संस्कृते संवदेम

1–30 of 103
                                                                            स्वागतसंदेशः

प्रिय सदस्याः ,
अयं तावत् चर्चासंघः केवलं   संस्कृतेन  संवदनायैव प्रारभ्यते । अधुना अनुबन्ध-चतुष्टयं निरूप्यते। यद्यपि भाषा अत्र संस्कृतं, विषयस्तु  भारतीय- संस्कृतिः, इतिहासः, संगीत-साहित्य-कलादयः, आयुर्वेद-ज्योतिष-वास्तु-शास्त्राणि , सर्वदर्शनानि,  भक्ति-शास्त्रं, कर्मकाण्डः, धर्मशास्त्रं , नीति-शास्त्रं  इत्यादीनि यावन्ति  भारतीय-शास्त्राणि  तानि सर्वाण्यपि । अस्य  प्रयोजनं  बुद्धि-वैशद्यं  चतुर्विध-पुरुषार्थ-प्राप्तिश्च ।  अथ च  अधिकारित्वं वर्ण्यते । ये  संस्कृतेनैव  पठितुं , लेखितुम्  उत्सुकाः समर्थाश्च,  भारतीय-संस्कृति-प्रियाः, श्रद्धालवः, शास्त्रार्थं यथावत् अवगम्य,  इदानीन्तन-देश-कालानुगुण्येन  शास्त्र-तात्पर्यं कुतर्क-त्याग-पूर्वकं   सत्तर्केनैव  निश्चेतुं ,  स्वयं  च  आचरितुं, परेभ्यश्च संक्रामयितुं  प्रयत्न-शीलाः अत्र अधिकारिणः । अपिच वादं संवादं  वा आश्रयन्ते  अत्र  सदस्याः  न  जातु  जल्प-वितन्डौ मनागपि । जिज्ञासूनां  पण्डित-प्रकाण्डानां च सर्वेषाम्  अधिकारिणां  स्वागतं  सभा-प्रवेशाय।
    इत्येवं निवेदयति
भगवद्-भक्त-चरणावलंबी
प्रकाशानन्देन्द्र-सरस्वती-भिक्षुः 

अत्र संस्कृतेनैव लिखतु। 
संस्कृतम् संस्कृत Samskrtam संस्कृतम् संस्कृत Sanskrit Samskrit Samskrutam Samskruta Samskruth Samskrutha