तिरुप्पावै-----पाशुरम् -----२५---"ओरुत्ति मगनाय्"----(९-१-२०१२,दिनाङ्के)--------निवेद्यते।

0 views
Skip to first unread message

Iragavarapu Narasimhacharya

unread,
Jan 9, 2012, 8:20:30 AM1/9/12
to bvpar...@googlegroups.com, Dr. S. Ramakrishna Sharma, Rakesh Das, vkghanapathi, dr.surendramo...@gmail.com, Ramanujam M, krup...@rediffmail.com, rajahamsampb, jsraprasad, Rachuri Achar, Kamala Devi Iragavarapu, vasudh...@groups.facebook.com, rama
तिरुप्पावै--------पाशुरम्-----२५---"ओरुत्ति मगनाय् पिरन्दु"--(९-१-२०१२ दिनाङ्के)--निवेद्यते।
तमिळम्--"ओरुत्तिमगनाय् प्पिरन्दोरिरविल् ओरित्तुमगना योळित्तुवळर,
         तरिक्किलानागित्तान् तीङ्गुनिनैन्द करुत्तैपिळैप्पित्तुक्कञ्जन् वयित्तिल्
         नेरुप्पेन्ननिन्र नेदुमाले,युन्नैयरुत्तित्तुवन्दोम् परैतरुदियागिल्
         तिरुत्तक्कशेल्वमुम् शेवगमुम् याम्बाडि वरुत्तमुन्तीर् न्दु मगिळ् न्देलोरेम्बावाय्॥
संस्कृतम्-(श्लो)"एकाऽ द्वितीयजननीतनयोऽवतीर्य भूत्वैकमातृशिशुतल्लज एकरात्रौ।
             संवर्धिते त्वयि निगूढमसोढवान् यः द्रुह्यन्मनो ननु विनाश्य च तस्य गर्भे॥
             कंसस्य बाडब,विमुग्धतमाऽऽगतास्स्मः,याच्नापरा दिशसि चेद्दयया ततं नः।
             अत्युज्ज्वलान् तव गुणाननुरूपसम्पच्चौर्यादिकान् वयमिमाननुकीर्तयन्त्यः॥
             क्लेशं विहाय मुदिता व्रतपूर्तिमेत्य संश्लाघयेम महितं चरितं त्वदीयम्।
             ध्येयः पलं च करणं च भवान् हि कृष्ण! वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥"
श्रीकृष्णः गोदादेवीप्रभृतिगोपकन्याजनं "किमपेक्ष्याऽत्रागतम्भवतीभि"रिति पृष्टवान्।
तत्प्रश्नस्य समाधानत्वेन "भगवत्प्राप्तौ स्थितानि प्रतिबन्धकानि कष्टानि निवर्त्य शाश्वतकैङ्कर्य
मनुगृह्णात्वि"ति कृष्णं प्रार्थयन्त्यस्मिन्पाशुरे।श्रीकृष्णस्य अवतारवैभवं च प्रशंसितवत्यः।"
मन्त्रद्वयमेव कृष्णस्य मातृद्वयम्।देवकी नारायणाष्टाक्षरीति, यशोदा द्वादशाक्षरीति।ओम्
नमो नारायणाये"ति नारायणाष्टाक्षरी,ओम् नमो भगवते वासुदेवाये"ति द्वादशाक्षरीति।नारायणाष्टा
क्षर्यां (देवक्यां) नारायणतत्त्वं स्पष्टं भाति।वासुदेवाष्टाक्षर्यां(यशोदायां) सर्वव्यापकत्वं निगूढं भासते। अत्र कंसो नाम "अहङ्कारः"।एषः आत्मनः परतया अन्यस्य परमात्मरूपेण अस्तित्वं न सहते।शरीरादपि आत्मा भिन्नोऽस्तीत्यपि नाङ्गीकरोति।अस्य देहात्माभिमान एव
अहङ्कारः।एतदहङ्कारं भगवानेव निवर्तयेत्।कंसस्य हृदि कृष्णः बडबाग्निरिव तिष्ठति।यदा "अहं"ध्वस्तो भवति तदा यः कोऽपि "दासोऽह"मिति वक्ति।तथा कारयितुमेव भगवानवतरतीति सत्य मेतत्सन्दर्भोऽस्मान्बोधयति।
अभिवाद्य,
ऐवियन्।



Reply all
Reply to author
Forward
0 new messages