--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
Dear Dr Sriram,I have the text in the paper I am reviewing.I wanted if anyone has analyzed (from a physiology point of view) or know of any analysis(commenting on the state of knowledge vs date etc.). It is regarding the science in the Vedas.
I wanted if anyone has analyzed (from a physiology point of view)
--
Namaste to all the respected teachers,
From bruhatrayees these are the references related to masanumasika Garbha vruddhi lakshanas.
I.||चरकसंहिता|| ||श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता||
शारीरस्थानम् - ४. महतीगर्भावक्रान्तिशारीरम्
स सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि सम्मूर्च्छितः सर्वधातुकलुषीकृतः [१४] खेटभूतो भवत्यव्यक्तविग्रहः सदसद्भूताङ्गावयवः||९||
द्वितीये मासि घनः सम्पद्यते पिण्डः [१५] पेश्यर्बुदं वा|
तत्र घनः पुरुषः, पेशी स्त्री, अर्बुदं नपुंसकम्||१०||
Cakrapani Opinion.
सर्वधातुकलुषीकृत इति अव्यक्तसर्वधातुतया कलुषीकृतः| धातुशब्देन च भूतान्युच्यन्ते, किंवा रसादिधातुबीजानि| खेटः श्लेष्मा; तेन खेटभूत इति श्लेष्मसदृश इत्यर्थः| अव्यक्तविग्रह इत्यस्य विवरणं- सदसद्भूताङ्गावयव इति; विद्यमानाविद्यमानाङ्गप्रत्यङ्ग इत्यर्थः; अङ्गानां च बीजरूपतया स्थितत्वेन सत्त्वम्, अव्यक्तभावाच्चासत्त्वम् [१६] | किंवा, सदसद्भूताङ्गावयवो घनः सम्पद्यते इति योजना| घनः कठिनः| पिण्डो ग्रन्थ्याकारः| पेशी दीर्घा मांसपेश्याकारा| अर्बुदं वर्तुलोन्नतम्||९-१०||
II.||सुश्रुतसंहिता|| ||श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता||
शारीरस्थानम् - ३. गर्भावक्रान्तिशारीरम्
तत्र प्रथमे मासि कललं जायते; द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते, यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति; तृतीये हस्तपादशिरसां पञ्चपिण्डका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति; चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात् |
तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति, द्विहृदयां च नारीं दौहृदिनीमाचक्षते |
दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्, लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ||१८||
Dalhana Opinion-
तत्रेत्यादि| कललं सिङ्घाणप्रख्यम्| द्वितीय इत्यादि| शीतः श्लेष्मा, ऊष्मा पित्तं, कफानिलयोरप्युष्मसम्भवात् परिणामहेतुत्वम्| तदुक्तं चरके,- “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः” (च.चि.१५)- इति| घनः कठिनः| यदीत्यादि| पिण्डो वर्तुलाकृतिः, पेशी दीर्घाकृतिः, अर्बुदं वर्तुलफलार्धमिति| गयी तु भोजदर्शनात् पिण्डादीनामन्यथाऽऽकारं पठति| यथा- “चतुरस्रा भवेत् पेशी, वृत्तः पिण्डो घनः स्मृतः| शाल्मलीमुकुलाकारमर्बुदं परिचक्षते”- इति| तृतीये इत्यादि| शाखाश्चतस्रो मूर्धोरःपृष्ठोदराण्यङ्गानि चिबुकनासौष्ठश्रवणाङ्गुलिपार्ष्णिप्रभृतीनि प्रत्यङ्गानि| चतुर्थे इत्यादि| तत्स्थानत्वात् हृदयस्थानत्वात्| इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः| द्विहृदयामिति द्वितीयं हृदयं यस्याः सा द्विहृदया, ताम्| दौहृदेत्यादि| कुणिं विकृतहस्तम्| तत्र कुब्जादिष्ववयवसमुदायेन्द्रियाधिष्ठानजो दोषो दौहृदविमाननजनितो यथाशास्त्रमूह्यः||१८||
III, ||अष्टाङ्गहृदयम्|| शारीरस्थानम् - १. गर्भावक्रान्तिरध्यायः
शारीरस्थानम् - १. गर्भावक्रान्तिरध्यायः |
|
|
|
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
|
Ø |वाहटापरनामा वृद्धवाग्भटप्रणीतः||||अष्टाङ्गसङ्ग्रहः|||इन्दोः शशिलेखाख्यव्याख्यया संवलितः||शारीरस्थानम् - २. गर्भावक्रान्तिः
शारीरस्थानम् - २. गर्भावक्रान्तिः |
|
|
|
शशिलेक व्याख्या (इन्दु कृत)
|
घनः
पेशी
वर्तुल
Further, as per the Garbhopanishat and other texts, does it mean that depending on the portion of maternal and paternal genetic stuff, male, female and homosexual are born?
Namaskar, Thanks for all the clarifications.Best Regards,Krishna Kashyap
On Thu, Sep 27, 2018 at 11:44 AM Jsr Prasad <jsrap...@gmail.com> wrote:
--Further, as per the Garbhopanishat and other texts, does it mean that depending on the portion of maternal and paternal genetic stuff, male, female and homosexual are born?1. After the ovulation, when copulated on odd days it the male baby born. If it is on even days, the female baby.2. शुक्रातिरेकेण पुमान्, शोणितातिरेकेण स्त्री ।3. When both Sukra and Sonita are in equal proportions, it is the eunuch that the embryo transforms to.Hence, there are these three parameters in embryo acquiring biological gender.Beyond all this, there is this profound concept 'karma,' exclusive to Indian philosophy, that governs anything; since Ayurveda centralizes about 'karma-purusha.' Purusha = kshetriya (male/female) so no confusion with regard to the Sanskrit term.
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
----J.S.R. Prasad,
Professor, Dept. of Sanskrit Studies,
School of Humanities, University of Hyderabad,
Prof. C.R. Rao Road, Hyderabad - 500 046
Tel: +91-40-2313-3803।। पुरुषोऽयं लोकसम्मितः ।।
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
There are two schools of thought in Ayurveda apparently- one that it is the head that is formed first, and other limbs susequently;- the other that all limbs begin simultaneously.