Groups
Groups
Sign in
Groups
Groups
संस्कृते संवदेम
Conversations
About
Send feedback
Help
संस्कृते संवदेम
1–30 of 103
स्वागतसंदेशः
प्रिय सदस्याः ,
अयं तावत् चर्चासंघः केवलं संस्कृतेन संवदनायैव प्रारभ्यते । अधुना अनुबन्ध-चतुष्टयं निरूप्यते। यद्यपि भाषा अत्र संस्कृतं, विषयस्तु भारतीय- संस्कृतिः, इतिहासः, संगीत-साहित्य-कलादयः, आयुर्वेद-ज्योतिष-वास्तु-शास्त्
राणि , सर्वदर्शनानि, भक्ति-शास्त्रं, कर्मकाण्डः, धर्मशास्त्रं , नीति-शास्त्रं इत्यादीनि यावन्ति भारतीय-शास्त्राणि तानि सर्वाण्यपि । अस्य प्रयोजनं बुद्धि-वैशद्यं चतुर्विध-पुरुषार्थ-प्राप्तिश्च । अथ च अधिकारित्वं वर्ण्यते । ये संस्कृतेनैव पठितुं , लेखितुम् उत्सुकाः समर्थाश्च, भारतीय-संस्कृति-प्रियाः, श्रद्धालवः, शास्त्रार्थं यथावत् अवगम्य, इदानीन्तन-देश-कालानुगुण्येन शास्त्र-तात्पर्यं कुतर्क-त्याग-पूर्वकं सत्तर्केनैव निश्चेतुं , स्वयं च आचरितुं, परेभ्यश्च संक्रामयितुं प्रयत्न-शीलाः अत्र अधिकारिणः । अपिच वादं संवादं वा आश्रयन्ते अत्र सदस्याः न जातु जल्प-वितन्डौ मनागपि । जिज्ञासूनां पण्डित-प्रकाण्डानां च सर्वेषाम् अधिकारिणां स्वागतं सभा-प्रवेशाय।
इत्येवं निवेदयति
भगवद्-भक्त-चरणावलंबी
प्रकाशानन्देन्द्र-सरस्वती-भिक्
षुः
अत्र संस्कृतेनैव लिखतु।
संस्कृतम् संस्कृत Samskrtam संस्कृतम् संस्कृत Sanskrit Samskrit Samskrutam Samskruta Samskruth Samskrutha
Mark all as read
Report group
0 selected
Swami Prakasanandendra
12/9/10
परिचयः
प्रिय सदस्याः , अयं तावत् चर्चासंघः केवलं संस्कृतेन संवदनायैव प्रारभ्यते । अधुना अनुबन्ध-चतुष्टयं
unread,
परिचयः
प्रिय सदस्याः , अयं तावत् चर्चासंघः केवलं संस्कृतेन संवदनायैव प्रारभ्यते । अधुना अनुबन्ध-चतुष्टयं
12/9/10
SwaminarayanSanskritVidyaPratishthanam
Jul 4
संस्कृतशब्दस्य हिन्दी-अर्थं ज्ञातुम् ।
प्रिय सदस्याः ' वितानम् ' इति शब्दस्य हिन्द्यनुवादः किं भवति तथा च गुर्जरानुवादः किं भवति?
unread,
संस्कृतशब्दस्य हिन्दी-अर्थं ज्ञातुम् ।
प्रिय सदस्याः ' वितानम् ' इति शब्दस्य हिन्द्यनुवादः किं भवति तथा च गुर्जरानुवादः किं भवति?
