What is jnAn as per Indian Tradition

119 views
Skip to first unread message

Sati Shankar

unread,
Jul 19, 2016, 8:56:13 PM7/19/16
to भारतीयविद्वत्परिषत्
mAnyavar,

After having fine information on paramArthika and laukika, the next clarification needed is 
:
(a) what is jnAn (~ knowledge if this word fits to represent it) 
(b) what are means of receiving  it, (~ways of knowing it )
as per our Indian tradition 

This forms part of my last query to complete.
As usual, I will be oblised for your helps, clarifications and pointing of further references.
Regards
Sati Shankar

Hnbhat B.R.

unread,
Jul 19, 2016, 9:55:30 PM7/19/16
to bvpar...@googlegroups.com

On 20-Jul-2016 6:26 am, "Sati Shankar" <studie...@gmail.com> wrote:
>
> mAnyavar,
>
> After having fine information on paramArthika and laukika, the next clarification needed is 
> :
> (a) what is jnAn (~ knowledge if this word fits to represent it) 

According to भगवद्गीता ---

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा।।13.12।।

> (b) what are means of receiving  it, (~ways of knowing it )
> as per our Indian tradition 

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।4.34।

> This forms part of my last query to complete.

Both answers are given in Bhagavadgita from the beginning and Nivedita had cited the first verse from the early stages of your querry of on Profane and Escoteric literature casually. This derines both ज्ञान and अज्ञान. Other than ज्ञान is अज्ञान.

Lexicon makes a difference between ज्ञान and विज्ञान ---

“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।” इत्यमरः । १ । ५ । ६ ॥

Already quoted by Prof. Korada at a stage in the earlier discussion.

Nagaraj Paturi

unread,
Jul 20, 2016, 1:35:14 AM7/20/16
to bvpar...@googlegroups.com
> (b) what are means of receiving  it, (~ways of knowing it )

- pramaaNas are (valid ) means of receiving jnAnam only.

Any literature on pramaaNas helps to know more.  

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.



--
Nagaraj Paturi
 
Hyderabad, Telangana, INDIA.
 
Former Senior Professor of Cultural Studies
 
FLAME School of Communication and FLAME School of  Liberal Education,
 
(Pune, Maharashtra, INDIA )
 
 
 

Nagaraj Paturi

unread,
Jul 20, 2016, 2:11:51 AM7/20/16
to bvpar...@googlegroups.com
ज्ञानम्  is of two types : Knowledge in the form of information, knowledge in the form of experience. 'Knowledge about' is information. For example, knowledge about sweetness is knowledge of information type. Experiencing sweetness is knowledge of experience type.

In the paaramaarthika saadhana world, knowledge of experience type is considered to be true ज्ञानम्.  For example, experiencing ब्रह्मन्  is considered to be ब्रह्मज्ञानम् and not knowing about ब्रह्मन्.   

Subrahmanyam Korada

unread,
Jul 23, 2016, 10:13:55 AM7/23/16
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः


(a) what is jnAn (~ knowledge if this word fits to represent it) 
(b) what are means of receiving  it, (~ways of knowing it )
as per our Indian tradition 
                                                         --- Vidvan Sati Shankar


Generally the word ' cognition ' is used for ज्ञानम् whereas 'knowledge ' is for विज्ञानम् ।

ज्ञानम्  -----

As quoted in the earlier post and pointed out by Vidvan Hari Narayana Bhat

मोक्षे धीः ज्ञानम् शिल्पशास्त्रादिषु विज्ञानम् -  but this is a general statement , not a hard and fast rule.

If one has to survey Indian tradition and explain the term it may consume a lot of time and effort. I shall take up a couple of examples and try to explain.

In Vedic literature the terms - ज्ञानम् - विज्ञानम्- प्रज्ञानम्  etc are used to denote ब्रह्मन् ।

उपनिषत् --

सत्यं  ज्ञानम् अनन्तं ब्रह्म (तै उ , ब्रह्मानन्दवल्ली)

सत्यम् - ज्ञानम् - अनन्तम् -- these three are विशेषणs of ब्रह्मन् , the विशेष्यम् ।

विशेषणम् , गुणः, उपाधिः - इति अनर्थान्तरम् ।

जैमिनि rules that there cannot be any connection among गुणs  , because each one of them qualifies another and as such they are equal  --

गुणानां च परार्थत्वात् असंबन्धः समत्वत् स्यात् (मी सू)

ज्ञानशब्दः भावल्युडन्तः ( ल्युट् - ’ कृत्यल्युटो बहुलम् ’ पा)

ज्ञानम् can be अन्तवत् ( having an end) - so the विशेषणम् - अनन्तम्

-- as a result the लौकिकज्ञानम् is अन्तवत् whereas this अलौकिकज्ञानम् is अनन्तम् ।

Another important point -- 

the usage - ज्ञानं ब्रह्म  has got two purposes -

to avoid any कारक , such as कर्तृकारकम् , करणकारकम् etc.

to suggest that it does not have जडरूपता like मृत्तिका etc.

