश्यन्तु वृद्धिं सदा।
नूनं भास्यति नः सुखं बहुविधं वन्दे नवं वत्सरम्।।
        ( पं.श्रीव्रजकिशोरत्रिपाठी)

G S S Murthy

unread,
Feb 4, 2018, 7:28:48 AM2/4/18
to sams...@googlegroups.com
Very nice composition indeed. But there seems to be छन्दोभङ्गः here:
"न प्रातः प्रतिभाति नूतनतया सूर्यो न दिनं निशा". If I may take the liberty of suggesting a modification, "न चाहर्निशा" instead of "न दिनं निशा" may be ok. 
Thanks and regards,
Murthy

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
Reply all
Reply to author
Forward
0 new messages