महागणपतिवाक्यार्थविद्वत्सदः २००८

12 views
Skip to first unread message

Sunder Hattangadi

unread,
Feb 12, 2012, 10:23:18 PM2/12/12
to samskrita
Abstracts from the Conference held in Sringeri in 2008 - (all in Sanskrit only)
 
 
महागणपतिवाक्यार्थविद्वत्सदः २००८ - वाक्यार्थविषयानुक्रमणिका
 
वेदान्तशास्त्रम्
असतः साधकत्वोपपत्तिः — विद्वान् मणिद्राविडः, मद्रपुरी (चेन्नै)
न विलक्षणत्वाधिकरणम् — विद्वान् एम्. ए. नागराजभट्टः, शृङ्गगिरिः
अदृश्यत्वाधिकरणम् — विद्वान् गोडा वेङ्कटेश्वरशास्त्री, मद्रपुरी (चेन्नै)
द्युभ्वाद्यधिकरणम् — विद्वान् अनन्तशर्मा भुवनगिरिः, कल्याणनगरी (बेङ्गळूरु)
मायावादखण्डननिरासः — विद्वान् के.पि. बाबुदासः, कालटी
 
न्यायशास्त्रम्
परसमवेतत्वं द्वितीयार्थः — विद्वान् के.इ.देवनाथन् , तिरुपति
अनुगतभ्रमत्वविचारः — विद्वान् नवीनहोळ्ळः, शृङ्गगिरिः
सत्प्रतिपक्षविभाजकलक्षणविचारः — विद्वान् राजारामशुक्लः, वाराणसी
विशिष्टान्तराघटितत्वविशिष्टद्वयाघटितत्वविचारः — विद्वान् श्रीकृष्णशास्त्री जोशी, सातारा
व्यधिकरणजागदीश्यनुसारेण उभयवृत्तित्वकल्पविचारः — विद्वान् गोविन्द सोमेश्वरशास्त्री जोशी, सातारा
अव्यापकविषयताशून्यत्वविचारः — विद्वान् गणपतिशुक्लः, वाराणसी
येनाङ्गविकारः इति सूत्रार्थविचारः — विद्वान् कं. वि. वासुदेवन् नम्पूतिरिः, गुरुवायुपुरम्
कुसुमाञ्जल्यां अनुपलब्धेः प्रमाणान्तरत्वनिरासवादः — विद्वान् का. इ. मधुसूदनः, त्रिचूर्
कालाध्वनोः अत्यन्तसंयोगे इति सूत्रार्थविचारः — विद्वान् के. विश्वनाथ शर्मा, तिरुपति
युष्मदस्मत्पदार्थविचारः (शक्तिवादरीत्या) — विद्वान् ए . श्यामसुन्दरभट्टः, शृङ्गगिरिः
सत्प्रतिपक्षसामान्यलक्षणम् — विद्वान् मञ्जुनाथभट्टः, शृङ्गगिरिः
 
मीमांसाशास्त्रम्
लिङ्गक्रमसमाख्यानाधिकरणम् — विद्वान् गणेशभट्टः, शृङ्गगिरिः
अपूर्वाधिकरणम् — विद्वान् सुब्राय वि.भट्टः, शृङ्गगिरिः
दर्विहोमाधिकरणम् — विद्वान् हित्लळ्ळि सूर्यनारायणनागेन्द्रभट्टः, कल्याणनगरी (बेङ्गळूरु)
सामान्यविशेषशास्त्रादिविचारः — विद्वान् देवदत्तशर्मा, पुण्यपत्तनम् (पुणे)
अभ्युदयेष्टिविचारः — विद्वान् एस् . गुरुनाथघनपाठी, मद्रपुरी (चेन्नै)
 
व्याकरणशास्त्रम्
भूवादयो धातवः — विद्वान् हेच् . एम् . शिङ्गप्पः, महीशूरपुरी (मैसूरु)
महाभाष्यानुसारेण वर्णसमाम्नाये जातिपक्षावश्यकताविचारः — विद्वान् चिन्तलपाटि पूर्णानन्दशास्त्री, नेल्लूरु
द्विर्वचनेऽचि — विद्वान् श्रीपाद सुब्रह्मण्यशास्त्री, भाग्यनगरी (हैदराबाद्)
अव्ययसंज्ञा — विद्वान् जि. महाबलेश्वरभट्टः, कल्याणनगरी (बेङ्गळूरु)
सुप आत्मनः क्यच् — विद्वान् सो.ति. नागराजः, कल्याणनगरी (बेङ्गळूरु)
वार्तिककारानुसारेण “णेरणौ …” सूत्रार्थादिपरिशीलनम् — विद्वान् एस्.एल्.पि.आञ्जनेयशर्मा, पाण्डिचेरी
जराया जरसन्यतरस्याम् ( ७.२.१०१ ) — विद्वान् तेजःपालशर्मा, पुरी
उरण् रपरः — विद्वान् चिन्तलपाटि सत्यनारायणशास्त्री, कालटी
अष्टाभ्य औश् — विद्वान् सि.यस्.यस्. नरसिंहमूर्तिः, शृङ्गगिरिः
“अन्यारात्” (२−३−२९) इत्यादिसूत्रविचारः — विद्वान् जानमद्दि रामकृष्णः, तिरुपति
लटः शतृशानचावप्रथमासमानाधिकरणे — विद्वान् बि. वि. वेङ्कटरमणः, जयपुरम्
अकृतव्यूहाः पाणिनीयाः — विद्वान् चिर्रावूरि कृष्णानन्तपद्मनाभः, शृङ्गगिरिः
पुगन्तलघूपधस्य च — विद्वान् प्रशान्त शर्मा, कुरुक्षेत्रम्
अकथितञ्च ( १.४.५१ ) — विद्वान् एम्. विनायक उडुपः, शृङ्गगिरिः
अदसो मात् — विद्वान् इ. एन्. नारायणन् , चङ्गनाश्शेरी
तपरस्तत्कालस्य (१.१.७०) — विद्वान् बि. कृष्णराजभट्टः, शृङ्गगिरिः
उत्तरपदत्वे चापदादिविधौ प्रतिषेधः — विद्वान् बि.एल्. गणपतिभट्टः, शृङ्गगिरिः
इकोऽचि विभक्तौ — के.एल्. श्रीनिवासः, शृङ्गगिरिः
 
 
Regards,
 
sunder
Reply all
Reply to author
Forward
0 new messages