amarakosha 2nd week - 21 -30

29 views
Skip to first unread message

dhaval patel

unread,
Feb 16, 2012, 11:33:19 AM2/16/12
to samskrita
Verse 21
अधोक्षजः - अक्षशब्देनेन्द्रियमुच्यते । अधइन्द्रियं पादः । ताभ्यां जातः अधोक्षजह ।
I am not able to understand this part in tikasarvasva on amarakosha.

Verse 22:
श्रीवत्सलाञ्छनः - वक्षःस्थले महापुरूषलक्षणं श्वेतरोमावर्तविशेषः श्रीवत्सः । स एव लाञ्छनमस्येति श्रीवत्सलाञ्छनः ।
विधुः - असुरान्‌ विध्यतीति विधुः ।
वसुदेवः - वसुभिर्दीव्यतीतिवसुदेवः ।
आनकदुन्दुभिः - अस्मिन्‌ जाते आनकाः पटहा दुन्दुभयश्च वादिता इत्यानकदुन्दुभिः ।

Verse 24: 
तालाङ्कः - तालो वृक्षविशेषः । स एव अङ्कः चिह्नमस्येति तालाङ्कः ।
सङ्कर्षणः - "गर्भसंकर्षणात्‌ सोऽथ लोके संकर्षणः स्मृतः" इति हरिवंशः । Could somebody please clarify the context ?

Verse 25: 
प्रद्युम्नः - प्रकृष्टं द्युम्नं बलमस्येति प्रद्युम्नः ।
कन्दर्पः - कं ब्रह्माणं दर्पयतीति कन्दर्पः ।

Verse 26:
शम्बरः - "क्लीबं तु सम्बरं नीरे बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥" इति दन्त्यादौ रभसोऽपि । 
"शम्बरो हरिणे दैत्ये शम्बरं सलिले स्मृतम्‌ ।" इति तालव्यादावजयः । 
तदा च देवानां शं कल्याणं वृणातीति शम्बरः ।

Verse 27: 
ब्रह्मसूः - ब्रह्म तपः सुवति प्रेरयतीति ब्रहमसूः ।
विश्वकेतुः - विश्वव्यापी केतुर्द्युतिरस्येति विश्वकेतुः ।
लक्ष्मीः - नीतिशालिनं पश्यतीति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः । लक्षेर्मुट्‌ च (उणादि ३.१६१) इति ईप्रत्ययः । 

Verse 28:
पाञ्चजन्यः  - समुद्रे तिमिरूपचारी पञ्चजनो नामासुर आसीत्‌ । तदस्थिजत्वात्‌ पाञ्चजन्यः ।
कौमोदकी - कौ पृथिव्यां मोदत इति कौमोदकी ।
कौस्तुभः - स्तुभ स्तम्भे । कोः स्तोभक इति कुस्तुभो विष्णुः । इगुपधात्‌ कः । अस्माच्छैषिकोऽण्‌ । 

Verse 29:
गरुत्मान्‌ - गरुत्‌ पक्षोऽस्यास्तीति गरुत्मान्‌ । 
गरुडः - गरं विषं हन्तीति गरुडः । पृषोदरादिः । डप्रत्ययः डकार उकारश्च ।

Verse 30:
शम्भुः - शं कल्याणं भूतवान्‌ लब्धवानिति शम्भुः ।
शर्वः - प्रलये शृणातीति शर्वः । शृ हिंसायाम्‌ । (dirgha RkAra)

Dr. Dhaval Patel



Aditya B.S.A

unread,
Feb 17, 2012, 11:51:16 PM2/17/12
to sams...@googlegroups.com
नमो नमः

I have the same doubt here... can someone please explain the derivation of the name 'अधोक्षजः'? 

आदित्यः 

p.s - for those who're learning the Amarakosha... according to schedule you should've gone through the first 4 shlokas of this set of 20 in detail today. It took no more than 30 mins. Hope you can spare the time. 

2012/2/16 dhaval patel <drdhav...@gmail.com>



--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.



--

अभिनिवेशवशीकृतचेतसां बहुविदामपि सम्भवति भ्रमः।
तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः॥


Aditya B.S.A

unread,
Feb 18, 2012, 6:48:31 AM2/18/12
to sams...@googlegroups.com
नमो नमः

What is the derivation of मुकुन्द:?

2012/2/18 Aditya B.S.A <amrd...@gmail.com>

Hnbhat B.R.

unread,
Feb 19, 2012, 9:38:31 PM2/19/12
to sams...@googlegroups.com
On Sat, Feb 18, 2012 at 5:18 PM, Aditya B.S.A <amrd...@gmail.com> wrote:
नमो नमः

What is the derivation of मुकुन्द:?



Here is the derivation of the word Mukunda meaning विष्णु:

Inline image 2

For more derivations according to the meaning in which it is used, please see the attached file Mukunda01.


2012/2/16 dhaval patel <drdhav...@gmail.com>
Verse 21
अधोक्षजः - अक्षशब्देनेन्द्रियमुच्यते । अधइन्द्रियं पादः । ताभ्यां जातः अधोक्षजह ।
I am not able to understand this part in tikasarvasva on amarakosha.


I too could not get the Puranic episode leading to this epithet. I know such a story, but could not locate it on the net.


In the link there is interesting derivations of the epithets of Vishnu. The definition given for the above word is:

adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ / (10.1)

from Mahabharata.

May be in some Shaivapurana-s or Lingapurana, there is such a story. On search I found a similar story that Vishnu entered the stomach of Brahma and emerged out through his mouth. The story I heard was he emerged out of the adhoksha-  excretory organ  "paayu" and not "paada" as given in the  version of Sarvananda. Lingapurana has the story.



May be the version of Sarvananda had "paada" as the adhaH indriya - the lower organ. The name adhokshaja equally applied in both cases, but not to the story given in the above link, as mouth is not the adho'ksha. but the mukha main indriya.

 
I am looking for more sources to affirm my version of the story.



--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


image.png
Mukunda01.pdf
Reply all
Reply to author
Forward
0 new messages