त्यक्तभाषात्रयः

64 views
Skip to first unread message

Harry Spier

unread,
Nov 27, 2021, 9:47:18 PM11/27/21
to sams...@googlegroups.com
Dear list members,
In the Haracaritacintāmaṇi chapter 27 there is this sentence.

त्यक्तभाषात्रयः सो ऽपि गुणाढ्यो द्विजसत्तमः

 Guṇāḍhya is the best of Brahmans, he has forsaken the use of the three languages.

Can someone shed  any light on which three languages are meant, and why foresaking the use of them is considered a praiseworthy thing.

Thanks,

Harry Spier

Nagaraj Paturi

unread,
Nov 27, 2021, 10:12:01 PM11/27/21
to sams...@googlegroups.com
Can you share a few more sentences prior and later to this ? 

Virus-free. www.avast.com

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAJ3b0o8Ln556mM5hQon0qGMLMReAOri3OVxZn1aPNJxt972tWQ%40mail.gmail.com.


--
Nagaraj Paturi
 
Hyderabad, Telangana, INDIA.


Director, Indic Academy
BoS, MIT School of Vedic Sciences, Pune, Maharashtra
BoS Kavikulaguru Kalidasa Sanskrit University, Ramtek, Maharashtra
BoS Veda Vijnana Gurukula, Bengaluru.
Member, Advisory Council, Veda Vijnana Shodha Samsthanam, Bengaluru
BoS Rashtram School of Public Leadership
Editor-in-Chief, International Journal of Studies in Public Leadership
Former Senior Professor of Cultural Studies, 
FLAME School of Communication and FLAME School of  Liberal Education, 
Hyderabad, Telangana, INDIA.
 
 
 

Mohan Chettoor

unread,
Nov 28, 2021, 12:50:07 AM11/28/21
to sams...@googlegroups.com

sIR,

i GOT IT FROM GOOGLE SEARCH; IS IT USEFUL?

mOHAN CHETTOOR 




PANINI MAHABHASHYA 


मत्यक्षपाती प्रथम माल्यवानप्यशप्यत । तस्म महेश्वरेणोक्ता कथनीया महाकथा ॥ ११६ ॥ त्व॑ च सम्प्रति तिश्लेद्द यावदायाति तेडन्तिकम््‌ । त्यक्तभाषात्रयः सो$पि गुणाद्यों द्विजसत्तमः ॥ ११७॥ एवं चररुचिस्तत्र काण्भूतेनिंवेय सः । देहमोक्षाय त्वरितमगाद्वदरिकाश्रमम्‌ ॥ ११८ 0 ततो घररुचिस्त्यक्त्वा योगघारणया वधुः । प्राग्जन्म तत्समासाद्य भगवद्गभणतामगात्‌ ॥ ११९ ॥ स गणो माल्यवान्नाम देवीशापादधों भवत्‌ । तत्काले गुरुणा तेन प्रोक्तोईसौ द्विजसत्तमः ॥ १२० ॥ क्रमेण विद्याः सवा: स समासाद्य प्रसिद्धिमान्‌ । सुप्रतिष्टितनामान देश प्राप प्रकष्ट थी: ॥ १२१ ॥ सातवाहनभूपाल्मास्थानस्थमवैक्षत । शार्ववर्मादिमि सर्वैभन््रिभिः परिवारितः । स॒ राजा तममाल्यत्वे स्तुतिपूर्व न्‍्यवेशबत्‌ ॥ १३२ ॥ अथाअसौ राज्यकर्माणि चिन्तयन्मन्बिभावतः । तौस्तान्षष्यापयन्दिष्यान्युणाढ्यः छुखमन्वभूत्‌ ॥ १२३ ॥

shankara

unread,
Nov 28, 2021, 1:23:34 AM11/28/21
to sams...@googlegroups.com
Namaste,

This is based on the story of Gunadhya renouncing 3 languages - Sanskrit, Prakrit and Bhasha, described in Kathasaritsagara, first lambaka, 6th taranga. Story in brief is given below.
Inline image


regards
shankara


--

Harry Spier

unread,
Nov 28, 2021, 1:46:40 AM11/28/21
to sams...@googlegroups.com
Thank you Shankara and Nagaraj,

I didn't put any more lines in, because it says nothing more about this at that place in the chapter.  But I've now found further on in the chapter, it paraphrases more or less what was passed on by Shankara from the Kathasaritsagara. As pointed out by Shankara, the three languages are संस्कृतम्, प्राकृतम्, देशभाषाम् (Sanskrit, Prakrit and the vernacular).  In this version of the story Gunadhya goes on to learn and speak पिशाचभाषाम् the language of the Pisaca demons, which isn't prohibited by his vow.

