संस्कृत-व्याकरणस्य अध्ययनम् ।

8 views
Skip to first unread message

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 4, 2012, 3:22:58 AM1/4/12
to
नमो नमः !
सहर्षं निवेदयामि यत् "संस्कृत-व्याकरणस्य अध्ययनम्"-इति विषये एवंविधेन शीर्षकेण च एकं नवीनं जालपुटम् http://grammarofsanskrit.wordpress.com/ अधुनैव प्रारब्धं मया ।
तत्र
  1. "Hello World !"-इति प्रस्तावनात्मकं निवेदनम् तथा
  2. अष्टाध्याय्याध्ययनम् – प्रस्तावना (Introduction to study of अष्टाध्यायी of पाणिनी)
एतौ द्वौ संदेशौ अधुनैव प्रस्तुतौ ।

सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

संस्कृताध्ययनम् ।
http://slabhyankar.wordpress.com
http://study1geetaa2sanskrit.wordpress.com
उपनिषदध्ययनम् http://upanishat.wordpress.com
http://slez-musings.blogspot.com

Reply all
Reply to author
Forward
0 new messages