Jul 4
Kamini Soni
,
Radim Navyan
6
2/24/22
अभिनवनीतिकथासप्ततिः-2
सन्ति। On Thu, Mar 28, 2019 at 11:12 AM Radim Navyan <radim...@gmail.com> wrote: नमस्ते।
unread,
अभिनवनीतिकथासप्ततिः-2
सन्ति। On Thu, Mar 28, 2019 at 11:12 AM Radim Navyan <radim...@gmail.com> wrote: नमस्ते।
2/24/22
Suneesh Namboodiri
1/12/18
उपकारः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🍀गुरुवासरः (11-01-18) दशमी💐 ✍प्रस्तावविषयः-- उपकारः🌝 आत्मनः
unread,
उपकारः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🍀गुरुवासरः (11-01-18) दशमी💐 ✍प्रस्तावविषयः-- उपकारः🌝 आत्मनः
1/12/18
Suneesh Namboodiri
1/12/18
विश्व-युवजन-दिनोत्सवः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🤝शुक्रवासरः (12-01-18) एकादशी🙋🏻♀ ✍प्रस्तावविषयः-- विश्व-युवजन-
unread,
विश्व-युवजन-दिनोत्सवः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🤝शुक्रवासरः (12-01-18) एकादशी🙋🏻♀ ✍प्रस्तावविषयः-- विश्व-युवजन-
1/12/18
Suneesh Namboodiri
1/11/18
✍प्रस्तावविषयः– उत्कोचः❌
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) बुधवासरः (10-01-18) प्रस्तावविषयः– उत्कोचः उद्योगस्थानां
unread,
✍प्रस्तावविषयः– उत्कोचः❌
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) बुधवासरः (10-01-18) प्रस्तावविषयः– उत्कोचः उद्योगस्थानां
1/11/18
Suneesh Namboodiri
1/11/18
✍प्रस्तावविषयः-- उपकारः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🍀गुरुवासरः (11-01-18) दशमी💐 ✍प्रस्तावविषयः-- उपकारः🌝 आत्मनः
unread,
✍प्रस्तावविषयः-- उपकारः
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🍀गुरुवासरः (11-01-18) दशमी💐 ✍प्रस्तावविषयः-- उपकारः🌝 आत्मनः
1/11/18
Suneesh Namboodiri
12/28/17
✍प्रस्तावविषयः-- युधिष्ठिरः🌻
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🌼गुरुवासरः (28-12-17) दशमी🌺 ✍प्रस्तावविषयः-- युधिष्ठिरः🌻
unread,
✍प्रस्तावविषयः-- युधिष्ठिरः🌻
स्वर्वाणीप्रकाशः (वाट्साप्प् सदः) 🌼गुरुवासरः (28-12-17) दशमी🌺 ✍प्रस्तावविषयः-- युधिष्ठिरः🌻
12/28/17
Suneesh Namboodiri
12/27/17
✍प्रस्तावविषयः-- द्रौपदी
द्रुपदराजपुत्री द्रौपदी। पाञ्चालदेशस्य कुमारी तथा पाण्डवानां पत्नी इत्यनेन एषा पाञ्चाली इति महाभारते
unread,
✍प्रस्तावविषयः-- द्रौपदी
द्रुपदराजपुत्री द्रौपदी। पाञ्चालदेशस्य कुमारी तथा पाण्डवानां पत्नी इत्यनेन एषा पाञ्चाली इति महाभारते
12/27/17
उषा सङ्का
12/26/17
✍प्रस्तावविषयः-- गीतासारः🌷
✍प्रस्तावविषयः-- गीतासारः🌷 प्रस्थानत्रयेष्वन्यतमो गीताग्रन्थः वेदान्तविज्ञानप्रदाता, ब्रह्मज्ञानदाता
unread,
✍प्रस्तावविषयः-- गीतासारः🌷
✍प्रस्तावविषयः-- गीतासारः🌷 प्रस्थानत्रयेष्वन्यतमो गीताग्रन्थः वेदान्तविज्ञानप्रदाता, ब्रह्मज्ञानदाता
12/26/17
उषा सङ्का
12/26/17
✍प्रस्तावविषयः-- मङ्गलवासरः🌺
✍प्रस्तावविषयः-- मङ्गलवासरः🌺 मङ्गलं नाम शुभं, प्रशस्तं, पवित्रमित्याद्यार्थाः। अस्य शब्दस्य
unread,
✍प्रस्तावविषयः-- मङ्गलवासरः🌺
✍प्रस्तावविषयः-- मङ्गलवासरः🌺 मङ्गलं नाम शुभं, प्रशस्तं, पवित्रमित्याद्यार्थाः। अस्य शब्दस्य
12/26/17
उषा सङ्का
12/26/17
✍प्रस्तावविषयः-- दन्ताः😬
✍प्रस्तावविषयः-- दन्ताः😬 मुखान्ते श्वेतवर्णयुक्तः, खादनायोपयुक्तः, दन्त इति कश्चित् अवयवविशेषः विलसति
unread,
✍प्रस्तावविषयः-- दन्ताः😬
✍प्रस्तावविषयः-- दन्ताः😬 मुखान्ते श्वेतवर्णयुक्तः, खादनायोपयुक्तः, दन्त इति कश्चित् अवयवविशेषः विलसति
12/26/17
उषा सङ्का
12/26/17
✍प्रस्तावविषयः-- अश्रु😓
✍प्रस्तावविषयः-- अश्रु😓 चक्षुर्भ्यां यद्वारि स्रवति तदश्रु इति नाम भजते। चक्षुर्ज्जलं, नेत्राम्बु,
unread,
✍प्रस्तावविषयः-- अश्रु😓
✍प्रस्तावविषयः-- अश्रु😓 चक्षुर्भ्यां यद्वारि स्रवति तदश्रु इति नाम भजते। चक्षुर्ज्जलं, नेत्राम्बु,
12/26/17
उषा सङ्का
12/26/17
✍प्रस्तावविषयः-- मौनम्🔕
✍प्रस्तावविषयः-- मौनम्🔕 “मुनेर्भाव मौनमिति। वाग्व्यापारराहित्य”मिति यावत्। व्यक्तां वाचमकृत्वा
unread,
✍प्रस्तावविषयः-- मौनम्🔕
✍प्रस्तावविषयः-- मौनम्🔕 “मुनेर्भाव मौनमिति। वाग्व्यापारराहित्य”मिति यावत्। व्यक्तां वाचमकृत्वा
12/26/17
उषा सङ्का
,
Ashok Raja CM
12
7/8/17
हितोपदेश-सुभाषित-श्लोकाः-1(2)
On Saturday, July 8, 2017 at 12:18:37 PM UTC+5:30, Ashok Raja CM wrote: किमर्थम् एतावन्तः सन्देशाः ??