Thanks,
Harry Spier


Harry Spier

unread,
Nov 28, 2021, 2:02:48 AM11/28/21
to sams...@googlegroups.com
Apologies,
I forgot to thank Mohan Chettoor.  I think (but am not sure) that this google reference and another google pdf reference I found, show that this line from the  Haracaritacintāmaṇi  is included in a commentary on the  Mahābhāṣya, which I'm trying to trace.
Harry Spier


Mohan Chettoor

unread,
Nov 28, 2021, 5:00:02 AM11/28/21
to sams...@googlegroups.com
Thanks, Mr. Spier. I have traced it in Page 4 of the Mahabhashya- I have taken an image of the page and got it copied into an editable format: here it is:

उक्त्वा खवार्ता भूयोऽपि काणभूतिं जगाद सः ॥११३॥ खास्थ्यं लभे त्वामालोक्य परं खेदमहं श्रितः। त्वदालोकनमाहात्म्यान्मम शापो निवर्तते ॥ ११४ ॥ प्रभावाद्विन्ध्यवासिन्या मयोक्ताश्च महाकथाः । क्षीणशापो वपुस्त्यक्त्वा तत्प्राग्जन्म भजाम्यहम् ॥ ११५ ॥ ... ... ... ... ... ... .."पुनरवस्थितिः । मत्पक्षपाती प्रथमं माल्यवानप्यशप्यत । तस्मै महेश्वरेणोक्ता कथनीया महाकथा ॥ ११६ ॥ त्वं च सम्प्रति तिष्ठेह यावदायाति तेऽन्तिकम् ।


त्यक्तभाषात्रयः सोऽपि गुणाढ्यो द्विजसत्तमः ॥ ११७ ॥


एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः । देमोक्षाय त्वरितमगाद्वदरिकाश्रमम् ॥ ११८ ॥ ततो वररुचिस्त्यक्त्वा योगधारणया वपुः । प्राग्जन्म तत्समासाद्य भगवद्गणतामगात् ॥ ११९ ॥ स गणो माल्यवान्नाम देवीशापादधोभवत् । तत्काले गुरुणा तेन प्रोक्तोऽसौ द्विजसत्तमः ॥ १२० ॥ कमेण विद्याः सर्वाः स समासाद्य प्रसिद्धिमान् । सुप्रतिष्ठितनामानं देशं प्राप प्रकृष्टधीः ॥ १२१ ॥ सातवाहनभूपालमास्थानस्थमवेक्षत। शर्ववर्मादिभि सर्वैर्मन्त्रिभिः परिवारितः। स राजा तममात्यत्वे स्तुतिपूर्व न्यवेशयत् ॥ १२२ ॥ अथाऽसौ राज्यकर्माणि चिन्तयन्मन्त्रिभावतः । ताँस्तानध्यापयच्छिष्यान्गुणाढ्यः सुखमन्वभूत् ॥ १२३ ॥ | कदाचिदथ भूपालो वसन्ते कामिनीसखः । दिव्योद्यानावनी वापीजले चिक्रीड सादरः ॥ १२४ ॥ सपाणियन्त्रधाराभिः सिषेच वरकामिनीः । कामिन्योऽपि प्रजहुस्तं कटाक्षः सह वारिभिः ॥ १२५ ॥ एकदा तस्य क्रीडन्ती नितम्बस्तनगौरवात् । खिद्यमाना क्रमं प्राप वापीमध्ये विलासिनी ॥ १२६ ॥ सिञ्चन्ती सलिलैर्भूपं सा जगादालसालसा। मोदकैर्नाथ मां सद्यः प्रहरेति कृतस्मिता ॥ १२७ ॥ एवं तद्वचनं श्रुत्वा जलप्रहरणात्मकम् । शब्देन च्छलितो राजा मोदकैस्तां तताड सः ॥ १२८ ॥ ततो विहस्य सा राज्ञी पुनरेवमभाषत । राजमवसरः कोऽत्र मोदकानां जलान्तरे ॥ १२९ ॥ उदकैः सिञ्च मा मा त्वं मामित्युक्तं मया हि तत् । .. संधिमात्रं न जानासि माशब्दोदकशब्दयोः ॥ १३०॥ न च व्याकरणं वेत्सि मूर्खस्त्वं कथमीदृशः । इत्युक्तः स तया राझ्या शब्दशास्त्रविदा नृपः ॥ १३१ ॥ ततश्चिन्तापरो मुह्यन्नाहारादिविवर्जितः। चिन्तास्थ इव पृष्टोऽपि नैव किंचिदभाषत ॥ १३२ ॥ पाण्डित्यं शरणं वा मे मृत्युर्वेति विचिन्तयन् । शयनीये परित्यक्तगात्रः संतापवानभूत् ॥ १३३ ॥

