वैय्याकरण in the words of वेङ्कटाध्वरि, creator of विश्वगुणादर्शचम्पू

60 views
Skip to first unread message

Arvind_Kolhatkar

unread,
Jan 25, 2012, 1:40:31 PM1/25/12
to samskrita
टिड्ढाणञ् द्वयसच्चुटू ङसिङसोस्तिप्त्-तस्-झि-सिप्-थ-स्थ-मिब्-
वस्-मस्-तानचि च ष्टुना ष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि।
लोपो व्योर्वलि वृद्धिरेचि यचि भं दाधा ध्वदाम्नाज्झला-
वित्येते दिवसान्नयन्ति कतिचिच्छब्दान्पठन्त: कटून्।

झोऽन्त: शश्छोटि शेषो घ्यसखि ससजुषो रुर्विरामोऽवसानं
छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद्बुधाः स्यु:।
किं तैरेवापराद्धं नटविटगणिकानृत्यहस्तप्रचारै-
स्तोधी तोधी तधीति त्तकिट तकिट धिक् ताहधिक् तत्तकारै:॥

सूत्रैः पाणिनिकीर्तितैर्बहुतरैर्निष्पाद्य शब्दावलिं
वैकुण्ठस्तवमक्षमा रचयितुं मिथ्याश्रमाः शाब्दिका:।
पक्त्वाऽन्नं महता श्रमेण विविधापूपाग्र्यसूपान्वितं
मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान्॥

(This is what कृशानु thinks. विश्वावसु thereafter presents the other
side!)

Arvind Kolhatkar, Toronto, January 25, 2012.

Reply all
Reply to author
Forward
0 new messages