unread,
हितोपदेश-सुभाषित-श्लोकाः-1(2)
On Saturday, July 8, 2017 at 12:18:37 PM UTC+5:30, Ashok Raja CM wrote: किमर्थम् एतावन्तः सन्देशाः ??
7/8/17
उषा सङ्का
37
7/8/17
हितोपदेश-सुभाषित-श्लोकाः-1
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.40🌺 मूलम्-- यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण
unread,
हितोपदेश-सुभाषित-श्लोकाः-1
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.40🌺 मूलम्-- यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण
7/8/17
kousalya narayana
,
Usha Sanka
3
1/26/17
Sati Spathami
क्षम्यताम्
unread,
Sati Spathami
क्षम्यताम्
1/26/17
उषा सङ्का
5
12/4/16
विविधविषयकलेखाः
26. प्रस्तावविषयः -- धर्मः धर्मः “यतो धर्मस्ततो जयः” इति शास्त्रैः उद्घुष्यते। धारणाद्धर्म उच्यते।
unread,
विविधविषयकलेखाः
26. प्रस्तावविषयः -- धर्मः धर्मः “यतो धर्मस्ततो जयः” इति शास्त्रैः उद्घुष्यते। धारणाद्धर्म उच्यते।
12/4/16
उषा सङ्का
3
11/6/16
संस्कृतवचनपाठमाला-2भागः
७. टिद्विमीसमुद्रयोः कस्मिंश्चित् समुद्रैकदेशे टिट्टिभदम्पती वसतः । ततो गच्छति काले टिट्टिभी
unread,
संस्कृतवचनपाठमाला-2भागः
७. टिद्विमीसमुद्रयोः कस्मिंश्चित् समुद्रैकदेशे टिट्टिभदम्पती वसतः । ततो गच्छति काले टिट्टिभी
11/6/16
उषा सङ्का
,
Shrivathsa B
33
6/24/16
संस्कृतलोकोक्तयः-2
🌺संस्कृतलोकोक्तिः🌺 🌷आदानं हि विसर्गाय सतां वारिमुचामिव।🌷 🌻 सर्वः स्वार्थं समीहते- इति लोके उच्यते।
unread,
संस्कृतलोकोक्तयः-2
🌺संस्कृतलोकोक्तिः🌺 🌷आदानं हि विसर्गाय सतां वारिमुचामिव।🌷 🌻 सर्वः स्वार्थं समीहते- इति लोके उच्यते।
6/24/16
Kamini Soni
, …
उषा सङ्का
85
4/6/16
अभिनवनीतिकथासप्ततिः
54 . कृपणयोः कथा। यवनदेशे अतिलुब्धः महालुब्धश्च इति द्वौपुरुषौआस्ताम्। अतिलुब्धः परस्य अन्नेनैव जी
unread,
अभिनवनीतिकथासप्ततिः
54 . कृपणयोः कथा। यवनदेशे अतिलुब्धः महालुब्धश्च इति द्वौपुरुषौआस्ताम्। अतिलुब्धः परस्य अन्नेनैव जी
4/6/16
उषा सङ्का
49
4/3/16
हितोपदेश-सुभाषित-श्लोकाः
हितोपदेश-सुभाषित-श्लोकाः-46🌺 🌻 मूलम्- यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन
unread,
हितोपदेश-सुभाषित-श्लोकाः
हितोपदेश-सुभाषित-श्लोकाः-46🌺 🌻 मूलम्- यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन
4/3/16
उषा सङ्का
,
Shrivathsa B
38
2/24/16
सुभाषित-दीपमाला
मूलम्- पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ -
unread,
सुभाषित-दीपमाला
मूलम्- पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ -
2/24/16
उषा सङ्का