उपविश्याथ निकटे मन्त्रिणो ज्ञातमानसाः । कारणं देव कथय वर्तसे विमना इति ॥ १३४ ॥ तष्कृत्वाऽपि तथैवास्त तूष्णीं स सातवाहनः । ततोऽवदत्सुधीः कश्चिद्वादशभिः सह ॥ १३५ ॥ ज्ञायते सर्वविद्यानां मुख्यं व्याकरणं नृप । अहं तु शिक्षयाम्येतत्तुल्यः स्कन्देन चापरः ॥ १३६ ॥ तदहं मासषट्केन देव त्वां शिक्षयामि तत् । ततः खामिकुमारस्य प्रसादात्तदकल्पयत् ॥ १३७ ॥ शिक्षयामास राजानं सुधीः प्राप्तार्थसञ्चयः । राजा कवित्वपाण्डित्यमयीं प्राप च चातुरीम् ॥ १३८ ॥ ततो गुणाट्यस्तद्वीक्ष्य प्रतिज्ञा प्राक्तनीं स्मरन् ।

संस्कृतं प्राकृतं देश भाषामपि समत्यजत् ॥ १३९ ॥

संत्यज्य कृतमौनत्वाद्व्यवहारानसौ ततः। निर्ययौ नगरात्तस्मादिदृक्षुर्विन्ध्यवासिनीम् ॥ १४० ॥ खप्ने स विन्ध्यवासिन्या प्रेषितस्तदगाद्वनम् । यत्र स्थितः काणभूतिः पिशाचैः परिवारितः ॥ १४१ ॥ तत्राऽशृणोत्पिशाचानां परस्परमसौ कथाः। शिशिक्षे चात्र तद्भाषां भाषात्रयविलक्षणाम् ॥ १४२ ॥ पिशाचभाषया तत्र मौनमोक्षकहेतुना। खागतं विदधे काणभूतेर्विन्ध्याटवीस्थितेः ॥ १४३ ॥ मित्रस्य रक्षसो भूतिवर्मणो दिव्यचक्षुषः । वचसा माल्यवन्तं तं गुणान्धं सोऽभ्यगाद्वने ॥ १४४ ॥ काणभूतिः कथां तस्य पुष्पदन्तोदितां ततः । अवर्णयद्गुणाढ्यस्य शापान्तसमयोत्सुक्रः ॥ १४५ ॥ निबबन्ध गुणात्यस्ताश्चतुर्थ्या भाषया कथाः । सप्तैव सप्तभिर्वषैर्ग्रन्थलक्षाणि सप्त सः ॥ १४६ ।। मसीमटव्यामप्राप्य गुणाढ्यः स्वाङ्गाशोणितः । लिलेख ताः कथा दिव्याश्चित्रचारित्रशालिनीः ॥ १४७ ॥ निबद्धास्ता गुणाढ्येन दृष्ट्वा तत्र महाकथाः । त्यक्तशापो गति प्राप काणभूतिनिजां ततः ॥ १४८ ॥ काणभूतेरनुचराः पिशाचास्तत्र ये स्थिताः । तेऽपि दिव्यां कथां श्रुत्वा सर्वे प्रापुर्दिवं ततः ॥ १४९ ॥ इयं बृहत्कथा पृथ्व्यां प्रसिद्धि प्राप्य(प्स्योते कथन् । इति शापान्तसोत्कण्ठो गुणाढ्यः समचिन्तयत् ।। १५० प्राहिणोत्तां कथा सोऽथ सातवाहनभूभुजे । अधिचिक्षेप राजाऽपि तां कथां मदनिष्ठुरः ।। १५१ ।। सानुतापो गुणाढ्योऽपि वह्निकुण्डं ततो व्यधात् । व्याख्याय पत्रमेकै निचिक्षेप च तत्र सः ॥ १५२ ।। देहातिवाहमुत्सृज्य तृणाम्बुमयमादरात् । अशृण्वन्साश्रवस्तत्र तां कथां मृगपक्षिणः ॥ १५३ ।। निराहारेषु शुष्यत्सु तदानीं मृगपक्षिषु । अखादुनि च तन्सांसे मुक्त प्राप रुजं नृपः ॥ १५४ ॥ गुणात्यचरितं श्रुत्वा वनेचरजनात्ततः।

