6 views
Skip to first unread message

Praveshaka Tripathi

unread,
Jan 13, 2012, 5:26:46 AM1/13/12
to bvpar...@googlegroups.com
ON BEHALF OF THE RASTRIYA SANSKRIT SANSTHAN AND ON MY OWN BEHALF I EXPRESS MY SINCERE THANKS TO ALL SCHOLARS AND THE GREAT SĀRASVATA-SAMĀJA FOR STANDING WITH US AND MAKING THE 15TH WORLD SANSKRIT CONFERENCE A MEMEORABLE EVENT.
RADHAVALLABH TRIPATHI
।।नववर्षमङ्गलकामना।।
 
कल्याणानां करणः कलिमलहरणो दरिद्रजनशरणः।
संस्कृतसंस्कृतिधरणः परम्पराणां परिष्करणः।।
 
प्रावरणो हिमशैत्यादार्तानामपि तथा जनानां स्यात्।
क्रैस्तवनववर्षो%यं हर्षोल्लासकरो%स्तु सदैव।।
-         राधावल्लभः


--
RADHAVALLABH TRIPATHI,
VICE-CHANCELLOR
RASHTRIYA SANSKRIT SANSTHAN
D-56-57, Janakpuri,
New Delhi-110 058

Dr. T. Ganesan

unread,
Jan 13, 2012, 6:21:55 AM1/13/12
to bvpar...@googlegroups.com, prave...@yahoo.com

Dear Sri Tripathiji,
My sincere and warm congratulations to you and to every member of your team for
the very successful and excellent arrangements done for the 15th World Sanskrit
Conference at New Delhi.
It was indeed a memorable event that went smoothly and all of us Sanskrit lovers
cherish those 6 days of Sarasvata activities very much.
Yours
Ganesan

Dr. T. Ganesan
Senior Researcher in Saivasiddhanta
French Institute,
Pondicherry
gan...@ifpindia.org

> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>


Dr Madhu Kapoor

unread,
Jan 14, 2012, 1:06:55 AM1/14/12
to g.fai...@leedsmet.ac.uk, sociol...@gmail.com, mth_...@yahoo.co.uk, bhattacharyy...@gmail.com, r.c....@warwick.ac.uk, bvpar...@googlegroups.com, psych...@davidpublishing.com, forsu...@yahoo.com, sevashra...@hotmail.com

Madhusoodana Bhat

unread,
Jan 14, 2012, 7:48:41 AM1/14/12
to bvpar...@googlegroups.com
Caution !
Pl dont click on these kind of suspicious links.

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)



--
Madhusoodana Bhat

Nabanarayan Bandyopadhyay

unread,
Jan 14, 2012, 11:01:39 AM1/14/12
to bvpar...@googlegroups.com
Dear Prof. Radhavallabh Tripathi,
Very happy and prosperous new year 2012. Marvelous beginning of the year for you all. Congratulations to you and your team for  grand successful organization of the 15th World Sanskrit Conference. Looking forward to the further programme under your able leadership.
Warm regards,
Nabanarayan Bandyopadhyay


From: Praveshaka Tripathi <prave...@yahoo.com>
To: "bvpar...@googlegroups.com" <bvpar...@googlegroups.com>
Sent: Friday, 13 January 2012 2:26 AM
Subject: {भारतीयविद्वत्परिषत्}

gopikrishnan reghu

unread,
Jan 15, 2012, 12:22:35 AM1/15/12
to bvparishat
नमो विद्वद्भ्यः,
मकरसंक्रमशुभाशयः।
मम मित्रस्य काचिज्जिज्ञासा वर्तते यस्य परिहारे विद्वांसः शरणम्।
मधुसूदनसरस्वतिविरचिते वेदान्तकल्पलतिकाग्रन्थे पदवृत्तिविचारे
नैय्यायिकमतं खण्डयितुं एवं प्रोक्तमस्ति-
"ईश्वरेच्छायाः एकत्वेन सर्वशब्दानामेकशक्तिप्रसङ्गात्।उपाधिभेदात्
तद्भेदः इति चेत् ,प्रतिशब्दं तद्भेदापत्तिः।शक्यतावच्छेदकैक्यादनुगमः
इति चेत्, तदैक्येपि पर्यायशब्दानां शक्ततावच्छेदकभेदेन
शक्तिभेदस्वीकारात्, इच्छायाः शब्दनिष्ठत्वाभावाच्च।" इति ।अस्य अर्थः कः
इति यदि कोपि विवृणोति चेत् उत्तमम्। विशिष्य इच्छायाः एकरूपत्वं कथमिति।
अस्य ग्रन्थस्य समीचीना व्याख्या काप्यस्ति चेत् सूचयन्तु इति च प्रार्थये।