2/9/16
अमरचित्र-कथा- रामायणम्
https://sites.google.com/site/ramayanasanskrit/page1 नमांसि, अत्र रामायणकथायाः अमरचित्र-चित्रैः
unread,
अमरचित्र-कथा- रामायणम्
https://sites.google.com/site/ramayanasanskrit/page1 नमांसि, अत्र रामायणकथायाः अमरचित्र-चित्रैः
2/9/16
Sivakumari Katuri
1/3/16
गमयति-गामयति
गम् धातोः प्रेरणार्थे णिचि - गम् णिच् गम् इ - गमि (इत्संज्ञालोपोत्तरम्) भवति। अत उपधायाः इति वृद्धौ,
unread,
गमयति-गामयति
गम् धातोः प्रेरणार्थे णिचि - गम् णिच् गम् इ - गमि (इत्संज्ञालोपोत्तरम्) भवति। अत उपधायाः इति वृद्धौ,
1/3/16
उषा सङ्का
12
12/13/15
Re: बंकिम् चन्द्रः - दुर्गेशनन्दिनी - कथांशावलिः
कथांशावलिः-35 (११) आसमान्याः सन्देशः अथ विमलायाः संकेतं प्राप्य आसमानी बहिः प्रतीक्षते स्म। विमला
unread,
Re: बंकिम् चन्द्रः - दुर्गेशनन्दिनी - कथांशावलिः
कथांशावलिः-35 (११) आसमान्याः सन्देशः अथ विमलायाः संकेतं प्राप्य आसमानी बहिः प्रतीक्षते स्म। विमला
12/13/15
Sivakumari Katuri
12/5/15
स्मरयति/स्मारयति
स्मृ आध्याने इति धातोः प्रेरणार्थे स्मरयति, स्मारयति इति रूरद्वयं भवति. स्मृ णिच् इत्संज्ञायां लोपे च
unread,
स्मरयति/स्मारयति
स्मृ आध्याने इति धातोः प्रेरणार्थे स्मरयति, स्मारयति इति रूरद्वयं भवति. स्मृ णिच् इत्संज्ञायां लोपे च
12/5/15
उषा सङ्का
11/28/15
कठिनी
गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ?॥१६॥ अयं
unread,
कठिनी
गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ?॥१६॥ अयं
11/28/15
Sivakumari Katuri
,
उषा सङ्का
2
11/28/15
चलयति/चालयति
भगिनि सम्यक् लिख्यते त्वया। कश्चन अल्पः परामर्शः। अस्य णिच्प्रत्यये -- इति लेखनानन्तरं.... एव लिखतु-
unread,
चलयति/चालयति
भगिनि सम्यक् लिख्यते त्वया। कश्चन अल्पः परामर्शः। अस्य णिच्प्रत्यये -- इति लेखनानन्तरं.... एव लिखतु-
11/28/15
Usha
, …
Kamini Soni
20
11/22/15
संस्कृतलोकोक्तयः-१
अल्पविद्यो महागर्वी। अल्पविद्यः नाम, यस्य विद्या अल्पा, सः। अल्पज्ञः यत्किञ्चित् जानाति, तदेव परमिति
unread,
संस्कृतलोकोक्तयः-१
अल्पविद्यो महागर्वी। अल्पविद्यः नाम, यस्य विद्या अल्पा, सः। अल्पज्ञः यत्किञ्चित् जानाति, तदेव परमिति
11/22/15
Sivakumari Katuri
11/19/15
प्रियविश्वाय/प्रियविश्वस्मै
नमस्ते, विश्वशब्दस्य सर्वनामत्वात् विश्वस्मै, विस्वस्मात्, विश्वस्मिन् इत्यादीनि प्रयोगानि भवन्ति,
unread,
प्रियविश्वाय/प्रियविश्वस्मै
नमस्ते, विश्वशब्दस्य सर्वनामत्वात् विश्वस्मै, विस्वस्मात्, विश्वस्मिन् इत्यादीनि प्रयोगानि भवन्ति,
11/19/15