"bharchhu"

9 views
Skip to first unread message

Sunder Hattangadi

unread,
May 16, 2012, 5:35:57 PM5/16/12
to samskrita
In a commentary on Lakshmidahra-kavi's Advaita Makaranda, the following appears:
 
puruShAparAdhamalinA dhiShaNA niravadyachakShurudayApi yathA |
na phalAya bhR^iShTaviShayA bhavati shrutisambhavApi tu tathAtmani dhIH ||
 
In another version the word bhR^iShTaviShayA   has a pAThabheda (variant)
bharchhuviShayA   and  bhartsuviShayA.
 
I would greatly appreciate any explanation of the above verse. Thank you.
 
 
Regards,
 
sunder
 

श्रीमल्ललितालालितः

unread,
May 16, 2012, 7:33:44 PM5/16/12
to sams...@googlegroups.com
I know about only two pATha-s :
भर्त्सुविषया and भर्च्छुविषया ।
A few days ago I posted meaning of this verse to someone. I'm forwarding it for all:

This is from सङ्क्षेपशारीरकम् of श्रीसर्वज्ञात्मा .
यथा ; निरवद्यचक्षुरुदया - अदुष्टकरणजन्यापि ; भर्च्छुविषया - पुरुषविशेषविषया ; धिषणा - बुद्धिः - ज्ञानं ; पुरुषापराधमलिना - 'मृतो भर्च्छुः तस्यायं प्रेत' - इत्यादिविपरीतनिश्चयादिप्रतिबद्धा  सती ; फलाय - आनन्दादिजनिका ; न ; भवति । तथा ; श्रुतिसम्भवा - महावाक्यजन्यापि - अदुष्टकरणजन्यापि ; आत्मनि - आत्मविषया ; धीः - ब्रह्मात्मैक्यधीः ; पुरुषापराधमलिना सती - 'न ब्रह्मास्ति न वाहं ब्रह्म' इत्याद्यसम्भावनया 'जीव एवाहं परिच्छिन्न' इत्यादिविपरीतभावनया वा प्रतिबद्धा ; फलाय - मोक्षप्रदा ; न ; भवति ।

भर्च्छु - राज्ञः कस्यचिन्मन्त्री आसीत्  । तस्य नाम भर्च्छुः । स राज्ञः प्रियः । इतरे मन्त्रिणस्तद्द्वेषात् तं देशान्तरं नीत्वा राज्ञे मृतो भर्च्छुः इत्यवदन् । कदाचित् पुनर्दृष्टेऽपि तस्मिन् भर्च्छौ प्रेतोयं तस्येति मत्त्वा राज्ञो भीतिरेव जाता ।

See these scanned pages.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.

Reply all
Reply to author
Forward
0 new messages