Newly available stardict dictionaries

25 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 24, 2017, 4:33:04 PM2/24/17
to sanskrit-programmers, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, dhaval patel, damodarreddy challa
A few new dictionaries are now avialable for convenient lookup:

Thanks to dhavala (linked in:
sa-vyAkaraNa/tars/tars.MD):

From siddhAnta-kaumudI
1.1.3

इको गुणवृद्धी १.१.३
 गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥

From padamanjarI
1.1.3

इको गुणवृद्धी १.१.३
 ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि "इको गुणवृद्धी न धातुलोपः" इति संयुज्यैव निर्दिशेत् । नापि विधिः, "इकः स्थाने गुणवृद्धी भवतः" इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । "अदेङ् गुणः" इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् "इयम्" इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-"येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते" इत्याह, स वाच्यः-"असिद्धं परिभाषात्वं कथमनूद्यते" इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः" इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । ....

Thanks to dAmodara (linked in tars.MD ):

इनलाइन चित्र 1

2017-02-17 23:49 GMT-08:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
Thanks to shrI Martin from http://sri.auroville.org, who provided a version of data derived from shrI Oliver's DCS (both cc-ed):

We now have a new addition (word occurance lookup) to the https://sites.google.com/site/sanskritcode/dictionaries dictionary collection (available on your phones for offline use via Stardict Dictionary Installer app and pydictupdater):



​Example output:
​adhyavasāya
noun mn

कृति-दृष्ट्या-
सांख्यकारिकाभाष्य - 10
सांख्यतत्त्वकौमुदी - 10
आयुर्वेददीपिका - 6
न्यायसूत्र - 5
महाभारत - 3
नाट्यशास्त्र - 2
पञ्चार्थभाष्य - 2
सांख्यकारिका - 2
अमरकोश - 1
चरकसंहिता - 1
हितोपदेश - 1
लिङ्गपुराण - 1
स्पन्दकारिकानिर्णय - 1
सुश्रुतसंहिता - 1
तन्त्रसार - 1

कर्तृ-दृष्ट्या-
वाचस्पतिमिश्र - 10
गौडपाद - 10
चक्रपाणिदत्त - 6
 - 5
गौतम - 5
ईश्वरकृष्ण - 2
कौण्डिन्य - 2
भरत - 2
वसुगुप्त - 1
नारायण - 1
सुश्रुत - 1
अभिनवगुप्त - 1
अमर - 1

विषय-दृष्ट्या-
Samkhya - 22
Ayurveda - 8
Nyaya - 5
Tantra - 4
Mahabharata - 3
Natyashastra - 2
Katha - 1
Purana - 1
Kosha - 1
Total: 47


-----------------------------
For reference,
Sanskrit dicts listed in:


en-head/tars/tars.MD


sa-head/tars/tars.MD


sa-kAvya/tars/tars.MD


​​
sa-vyAkaraNa/tars/tars.MD
Some dicts have been collected in kannada, telugu, pALi, hindI projects as well

Enjoy!​
Vishvas /विश्वासः




--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages