अष्टाध्याय्यध्ययनम् (1)

10 views
Skip to first unread message

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 4, 2012, 7:31:48 PM1/4/12
to
नमो नमः !
Glad to inform that a new post अष्टाध्याय्यध्ययनम् (1) has been uploaded at the newly started blog http://grammarofsanskrit.wordpress.com/
सहर्षं निवेदयामि यत् "संस्कृत-व्याकरणस्य अध्ययनम्"-इति विषये एवंविधेन शीर्षकेण च आरब्धे नवीने  http://grammarofsanskrit.wordpress.com/ जालपुटे "अष्टाध्याय्यध्ययनम् (1)"
इति नवीनः संदेश: अधुनैव प्रस्तुत: ।
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

संस्कृताध्ययनम् ।
http://slabhyankar.wordpress.com
गीतान्वेषणम्  http://study1geetaa2sanskrit.wordpress.com
उपनिषदध्ययनम् http://upanishat.wordpress.com
संस्कृत-व्याकरणस्य अध्ययनम् http://grammarofsanskrit.wordpress.com/
http://slez-musings.blogspot.com

Hnbhat B.R.

unread,
Jan 4, 2012, 9:04:09 PM1/4/12
to sams...@googlegroups.com
न हि शणसूत्रवानाभ्यासे
त्रसरसूत्रवानवैचित्र्यलाभः  ॥ १..२..१८॥
=======================
न हि शणसूत्रवानमभ्यस्यन् कुविन्दस्त्रसरतन्तुवानवैचित्र्यं लभते।

काव्यालंकारसूत्रे वामनाचार्यः।
=========

This was intended for comments in your Itroduction. I could not post it in the above site and hence sending as e-mail message.


--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


Hnbhat B.R.

unread,
Jan 5, 2012, 9:30:21 PM1/5/12
to sams...@googlegroups.com, SL Abhyankar

Is not the second word of the third sutra गुणवृद्धी (which is in द्विवचनम्) and not गुणवृद्धिः (which is in एकवचनम्) ?

नमो नमः "वर्धन्"-महोदय ! तृतीयं सूत्रमस्ति "इको गुणवृद्धिः = इक: गुणवृद्धिः ।" यतः "इकः"-शब्दः एकवचनेनास्ति "गुणवृद्धिः"-शब्दः अपि एकवचनेनैव साधु इति मे मतिः । कथमिदम् ?


श्रीमन् श्रीपादमहोदयाः,

इकः"-शब्दः एकवचनेनास्ति "गुणवृद्धिः"-शब्दः अपि एकवचनेनैव साधु इति मे मतिः । कथमिदम् ?

कथमिदं निर्णीतं भवता, इक इति एकवचनेनास्तीति? भवद्वचनमेव प्रमाणम्, भवतां मतस्य। कथमन्यं पृच्छति?

सूत्रपाठे "इको गुणवृद्धी" इत्येव द्विवचनमेव वर्तते। यदि भवतापि तद्व्याख्यानानि दृष्टानि, तदा, इकः इति षष्ठ्यन्तं पदम्, इति ज्ञातुं शक्यमासीत्। शास्त्राणां विषये शास्त्रमर्यादैवानुसर्तव्या यया शास्त्रं निर्मितम्। अत एव, संज्ञापदानाम्, तेषामुपयोगस्य च पूर्वमेव निर्देशः। तदनन्तरमेव शास्त्रं प्रारभ्यते इति विधि-निषेधाभ्याम्। इयं शास्त्रमर्यादा पाणिनिना अनुसृता। 

अयं सरलः पन्थाः - इकः इति इक्-इति प्रत्याहारस्य षष्ठ्यन्तं एकवचने रूपम्। इक एव गुणवृद्धी (भवतः) इति सूत्रार्थः। गुणः, वृद्धिः इति पूर्वसूत्राद् अनुवर्तमानौ शब्दौ स्वरूपपरौ। 

अर्थात्, "वृद्धिः" (स्यात्) "गुणः" (स्यात्) इति [सूत्रेषु यत्र दृश्यते, तत्र,] इकः - इक् वर्णानाम् - इ[उ(ण्) ऋलृ]क् वर्णानाम्, इक् इत्यस्य षष्ठी एकवचनम्। गुणवृद्धी (विधीयेते) इति सूत्रार्थः।

एवं व्याख्यानस्य प्रयोजनम्, तत्रैव द्रष्टव्यम् -


सूत्राणामर्थविवरणायैव संज्ञासूत्राणाम्, परिभाषासूत्राणां च उपयोगः। पूर्वं संज्ञाद्वयं निर्दिष्टम्, तयोः सूत्रेषूपयोगः कथं करिष्यते पाणिनिना स्वग्रन्थे इति प्रदर्श्यते अनेन सूत्रेण, अग्रेतनैश्च सूत्रैः, सूत्रेषु यथायोगं विहितानां गुणवृद्धिविधायकानां कुत्र प्रवृत्तिः, कुत्र न प्रवृत्तिः, इति पूर्वमेव व्यवस्थाप्यते। इयं शास्त्रमर्यादा।

Pramod Kulkarni

unread,
Jan 6, 2012, 5:24:55 AM1/6/12
to sams...@googlegroups.com
"परिभाषेयम्" इति। नाधिकारः, अस्वरितत्वात्।  why aswarittvaat?
pl. explain

2012/1/6 Hnbhat B.R. <hnbh...@gmail.com>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.