Dr Madhu Kapoor

unread,
Jan 19, 2012, 6:50:53 PM1/19/12
to dopoxfordse...@inter-disciplinary.net, shri...@gmail.com, g.sun...@yahoo.com, prof.s...@gmail.com, india...@alliancekolkata.com, bvpar...@googlegroups.com, namrit...@hotmail.com, rad...@authorhouse.co.uk, astroar...@gmail.com

Dr Madhu Kapoor

unread,
Jan 21, 2012, 12:16:30 PM1/21/12
to kaps...@yahoo.com, india...@alliancekolkata.com, cbu...@authorhouse.co.uk, bvpar...@googlegroups.com, aka...@hotmail.com, sachchi...@gmail.com, forsu...@yahoo.com, itsb...@sify.com, satya...@yahoo.com

Shrivathsa B

unread,
Jan 21, 2012, 12:52:13 PM1/21/12
to bvpar...@googlegroups.com
I request the moderators to block this ID and take the member back only when they are sure that she has changed her password.

Hnbhat B.R.

unread,
Jan 21, 2012, 7:58:58 PM1/21/12
to bvpar...@googlegroups.com
Done. Suggestion well received.

I was thinking long ago the same thing.. 

If the member wants REALLY TO MAKE USE OF THE BVP group for any scholarly discussions and continue, he can apply for new membership with another mail ID. Otherwise, continuing with this kind of spam messages, will compel the moderators to block the ID also. It is possible the mail ID is hacked.


--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


dinesh chandra Shashi

unread,
Jan 22, 2012, 9:51:55 AM1/22/12
to bvpar...@googlegroups.com
RESPECTED ALL THE  SCHOLARS,                                                                                                                                                                                                       Information is that The Dept of Veda,GKU Haridwar has started a new research journal on Vedas.You all are welcomed.                                                                         DR.DINESH CHANDRA SHASTRI                                                                                                                                                                         
HEAD,DEPT OF VEDA
GURUKUL KANGRI VISHWAVIDYALAYA,HARIDWAR
09410192541[MOB]

G JAYAMANIKYA SHASTRI

unread,
Jan 23, 2012, 4:05:58 AM1/23/12
to bvpar...@googlegroups.com
dear sir

whether u take aticles in nyaya shastra also


On 1/22/12, dinesh chandra Shashi <dineshc...@gmail.com> wrote:
> RESPECTED ALL THE SCHOLARS,
>
>
> Information is that The Dept of Veda,GKU Haridwar has started a new
> research journal on Vedas.You all are welcomed.

> * DR.DINESH CHANDRA SHASTRI
>
>
> *
> *HEAD,DEPT OF VEDA*
> *GURUKUL KANGRI VISHWAVIDYALAYA,HARIDWAR*
> *09410192541[MOB]*


>
> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>


--
G JAYAMANIKYA SHASTRI
ASST.PROFESSOR,
DEPARMENT OF SANSKRIT AND IC
SCSVMV UNIVERSITY,ENATHUR,KANCHIPURAM,
631561.

MOBILE:09943782184

EMAIL:jayamani...@gmail.com

Vijayanand Patel

unread,
Jan 24, 2012, 12:17:24 AM1/24/12
to bvpar...@googlegroups.com
is this journal is isbn? 

Lalita Kavi-Bharati

unread,
Jan 24, 2012, 2:02:56 AM1/24/12
to bvpar...@googlegroups.com
Yes, we have the ISSN for our Research Journal..

2012/1/24 Vijayanand Patel <patelvij...@gmail.com>
is this journal is isbn? 