-Mohan Chettoor

Harry Spier

unread,
Nov 28, 2021, 8:12:41 AM11/28/21
to sams...@googlegroups.com
Thank you again Mohan.  I'm curious ,do you use some OCR application to copy the image of devanagari to text.
Harry Spier


Mohan Chettoor

unread,
Nov 28, 2021, 8:36:34 AM11/28/21
to sams...@googlegroups.com

Thank you very much, sir. It's not OCR, but a crude and most unconventional method developed indigenously by me, out of dire necessity. Firstly, OCR will not work for Sanskrit( as far as I know) and secondly software for conversion of PDF comes with a price. So I have been desperately trying for some means to extract at least the matter contained in such non-editable PDF documents. The methodology or the modus operandi is simple:
Open the PDF; 
click 'edit'; 
click ; 'take a snapshot'; 
select the entire PDF page or part thereof;
right click on the selected portion;
click 'copy selected graphic' and keep it;
open Gmail and click 'compose';
paste the matter in the text box and send it to our own mail id;
save the matter in Google 'Drive' as photo image;
open the image in the Drive' with Google Docs;
Two portions will appear: top one mere non-editable photo image and the lower one editable copy in alphabets;
select the lower portion and save separately in 'word' or 'Google 'Drive';
edit the document, modify the font as necessary and use it for whatever purpose.
Note:
1. The process may seem to be time-consuming and laborious and unless you have patience, there is every likelihood of the same being dropped half-the-way.
2. The letters are sensed, recognised and picked up by the artificial intelligence and the success of the process entirely depends upon the clarity and quality of the matter to be copied. There is every chance of some portion of/or the entire matter  not being able to be copied.
3. Most importantly, there is every possibility of some letters or alphabets being wrongly copied or omitted. You have to physically compare the matter with the original lest we get a faulty product.
4. This will not work in the case of PDF documents which are locked or password-protected.

Notwithstanding the above shortcomings, the end-result is promising. Just compare this with the ecstasy a mother feels when the baby comes out, albeit crying, after all the agonies of pregnancy and delivery.
I enjoy every bit of the process. Wishing you the same,
Mohan Chettoor.
  
Show quoted text
Sure, sir. Within my limited knowledge, I am only happy to co-operate with you.
Thanks & Regards,

Mohan chettoor
Show quoted text


Harry Spier

unread,
Nov 28, 2021, 1:12:09 PM11/28/21
to sams...@googlegroups.com
As far as I can see from this link: https://www.wilbourhall.org/pdfs/Mahabhashya_I.pdf
It appears that this line isn't in either the Mahabhasya or its commentaries.  What seems to have happened is that in this edition of the Mahabhasya and the commentaries of Kaiyata and Nagesa Bhatta,  the chapter 27 of the Haracaritacintamani was put in at the start of the book (before the Mahabhasya or commentaries)  because it gives the legend of the origin of Paniniya grammar. See the first page after the title page, where the text and chapter are clearly identified.
Harry Spier


Reply all
Reply to author
Forward
0 new messages