Hnbhat B.R.

unread,
Jan 6, 2012, 9:18:01 AM1/6/12
to sams...@googlegroups.com


2012/1/6 Pramod Kulkarni <aud...@gmail.com>

"परिभाषेयम्" इति। नाधिकारः, अस्वरितत्वात्।  why aswarittvaat?
pl. explain


I think you have understood everything else. Otherwise, this explanation will not meaning any thin
g. A अधिकार is indicated by the use of accentuation स्वरित, as per the सूत्र - सूत्रम्॥ स्वरितेनाधिकारः॥ १।३।११

It is explained in the text itself, in 1.3.11. It is not an अधिकार-सूत्र, as the गुणवृद्धी is not accented with स्वरित as required by the above rule: 

स्वरितेन इति इत्थम् भूतलक्षणे तृतीया। स्वरितो नाम स्वरविशेषो वर्णधर्मः। तेन चिह्णेन अधिकारो विदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं शब्दरूपम् अधिकृतत्वादुत्तरत्र उपतिष्ठते। प्रतिज्ञास्वरिताः पाणिनीयाः। 

 And it is not a विधि prescribing गुण and वृद्धि as they are prescribed by other सूत्र-s and not with this one. Hence it is परिभाषा which is defined as अनियमे नियमकारिणी परिभाषा. = unless otherwise the target (स्थानिन्) is not prescribed, this type of rule acts as the specifying the context in the relevant सूत्र. This has been elaborately explained in the present सूत्र itself, how it operates in the examples and counter examples cited. So without understanding the examples and counter examples, cited for the application of this परिभाषा, one cannot understand the function of परिभाषा in general. It may be another commentary in English which is already provided by SC Basu in his English translation and beyond the scope of this limited message.

I think you have understood that there are six types of सूत्र-s classified by their function, as explained by Abhyankar in one of his recent posts:

 संज्ञा च परिभाषा च विधि: नियम एव च ।
 अतिदेशो अधिकारश्च षड्विधम् सूत्र-लक्षणम् ॥ 

Here you can see more of this classification of the सूत्र-s:

धनंजय वैद्य <deejayvaidya@yahoo.com>

unread,
Jan 7, 2012, 9:38:13 AM1/7/12
to samskrita
I am very impressed with Shri Abhyankar starting self-study of the
aShTAdhyAyI. This sort of free enquiry - trying to consider whether it
should be the singular or the plural of "guNavRddhI" - shows a fresh
mind and unbounded curiosity. I wish him the best of luck and
success.

Please do not think me arrogant in suggesting that Shri Abhyankar
should take the first few steps with the help of a teacher. Of course
it is possible to understand the aShTAdhyAyI with self study. But I
fear that the process is like trying to reinvent the wheel. Within a
few steps, Shri Abhyankar will be able to grasp pANini's method. After
that curiosity and free questioning will lead to new understanding and
discovery. He can then dispense with the aid of the teacher of basics.

With sincere admiration and good wishes:
Dhananjay

On Jan 4, 7:31 pm, अभ्यंकरकुलोत्पन्नः श्रीपादः


<sanskrit2...@gmail.com> wrote:
> नमो नमः !
> Glad to inform that a new post अष्टाध्याय्यध्ययनम् (1) has been uploaded at

> the newly started bloghttp://grammarofsanskrit.wordpress.com/


> सहर्षं निवेदयामि यत् "संस्कृत-व्याकरणस्य अध्ययनम्"-इति विषये एवंविधेन

> शीर्षकेण च आरब्धे नवीने  http://grammarofsanskrit.wordpress.com/जालपुटे


> "अष्टाध्याय्यध्ययनम् (1)"
> इति नवीनः संदेश: अधुनैव प्रस्तुत: ।
> सस्नेहम्

> *अभ्यंकरकुलोत्पन्नः श्रीपादः ।
> "श्रीपतेः पदयुगं स्मरणीयम् ।"*
> संस्कृताध्ययनम् । <http://slabhyankar.wordpress.com/>*http://slabhyankar.wordpress.com
> *गीतान्वेषणम्  <http://study1geetaa2sanskrit.wordpress.com>*http://study1geetaa2sanskrit.wordpress.com
> *उपनिषदध्ययनम् <http://upanishat.wordpress.com/>http://upanishat.wordpress.com

murthy

unread,
Jan 7, 2012, 10:35:42 AM1/7/12
to sams...@googlegroups.com
Dear Mr. Vaidya,
I am more impressed by the way you have guided Mr Abhyankar.That is how a
learned person is expected to advise an enthusiastic learner.
Warm regards
Murthy- another learner

Reply all
Reply to author
Forward
0 new messages