शांकरभाष्यम् --

सत्यादिशब्दा न परस्परं संबध्यन्ते  परार्थत्वात्  । विशेषणार्था हि ते । अत एव एकैकः विशेषणशब्दः परस्परं निरपेक्षः ब्रह्मशब्देन संबध्यते सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति ।

..... ज्ञानं  ज्ञप्तिः अवबोधः।भावसाधनः ज्ञानशब्दः न तु ज्ञानकर्तृ ब्रह्मविशेषणत्वात् सत्यानन्ताभ्यां     सह ।
.... ज्ञानं ब्रह्मेति कर्तृत्वादिकारकनिवृत्यर्थं मृदादिवत् अचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते ।

शंकराचार्य  rakes up another point -

since ब्रह्मन् is अप्रसिद्ध (not popularly known - esoteric ?) there will be शून्यार्थता like शाशशृङ्गम् ? No , सत्यं , ज्ञानम् and अनन्तम् are both विशेषणs and लक्षणs ---

सत्यादीनाम् अनृतादिधर्मनिवृत्तिपरत्वात् विशेष्यस्य ब्रह्मणः उत्पलादिवत् अप्रसिद्धत्वात् 

मृगतृष्णांभसि स्नातः शशशृङ्गधनुर्धरः ।
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः॥

इतिवत् शून्यार्थतैव  प्राप्ता सत्यादिवाक्यस्य इति चेत् ? न , लक्षणार्थत्वात् ।

(... यस्मात् लक्षणार्थप्रधानानि विशेषणानि न विशेषणप्रधानान्येव ।  .... समानजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य ।  लक्षणं तु सर्वत एव यथावकाशप्रदात्राकाशमिति ) 

विशेषणत्वे’पि सत्यादिशब्दानां लक्षणार्थप्राधान्यम् इति अवोचाम। शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनं , लक्षणार्थत्वात् मन्यामहे न शून्यार्थता इति ।

( उत्पलादिवत् अप्रसिद्धत्वात् -- वैधर्म्येण दृष्टान्तः - यथा उत्पलादि प्रसिद्धं तथा ब्रह्म न प्रसिद्धम् -- Korada)

शंकराचार्य further clarifies the meaning of  ज्ञानं ब्रह्म --

 this does not mean --- ' ज्ञानम् means ब्रह्म ’ - but ’ ज्ञानम्  is a sign of ब्रह्मन् ’ - there is no वाच्यवाचकभाव but सामानाधिकरण्यम् - ओमित्येकाक्षरं ब्रह्म ।

(depending on विवक्षा , in some cases there can be तादात्म्यम् or वाच्यवाचकभाव -- ’ तस्य वाचकः प्रणवः ’ - योगसूत्रम् । ओमित्येकाक्षरं ब्रह्म , वृद्धिः आदैच् , अमरा निर्जरा देवाः - तादात्म्यम् - ’ भेदसहिष्णुः अभेदोपचारः)

-- अत एव च न ज्ञानकर्तृ ,तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तु उच्यते ।

योगानुशासनम् ( 3-17) --

शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।

How can a संयमी ( the trinity of धारणा , ध्यान and समाधि is called संयमः) can understand the languages of birds and animals - is the question . This सूत्रम् is in response to this question --

there are three things - शब्दः अर्थः and ज्ञानम् (प्रत्ययः) - due to super-imposition - such as --
शब्द एव अर्थः - अर्थ एव ज्ञानम् - ज्ञानमेव शब्दः --- गौरिति शब्दः - गौरित्यर्थः - गौरिति ज्ञानम् 

- they are united as an amalgam ( नीरक्षीरवत् सङ्करः - difficult to separate) 

if a संयमी can separate the above three then he will be in a position to understand the languages of birds and animals .

व्याकरणम् --

This system is built depending on बौद्धार्थ -- ' अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् ’ पा ।
Patanjali , in पस्पशाह्निकम्, explains the meaning of शब्दशब्द as -

येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः ।

So संप्रत्ययः (ज्ञानम्) of an अर्थ is to be attained thru शब्द ।

By बौद्धार्थ , words such as शशशृङ्गम् , वन्ध्यापुत्रः etc are also covered - i e although there is no a thing that is tangible it can be taken as a प्रातिपदिकम् ।

योगिन्s call the same as विकल्पात्मकज्ञानम् ( यो सू 1-9) --

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।

शब्दं ज्ञानं च अनुपततीति शब्दज्ञानानुपाती - अर्थरहित इत्यर्थः ।

अर्थ is of two types - वस्तु (real) and बौद्धार्थ (imaginary).

श्रीहर्ष in his खण्डनखण्डखाद्यम् (खण्डखाद्यम् is an Ayurvedic tonic) quotes the famous line from Kumarila's श्लोकवार्तिकम् --

अत्यन्तासत्यपि ज्ञानम् अर्थे शब्दः करोति च।









Inline image 1

(b) what are means of receiving  it, (~ways of knowing it )
as per our Indian tradition


There are प्रमाणानि - प्रत्यक्षम् , अनुमानम् , उपमानम् , शाब्दः ।

The number of Pramanas differs from system to system .

The attachment (monograph) , viz Pramanas in Indian Philosophy , may be useful.

धन्यो’स्मि


Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada
Pramanas in Indian Philosophy (1).doc

Sati Shankar

unread,
Jul 23, 2016, 11:34:36 AM7/23/16
to bvpar...@googlegroups.com
Dear Prof. Korada,
Thank you very much Sir,
It completes my query for now.
I am obliged. 
Regards
Sati Shankar

--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/xY1Y-wdPeSo/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.

To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Nagaraj Paturi

unread,
Jul 24, 2016, 3:59:54 AM7/24/16
to bvpar...@googlegroups.com
व्याकरणम् --

This system is built depending on बौद्धार्थ -- ' अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् ’ पा ।
Patanjali , in पस्पशाह्निकम्, explains the meaning of शब्दशब्द as -

येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः ।

So संप्रत्ययः (ज्ञानम्) of an अर्थ is to be attained thru शब्द ।
Vakyapadiyam articulates the Paniniya VaiyaakaraNa Dars'ana position as follows:
न सॊ ऽस्ति प्रत्ययॊ लॊकॆ यः शब्दानुगमाद् ऋतॆ /

अनुविद्धम् इव ज्ञानं सर्वं शब्दॆन भासतॆ // वाक्य_१।१३१ //

Reply all
Reply to author
Forward
0 new messages