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com



--
(Dr.) Santosh Dwivedi
Publisher
LALITA KAVI-BHARATI (ISSN 0975-6256)
KISHOR VIDYA NIKETAN
B-2/236-A, BHADAINI, VARANASI-221001
INDIA

श्रीमल्ललितालालितः

unread,
Jan 25, 2012, 2:08:01 AM1/25/12
to bvpar...@googlegroups.com



2012/1/15 gopikrishnan reghu <reghu.gop...@gmail.com>

ईश्वरेच्छायाः एकत्वेन सर्वशब्दानामेकशक्तिप्रसङ्गात् ।

नैयायिकानां मते ईश्वरेच्छैव शक्तिः । सा च 'अस्मात्पदादयमर्थो बोध्य' इत्याकारिका । इत्युक्तं मूले - अस्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा सङ्केत इति तार्किकाः
सा चैकैव ।
ननु कथमेकत्वं तस्या इति चेत् ।
पदविशेषस्यार्थविशेषस्य चापरामर्शेन ईश्वरेच्छात्वेनाकारेण । बोद्धव्यमित्याकारिकेश्वरेच्छै
कैवेति । अर्थादीनामिच्छां प्रत्यविशेषणतात्र विवक्षिता ।
अत एव , उक्ताकारिकाया ईश्वरेच्छाया एकत्वेन सर्वशब्देष्वविशेषत्वं स्याच्छक्तेः ।
अस्तु । कोऽत्र विप्लव इति चेत् ।
घटपदेनापि पटबोधप्रसङ्ग एव ।


उपाधिभेदात्
तद्भेदः इति चेत् ,
 
ननु 'घटपदेन कम्बुग्रीवादिमान् बोध्य' - इत्याकारिकैवेश्वरेच्छा घटपदार्थयोस्सम्बन्धः । सा च 'गोपदेन सास्नादिमानर्थो बोध्य' - इत्याकारिकाया ईश्वरेच्छाया भिन्नैव । अतो न शब्दानां साधारणी शक्तिरिति चेत् । - इत्युक्तम् - उपाधीति ।
उपाधिभेदात् - पदविशेषैरर्थविशेषैश्च घटितत्वात् ईश्वरेच्छायाः । तद्भेदः - शक्तिभेदः प्रतिशब्दम् इति चेत् ।


प्रतिशब्दं तद्भेदापत्तिः ।
 
तर्हि प्रतिशब्दं तद्भेदस्य - शक्तिभेदस्य सर्वथाननुगतस्यापत्तिः ।
कोर्थः ।
शब्दव्यक्तेरुपाधित्वेन विवक्षणे देवदत्तप्रयुक्तघटशब्दगता शक्तिर्यज्ञदत्तप्रयुक्ततद्
गतशक्तेर्भिन्ना स्यात् । तथा चाननुगमः , प्रतीतिविरोधश्च ।

शक्यतावच्छेदकैक्यादनुगमः
इति चेत्,
 
शक्तव्यक्तीनां - घटपदव्यक्तीनां देवदत्तयज्ञदत्तप्रयुक्तत्वादिना भेदेऽपि शक्यव्यक्तिगतधर्मविशेषस्य - कम्बुग्रीवादिमत्त्वस्य शक्यतानियामकस्यैक्यात् घटपदव्यक्तीनां शक्तेरनुगमः ।
यस्मादेकधर्मावच्छिन्न एक एवार्थो भिन्नपदव्यक्तीनां वाच्यं , तस्मात्तासां पदव्यक्तीनां भेदेऽपि शक्तेरेकत्वम् - इत्यर्थः ।

तदैक्येपि पर्यायशब्दानां शक्ततावच्छेदकभेदेन
शक्तिभेदस्वीकारात्,

शक्यतावच्छेदकैक्येनैव शक्त्यनुगमस्वीकारोऽयुक्तः । कस्मात् । तदैक्येऽपि - शक्यतावच्छेदकाभेदेऽपि । पर्यायशब्दानाम् - एकार्थवाचकानां भिन्नजातीयानां पदव्यक्तीनाम् । शक्ततावच्छेदकभेदेन - स्वगतघटपदत्वकलशपदत्वादिभेदेन । शक्तिभेदस्वीकारात् - कम्बुग्रीवादिमताऽर्थेन सह सम्बन्धभेदस्य स्वीकारात् ।
अतः , उपाधिभेदात्सङ्केतभेदस्वीकारे सर्वथाननुगम एव ।

