bandhu-shabhAH

21 views
Skip to first unread message

विश्वासो वासुकेयः / Vishvas Vasuki

unread,
Aug 4, 2012, 9:58:05 PM8/4/12
to saMskRRita-sandesha-shreNiH
मम व्यावहारिक-शब्दज्ञानवर्धनाय अधो-स्थितान् विहाय (तेषाम् ङी-आप्-अन्तान् अपि विहाय) अन्यान् बन्धुशब्दान् कृपया सूचयन्तु -

माता पिता पति (प्र)पितामह/ही (प्र)मातामह/ही पितृव्य

भ्रातृ भगिनी अग्रज अनुज सहोदर भागिनेय

अपत्य पुत्र पुत्री पौत्र जामातृ स्नुषा 

पत्नी श्याल स्वश्रु

--
Vishvas / विश्वासः


Hnbhat B.R.

unread,
Aug 4, 2012, 11:00:05 PM8/4/12
to sams...@googlegroups.com
स्वसृपुत्री svasRputrI f. niece
भागिनेयी bhAgineyI f. niece [ sister's daughter ]
भ्रातृजा bhrAtRjA f. niece [ brother's daughter ]
स्वस्रीया svasrIyA f. niece
भ्रात्रीया bhrAtrIyA f. niece [ brother?s daughter ]
भ्रातृपुत्री bhrAtRputrI f. niece [ brother?s daughter ]

The above i got from

http://spokensanskrit.de/index.php?script=HK&beginning=0+&tinput=niece&trans=Translate&direction=AU

Many more could be found if you look for specific relationship in English.
In Sanskrit, you can look in the Amarakosha, for relationships in the
मनुष्यवर्ग where almost all those used in common are listed.

http://samskritabharati.in/archives/2192

The above is the recitation of Amarakosha by kids by heart.


भ्रातृजायास्तु यातरः ।
ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ।। ३६४.४ ।।

समानोदर्य्यसोदर्य्यसगर्भसहजास्समाः ।
यगोत्रबन्धवज्ञातिबन्धुस्वस्वजनाः समाः ।। ३६४.५ ।।

दम्पती जम्पती भार्य्यापती जायापती च तौ ।

The below is from Amarakosha which lists common relationships and with
their synonyms::

( २. ५. ५८२) आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी
( २. ५. ५८३) आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे
( २. ५. ५८४) स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता
( २. ५. ५८५) जनयित्री प्रसूर्माता जननी भगिनी स्वसा
( २. ५. ५८६) ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा
( २. ५. ५८७) भार्यास्तु भ्रात्र्वर्गस्य यातरः स्युः परस्परम्
( २. ५. ५८८) प्रजावती भ्रात्र्जाया मातुलानी तु मातुली
( २. ५. ५८९) पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः
( २. ५. ५९०) पितुर्भ्राता पित्र्व्यः स्यान्मातुर्भ्राता तु मातुलः
( २. ५. ५९१) श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देव्र्देवरौ
( २. ५. ५९२) स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः
( २. ५. ५९३) पितामहः पित्र्पिता तत्पिता प्रपितामहः
( २. ५. ५९४) मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः
( २. ५. ५९५) समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ( २. ५. ५९६)
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः
( २. ५. ५९७) ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः
( २. ५. ५९८) धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ
( २. ५. ५९९) अम्र्ते जारजः कुण्डो म्र्ते भर्तरि गोलकः
( २. ५. ६००) भ्रात्रीयो भ्रात्र्जो भ्रात्र्भगिन्यौ भ्रातरावुभौ
( २. ५. ६०१) मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ
( २. ५. ६०२) श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च
( २. ५. ६०३) दंपती जंपती जायापती भार्यापती च तौ

The above is given information

http://sanskritdocuments.org/all_sa/amarfin2_sa.html

More can be expected from the members. Hope some of these are already
in your list.

With regards

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Aug 5, 2012, 1:41:07 AM8/5/12
to vish...@samskritabharatiusa.org, sams...@googlegroups.com
नमस्ते विश्वास-महोदय !
"मातुल"-बन्धवः अपि गणनीयाः खलु ?
सस्नेहम्
*अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"*
**संस्कृताध्ययनम् । <http://slabhyankar.wordpress.com/>*
http://slabhyankar.wordpress.com *
*गीतान्वेषणम् http://study1geetaa2sanskrit.wordpress.com
*उपनिषदध्ययनम् <http://upanishat.wordpress.com/>
http://upanishat.wordpress.com
http://slez-musings.blogspot.com
संस्कृत-प्रसृतिः http://sanskritaprasruti.wordpress.com/
*सरलं संस्कृतम् http://simplesanskrit.wordpress.com/*
संस्कृत-व्याकरणस्य अध्ययनम् http://grammarofsanskrit.wordpress.com/
संस्कृतभवनम् https://sanskritabhavanam.wordpress.com/




नमस्ते
2012/8/5 विश्वासो वासुकेयः / Vishvas Vasuki <vish...@samskritabharatiusa.org>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.

Shrivathsa B

unread,
Aug 5, 2012, 5:52:01 AM8/5/12
to sams...@googlegroups.com

मातुल,
श्वशुर / श्वश्रूः
स्नुषा
जामातृ
नप्तृ
पौत्र
भ्रातृव्य
भ्रातृव्य
स्वसृव्य
पितृष्वस्रीय / पितुःस्वस्रीय
मातृष्वसेयः

2012/8/5 विश्वासो वासुकेयः / Vishvas Vasuki <vish...@samskritabharatiusa.org>
मम व्यावहारिक-शब्दज्ञानवर्धनाय अधो-स्थितान् विहाय (तेषाम् ङी-आप्-अन्तान् अपि विहाय) अन्यान् बन्धुशब्दान् कृपया सूचयन्तु -

Hnbhat B.R.

unread,
Aug 5, 2012, 12:52:52 PM8/5/12
to sams...@googlegroups.com


2012/8/5 अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>:

> नमस्ते विश्वास-महोदय !
> "मातुल"-बन्धवः अपि गणनीयाः खलु ?


गणित एव स अमरकोशे - 

पितुर्भ्राता पित्र्व्यः स्यान्मातुर्भ्राता तु मातुलः।

इति।

-- 

Vishvas Vasuki

unread,
Aug 5, 2012, 6:21:20 PM8/5/12
to sams...@googlegroups.com
सर्वैः उत्तरैः अनुगृहीतो अस्मि। विशेषतः अमरकोश-सूचनया ।

On Sunday, August 5, 2012 9:52:52 AM UTC-7, Hnbhat B.R. wrote:


2012/8/5 अभ्यंकरकुलोत्पन्नः श्रीपादः :
Reply all
Reply to author
Forward
0 new messages