हिन्दुलिपियन्त्रः॥

34 views
Skip to first unread message

vishvAs vAsuki

unread,
Sep 3, 2011, 1:58:58 PM9/3/11
to sanskrit-p...@googlegroups.com
प्रियाणि मित्राणि,

१] अस्माकं open source संस्कृत-NLP कार्याय, स्वकीयं url व्यवस्थापितं (तस्मिन् लेखनं तु आसन्नं यथा-पूर्वं एव अस्ति)।

२] अस्मत् हिन्दुलिपियन्त्राय अन्तर्जाल-संपर्क-सौलभ्यं अपि प्रदत्तं

३] It preserves  symbols which need not be mapped (eg: vaidika accents, foreign letters etc..)  I tried it on a dEvanAgarI RRigvEda text: The kannaDa mapping has a couple of unmapped characters: 1] The chandrabindu, and 2] the character . परीक्षन्तु च परिहारान् सूचयन्तु।

४] एतत् तु सुलभं इति कृतं अपि, यथाज्ञातं अस्माकं मुख्योद्देशः नासीत्। अन्यान् धेयान् प्राप्नोम!

--
vishvAs

Reply all
Reply to author
Forward
0 new messages