इच्छायाः शब्दनिष्ठत्वाभावाच्च।

ईश्वरेच्छाया 'बोद्धव्य' - इत्याकारिकाया ईश्वरधर्मत्वेन शब्दनिष्ठत्वाभावात् , न शब्दार्थसम्बन्धत्वम् । सम्बन्धस्य सम्बन्धिनिष्ठत्वनियमात् , इच्छात्मिकायाश्च शक्तेर्घटादिपदनिष्ठत्वाभावात् ।

narayanan er

unread,
Jan 25, 2012, 4:30:06 AM1/25/12
to bvpar...@googlegroups.com
आचार्येभ्यो नमः,
शब्दादर्थोऽवगम्यते, शब्दः श्रुतः, अर्थो न ज्ञातः-इत्यादिषु सत्सु हि लोकव्यवहारेषु, शब्दादर्थस्य बोध्यत्वे ईश्वरेच्छारूपे सत्यपि सङ्केते, घटादिश्रवणाद् कम्बुग्रीवादिमत्पदार्थादौ बोद्धव्ये, क्वचिन्निघण्ट्वादिपरिशीलनविरहाद् वा गुरुवाक्यश्रवणवैमुख्याद्वा देवदत्तो पदार्थं न जानाति, यज्ञदत्तस्त्वधीतविविधशास्त्रः सुपरिशीलितनिघण्टुर्गुरुवाक्यश्रद्धावान् पदार्थं जानाति च। यदि समानायामपीश्वरेच्छायां सङ्केते वा ईश्वरेच्छाग्रहणसामार्थ्यं कथं विरुध्यते? अथवा वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः इति पर्यायाणां श्रुतिमात्रेण देवदत्तस्य बालत्वादज्ञानम्, तस्य पदसङ्केतग्रहणं प्रतीश्वरेच्छाभावः, यज्ञदत्तस्य विद्वत्त्वात्तस्य पदसङ्केतग्रहणं प्रतीश्वरेच्छा स्यादित्यनुमेयम्। यदीश्वरेच्छोभयोः पुरुषयोः समाना स्यादुभाभ्यां पदसङ्केतो गृह्येत, नात्र देवदत्तेन, अपि तद्ग्रहो यज्ञदत्तेनेति। गङ्गास्नानेन ब्रह्मलोक: प्राप्यते-इति श्रवणाद् गङ्गापदसङ्केतितो जलप्रवाहरूपोर्थो यज्ञदत्तेन बुध्यते, नात्र देवदत्तेनेति चेद् कथमीश्वरेच्छा भिन्ना?।


From: श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com>
To: bvpar...@googlegroups.com
Sent: Wednesday, 25 January 2012 12:38 PM
Subject: Re: {भारतीयविद्वत्परिषत्}

श्रीमल्ललितालालितः

unread,
Jan 25, 2012, 5:09:08 AM1/25/12
to bvpar...@googlegroups.com
2012/1/25 narayanan er <drerna...@yahoo.com>

आचार्येभ्यो नमः,
शब्दादर्थोऽवगम्यते, शब्दः श्रुतः, अर्थो न ज्ञातः-इत्यादिषु सत्सु हि लोकव्यवहारेषु, शब्दादर्थस्य बोध्यत्वे ईश्वरेच्छारूपे सत्यपि सङ्केते, घटादिश्रवणाद् कम्बुग्रीवादिमत्पदार्थादौ बोद्धव्ये, क्वचिन्निघण्ट्वादिपरिशीलनविरहाद् वा गुरुवाक्यश्रवणवैमुख्याद्वा देवदत्तो पदार्थं न जानाति, यज्ञदत्तस्त्वधीतविविधशास्त्रः सुपरिशीलितनिघण्टुर्गुरुवाक्यश्रद्धावान् पदार्थं जानाति च। यदि समानायामपीश्वरेच्छायां सङ्केते वा ईश्वरेच्छाग्रहणसामार्थ्यं कथं विरुध्यते?

भवतैव समाधानमुक्तं क्वचिन्निघण्ट्वादिपरिशीलनविरहादित्यादिना ।

अथवा वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः इति पर्यायाणां श्रुतिमात्रेण देवदत्तस्य बालत्वादज्ञानम्, तस्य पदसङ्केतग्रहणं प्रतीश्वरेच्छाभावः, यज्ञदत्तस्य विद्वत्त्वात्तस्य पदसङ्केतग्रहणं प्रतीश्वरेच्छा स्यादित्यनुमेयम्।

बालत्वेनैव यदा सङ्केताग्रहणमुपपद्यते तदेश्वरेच्छायास्तद्धेतुत्वमप्रामाणिकं सिद्ध्यति ।
 
यदीश्वरेच्छोभयोः पुरुषयोः समाना स्यादुभाभ्यां पदसङ्केतो गृह्येत,

पुरुषयोरभ्यासादिवैषम्यमेव सङ्केतज्ञानाज्ञानहेतुः ।
 
Reply all
Reply to author
Forward
0 new messages